शिक्षा - सूक्तिः #04


अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
अप्रकटीकृतशक्तिः अप्रकटीकृतशक्ति / स्त्री / प्र.वि / ए.व

धातुविवरणम् :-
कट् [कटेँ वर्षावरणयोः ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to rain, to approach, to cover, to surround)

कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

शक् [शकँ मर्षणे ; दिवादिः ; उभयपदी ; अकर्मकः ; सेट्]
(to be able, to be possible)

पदविवरणम् :-
प्र + कट् + अच् = प्रकट / त्रि (-टः-टी-टं)
(= displayed, unfolded, manifest, apparent)

कृ + क्त = कृत / त्रि (-तः-ता-तं)
(= done, made, performed)

प्रकट + च्वि = प्रकटी + कृ + क्त = प्रकटीकृत / त्रि (-तः-ता-तं)
(= that which was not visible is made visible)

शक् + क्तिन् = शक्ति / स्त्री (-तिः)
(= strength, prowess)

समासविवरणम् :-
[गति-समासः]
अप्रकटं प्रकटं कृतम् इति प्रकटीकृतम् ।
(= that which was not visible is made visible)

[विशेषण-पूर्वपद-कर्मधारय-समासः]
प्रकटीकृता च सा शक्तिः च इति प्रकटीकृतशक्तिः ।
(= strength or courage that which was not visible, is made visible)

[नञ्-तत्-पुरुष-समासः]
न प्रकटीकृतशक्तिः इति अप्रकटीकृतशक्तिः ।
(= strength or courage which is NOT made visible)
strength or courage which is NOT made visible
शक्तः शक्त / पुं / प्र.वि / ए.व

धातुविवरणम् :-
शक् [शकँ मर्षणे ; दिवादिः ; उभयपदी ; अकर्मकः ; सेट्]
(to be able, to be possible)

पदविवरणम् :-
शक् + क्त = शक्त / त्रि (-तः-ता-तं)
(= capable)
he, who is capable
अपि अव्ययम् also
जनः जन / पुं / प्र.वि / ए.व

धातुविवरणम् :-
जन् [जनीँ प्रादुर्भावे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be born, to become, to come to existence)

पदविवरणम् :-
जन् + अच् = जन / पुं (-नः)
(= people)
people
तिरस्क्रियाम् तिरस्क्रिया / स्त्री / द्वि.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
तिरस् + कृ + भावे शः = तिरस्क्रिया / स्त्री (-या)
(= disrespect, contempt, reproach)

The following 6 are उपसर्गसमानाकाराणि अव्ययानि →

क्रमः उपसर्गाः धातवः Verbs with उपसर्गाः
1 अन्तर्
within, away, etc.
भू
to be
अन्तर्भवति
is within
2 आविः
out of, up
भू
to be
आविर्भवति
appears
3 तिरस्
disappearance
धा
to hold
तिरोधत्ते
disappears
4 अस्तम्
away, down
गम्
to go
अस्तं गच्छति
goes down, sets
5 अलम्
well
कृ
to do
अलंकरोति
decorates
6 ऊरी
assert
कृ
to do
ऊरीकरोति
accepts

More info
disrespect, contempt, reproach
लभते लभ् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
लभ् [डुलभँष् प्राप्तौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to get, to obtain, to take, to have, to find)
receive

Go Top
विषयः विवरणम्
अन्वयः अप्रकटीकृतशक्तिः शक्तः जनः अपि तिरस्क्रियां लभते ।
Purport Even capable people, whose strength or courage is NOT made visible, receive disrespect or contempt.

Comments