Posts

Showing posts from November, 2021

कोविदः - सूक्तिः #11

« Previous Home Next » न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् ज्ञानेन ज्ञान / नपुं / तृ.वि / ए.व with (spiritual) knowledge सदृशम् सदृश / नपुं / प्र.वि / ए.व similar to पवित्रम् पवित्र / नपुं / प्र.वि / ए.व धातुविवरणम् :- पू [पूङ् पवने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्] (to purify, to cleanse) पदविवरणम् :- पू + इत्र = पवित्र / त्रि (-त्रः-त्रा-त्रं) (= sublime, pure) sublime, pure इह इह / अव्ययम् at the moment, in this world हि हि / अव्ययम् certainly न विद्यते न विद् + कर्तरि लँ

कोविदः - सूक्तिः #10

« Previous Home Next » योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् योगिनः योगिन् / पुं / प्र.वि / ब.व धातुविवरणम् :- युज् [युजिँर् योगे ; रुधादिः ; उभयपदी ; सकर्मकः ; अनिट्] (to bind, to restrain, to join, to unite, to apply, to combine) पदविवरणम् :- युज् + घञ् = योग / पुं (= union) योग + इनि = योगिन् / त्रि (-गी-गिनी-गि) (= the yogīs, the ascetics) the yogīs, the ascetics कर्म कर्मन् / नपुं / द्वि.वि / ए.व धातुविवरणम् :- कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्] (to do, to act, to make)

कोविदः - सूक्तिः #09

« Previous Home Next » उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् उद्धरेत् उत् + धृ + कर्तरि विधिलिँङ् / प्र.पु / ए.व धातुविवरणम् :- धृ [धृञ् धारणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्] (to wear, to support, to possess, to hold) should improve आत्मना आत्मन् / पुं / तृ.वि / ए.व आत्मन् / पुं ए.व द्वि.व ब.व प्र.वि आत्मा आत्मानौ आत्मानः सं.प्र.वि आत्मन् आत्मानौ आत्मानः द्वि.वि

कोविदः - सूक्तिः #07

« Previous Home Next » यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् यत् यत् / नपुं / द्वि.वि / ए.व सन्धिविवरणम् :- यत् + यत् = य + (त् ⇒ द्) + यत् [जश्त्वसन्धिः ८.२.३९] = यद्यत् यद्यत् + आचरति = यद्य + (त् ⇒ द्) + आचरति [जश्त्वसन्धिः ८.२.३९] = यद्यदाचरति what यत् यत् / नपुं / द्वि.वि / ए.व what आचरति आङ् + चर् + कर्तरि लँट् / प्र.पु / ए.व धातुविवरणम् :- चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्] (to go, to walk, to eat, to graze) does श्रेष्ठः श्रेष्ठ / पुं / प्र.वि / ए.व

कोविदः - सूक्तिः #06

« Previous Home Next » आपत्काले च सम्प्राप्ते यन्मित्रं मित्रमेव तत् । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् आपत्काले सम्प्राप्ते आपत्काल / पुं / स.वि / ए.व सम्प्राप्त / पुं / स.वि / ए.व धातुविवरणम् :- पद् [पदँ गतौ ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्] (to go, to attain) आप् [आपॢँ व्याप्तौ ; स्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to obtain, to pervade, to occupy, to reach, to get) पदविवरणम् :- आङ् + पद् + क्विप् = आपद् / स्त्री (= adversity, misfortune) काल / पुं (= time) सम् + प्र + आप् + क्त = सम्प्राप्त / त्रि (-तः-ता-तं) (= has arrived, has come) समासविवरणम् :-

कोविदः - सूक्तिः #05

« Previous Home Next » अलक्ष्मीराविशत्येनं शयानमलसं नरम् । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् अलक्ष्मीः अलक्ष्मी / स्त्री / प्र.वि / ए.व पदविवरणम् :- लक्ष्मी / स्त्री (= prosperity) समासविवरणम् :- [नञ्तत्पुरुषसमासः] न लक्ष्मीः = अलक्ष्मीः (= lack of prosperity) lack of prosperity आविशति आङ् + विश् + कर्तरि लँट् / प्र.पु / ए.व धातुविवरणम् :- विश् [विशँ प्रवेशने ; तुदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to enter) enters एनम् एतद् / पुं / द्वि.वि / ए.व him शयानम् शयान / पुं / द्वि.वि / ए.व धातुव

कोविदः - सूक्तिः #04

« Previous Home Next » यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् यान्ति या + कर्तरि लँट् / प्र.पु / ब.व धातुविवरणम् :- या [या प्रापणे ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to go, to pass) goes, treads न्यायप्रवृत्तस्य न्यायप्रवृत्त / पुं / ष.वि / ए.व धातुविवरणम् :- इ [इण् गतौ ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to go) वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्] (to be, to happen, to be present) पदविवरणम् :- नि + इ + भावकरणादौ घञ् = न्याय / पुं (= honesty) प्र + वृत् + क्त =

कोविदः - सूक्तिः #03

« Previous Home Next » महाजनस्य सम्पर्कः कस्य नोन्नतिकारकः । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् महाजनस्य महाजन / पुं / ष.वि / ए.व धातुविवरणम् :- जन् [जनीँ प्रादुर्भावे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; सेट्] (to be born, to become, to come to existence) पदविवरणम् :- मह् + शतृँ = महत् / त्रि (-हान्-हती-हत्) (= great, incomprehensible) जन् + अच् = जन / पुं (-नः) (= people) समासविवरणम् :- [विशेषण-पूर्वपद-कर्मधारयः] महान् च असौ जनः च, तस्य = महाजनस्य (= of great people) of great people बहुव्रीहिसमासे कर्मधारयसमासे च लिङ्गत्रये अपि महत्-शब्दस्य आत्वम् भवत

कोविदः - सूक्तिः #02

« Previous Home Next » महीयांसः प्रकृत्या मितभाषिणः । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् महीयांसः महीयस् / पुं / प्र.वि / ब.व धातुविवरणम् :- मह् [महँ पूजायाम् ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्] (to worship, to revere) पदविवरणम् :- मह् + शतृँ = महत् / त्रि (-हान्-हती-हत्) (= great, incomprehensible) महत् + ईयसुन् = महीयस् / त्रि (-यान्-यसी-यः) (= men) महीयस् / पुं ए.व द्वि.व ब.व प्र.वि महीयान् महीयांसौ महीयांसः सं.प्र.वि महीय

कोविदः - सूक्तिः #12

« Previous Home Next » अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् अवश्यम् अवश्य / नपुं / द्वि.वि / ए.व धातुविवरणम् :- वश् [वशँ कान्तौ ; अदादिः ; परस्मैपदी ; सकर्मकः ; सेट्] (to wish, to long for, to desire) पदविवरणम् :- वश् + यत् = वश्य / नपुं (= submissive, obedient, yielding to) समासविवरणम् :- [नञ्तत्पुरुषसमासः] न वश्य = अवश्य (= necessary) necessary एव एव / अव्ययम् certainly भोक्तव्यम् भोक्तव्य / नपुं / द्वि.वि / ए.व धातुविवरणम् :- भुज् [भुजँ पालनाभ्यवहारयोः ; रुधादिः ; पर

कोविदः - सूक्तिः #08

Will update soon !

कोविदः - सूक्तिः #01

Will update soon !