Posts

Showing posts from March, 2021

शिक्षा - सूक्तिः #12

« Previous Home Next » स्वे स्वे कर्मण्याभिरतः संसिद्धिं लभते नरः । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् स्वे स्व / पुं / स.वि / ए.व स्व / पुं ए.व द्वि.व ब.व प्र.वि स्वः स्वौ स्वाः सं.प्र.वि स्व स्वौ स्वाः द्वि.वि स्वम् स्वौ स्वान् तृ.वि स्वेन स्वाभ्याम् स्वैः च.वि स्वाय स्वाभ्याम् स्वेभ्यः प.वि स्वात् / स्वाद् स्वाभ्याम् स्वेभ्यः

शिक्षा - सूक्तिः #11

« Previous Home Next » सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् सत्यार्जवे सत्यार्जव / नपुं / प्र.वि / द्वि.व धातुविवरणम् :- अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्] (to be, to exist) ऋज् [ऋजँ गतिस्थानार्जनोपार्जनेषु ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्] (to go, to stand, to stand still, to gain, to live, to be healthy, to earn, to obtain, to acquire) पदविवरणम् :- अस् + शतृँ = सत् / त्रि (-न्-ती-त्) (= being) सत् + यत् = सत्य / नपुं (-यं) (= truth) ऋज् + अण् = आर्जव / नपुं (-वं) (= straightness) समासविवरणम् :- [इतरेतर-द्वन्द्व-समा

शिक्षा - सूक्तिः #10

« Previous Home Next » उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् उत्तिष्ठत उत् + स्था + कर्तरि लोँट् / म.पु / ब.व धातुविवरणम् :- स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्] (to stay, to stand) let (you all) arise जाग्रत जागृ + कर्तरि लोँट् / म.पु / ब.व (= जागृत) ( जाग्रत इति आर्ष-प्रयोगः । ) धातुविवरणम् :- जागृ [जागृ निद्राक्षये ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्] (to be awake, to abandon sleep, to be watchful) let (you all) awake प्राप्य प्राप्य / अव्ययम् धातुविवरणम् :- आप् [आपॢँ व्याप्तौ ; स्

शिक्षा - सूक्तिः #09

« Previous Home Next » अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् अव्यवस्थितचित्तस्य अव्यवस्थितचित्त / पुं / ष.वि / ए.व (अव्यवस्थितं चित्तं यस्य सः इति अव्यवस्थितचित्तः । तस्य इति अव्यवस्थितचित्तस्य ।) धातुविवरणम् :- स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्] (to stay, to stand) चित् [चितीँ संज्ञाने ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्] (to perceive, to think, to observe, to see, to regain consciousness) पदविवरणम् :- वि + अव + स्था + क्त = व्यवस्थित / त्रि (-तः-ता-तं) (= steadied, unchanged) चित् + करणे क्त = चित्त / त्रि (-त्तः-त्ता-त्तं) (= perceived, thought)

शिक्षा - सूक्तिः #08

« Previous Home Next » वृत्तेन हि भवत्यार्यो न धनेन न विद्यया । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् वृत्तेन वृत्त / पुं / तृ.वि / ए.व धातुविवरणम् :- वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्] (to be, to happen, to be present) पदविवरणम् :- वृत् + क्त = वृत्त / त्रि (-त्तः-त्ता-त्तं) (= good conduct or behaviour) by good conduct or behaviour हि हि / अव्ययम् indeed, certainly भवति भू + कर्तरि लँट् / प्र.पु / ए.व धातुविवरणम् :- भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्] (to exist, to become, to be, to happen) exist

शिक्षा - सूक्तिः #07

« Previous Home Next » वज्रादपि हि धीराणां चित्तरत्नमखण्डितम् । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् वज्रात् वज्र / पुं / प.वि / ए.व than a diamond अपि अपि / अव्ययम् also more, even more हि हि / अव्ययम् indeed, certainly धीराणाम् धीर / पुं / ष.वि / ब.व ( धियं राति ददाति गृह्णातीति वा । ) धातुविवरणम् :- ध्यै [ध्यै चिन्तायाम् ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to think, to meditate, to recollect, to concentrate upon) पदविवरणम् :- ध्यै + भावे क्विप् संप्रसारणञ्च = धी / स्त्री (धीः) (= understanding, intellect) धी + रा + क = धीर / त्रि (-रः-रा-रं) (= wise, sensible

