कोविदः - सूक्तिः #11


न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
ज्ञानेन ज्ञान / नपुं / तृ.वि / ए.व with (spiritual) knowledge
सदृशम् सदृश / नपुं / प्र.वि / ए.व similar to
पवित्रम् पवित्र / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
पू [पूङ् पवने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to purify, to cleanse)

पदविवरणम् :-
पू + इत्र = पवित्र / त्रि (-त्रः-त्रा-त्रं)
(= sublime, pure)
sublime, pure
इह इह / अव्ययम् at the moment, in this world
हि हि / अव्ययम् certainly
न विद्यते न विद् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
विद् [विदँ सत्तायाम् ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to exist)
does not exist

Go Top
विषयः विवरणम्
अन्वयः ज्ञानेन सदृशं पवित्रम् इह न हि विद्यते ।
तात्पर्यम् ज्ञनतुल्यं पावनं वस्तु अन्यत् किमपि नास्ति ।
Purport In this world, there certainly does not exist anything as pure as spiritual knowledge.

Comments