शिक्षा - सूक्तिः #06

« Previous Home Next » तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् ताम् तद् / स्त्री / द्वि.वि / ए.व (object) she योगम् योग / पुं / द्वि.वि / ए.व धातुविवरणम् :- युज् [युजिँर् योगे ; रुधादिः ; उभयपदी ; सकर्मकः ; अनिट्] (to bind, to restrain, to join, to unite, to apply, to combine) पदविवरणम् :- युज् + घञ् = योग / पुं (= union, joining) yoga → union with the Supreme Being by means of abstract contemplation इति इति / अव्ययम् thus मन्यन्ते मन् + कर्तरि लँट् / प्र.पु / ब.व धातुविवरणम् :- मन् [मनँ ज्ञाने ;

शिक्षा - सूक्तिः #05

« Previous Home Next » धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् धर्मम् धर्म / नपुं / द्वि.वि / ए.व धातुविवरणम् :- धृ [धृञ् धारणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्] (to wear, to support, to possess, to hold) पदविवरणम् :- धृ + मन् ( उणादिः 1.137 ) = धर्म / पुं & नपुं (-मः-मं) ( ध्रियते लोकोऽनेन, धरति लोकं वा इति धर्मः । ) (= virtue, moral and religious merit) (object) virtue, moral and religious merit जिज्ञासमानानाम् जिज्ञासमान / पुं / ष.वि / ब.च धातुविवरणम् :- ज्ञा [ज्ञा अवबोधने ; क्र्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to know, to re

शिक्षा - सूक्तिः #04

« Previous Home Next » अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् अप्रकटीकृतशक्तिः अप्रकटीकृतशक्ति / स्त्री / प्र.वि / ए.व धातुविवरणम् :- कट् [कटेँ वर्षावरणयोः ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्] (to rain, to approach, to cover, to surround) कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्] (to do, to act, to make) शक् [शकँ मर्षणे ; दिवादिः ; उभयपदी ; अकर्मकः ; सेट्] (to be able, to be possible) पदविवरणम् :- प्र + कट् + अच् = प्रकट / त्रि (-टः-टी-टं) (= displayed, unfolded, manifest, apparent) कृ + क्त = कृत / त्रि (-तः-ता-तं) (= done, made, performed) प्रकट + च्व

शिक्षा - सूक्तिः #03

« Previous Home Next » भवितव्यानां द्वाराणि भवन्ति सर्वत्र । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् भवितव्यानाम् भवितव्य / नपुं / ष.वि / ब.व धातुविवरणम् :- भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्] (to exist, to become, to be, to happen) पदविवरणम् :- भू + तव्यत् = भवितव्य / त्रि (-यः-या-यं) (= should happen, must happen) of what should happen द्वाराणि द्वार / नपुं / प्र.वि / ब.व the doors भवन्ति भू + कर्तरि लँट् / प्र.पु / ब.व धातुविवरणम् :- भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्] (to exist, to become, to be, to happen) exis

शिक्षा - सूक्तिः #02

« Previous Home Next » मनो हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तने । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् मनः मनस् / नपुं / प्र.वि / ए.व धातुविवरणम् :- मन् [मनुँ अवबोधने ; तनादिः ; आत्मनेपदी ; सकर्मकः ; सेट्] (to understand, to regard, to think, to believe, to assume) पदविवरणम् :- मन् + करणे असुन् = मनस् / नपुं (-नः) (= mind) मनस् / नपुं ए.व द्वि.व ब.व प्र.वि मनः मनसी मनांसि सं.प्र.वि मनः मनसी मनांसि द्वि.वि मनः मनसी

शिक्षा - सूक्तिः #01

« Previous Home Next » सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् सताम् सत् / पुं / ष.वि / ब.व धातुविवरणम् :- अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्] (to be, to exist) पदविवरणम् :- अस् + शतृँ = सत् / त्रि (-न्-ती-त्) (= good, venerable) सत् / पुं ए.व द्वि.व ब.व प्र.वि सन् सन्तौ सन्तः सं.प्र.वि सन् सन्तौ सन्तः द्वि.वि सन्तम् सन्तौ सतः तृ.वि

परिचयः - सूक्तिः #12

« Previous Home Next » योग्यत्वाद् यः समुत्कर्षो निरपायः स सर्वथा । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवर्णम् प्रतिपदार्थम् योग्यत्वात् योग्यत्व / पुं / प.वि / ए.व धातुविवरणम् :- युज् [युजिँर् योगे ; रुधादिः ; उभयपदी ; सकर्मकः ; अनिट्] (to bind, to restrain, to join, to unite, to apply, to combine) पदविवरणम् :- युज् + ण्यत् = योग्य / त्रि (-यः-या-यं) (= fit, proper, suitable) योग्य + त्व = योग्यत्व / नपुं (-त्वं) (= fitness, suitableness, propriety) due to propriety यः यद् / पुं / प्र.वि / द्वि.व one who समुत्कर्षः समुत्कर्ष / पुं / प्र.वि / ए.व धातुविवरणम् :-