कोविदः - सूक्तिः #10


योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ।



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
योगिनः योगिन् / पुं / प्र.वि / ब.व

धातुविवरणम् :-
युज् [युजिँर् योगे ; रुधादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to bind, to restrain, to join, to unite, to apply, to combine)

पदविवरणम् :-
युज् + घञ् = योग / पुं
(= union)
योग + इनि = योगिन् / त्रि (-गी-गिनी-गि)
(= the yogīs, the ascetics)
the yogīs, the ascetics
कर्म कर्मन् / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
कृ + मनिँन् = कर्मन् / नपुं
(= action)

कर्मन् / नपुं ए.व द्वि.व ब.व
प्र.वि कर्म कर्मणी कर्माणि
सं.प्र.वि कर्म / कर्मन् कर्मणी कर्माणि
द्वि.वि कर्म कर्मणी कर्माणि
तृ.वि कर्मणा कर्मभ्याम् कर्मभिः
च.वि कर्मणे कर्मभ्याम् कर्मभ्यः
प.वि कर्मणः कर्मभ्याम् कर्मभ्यः
ष.वि कर्मणः कर्मणोः कर्मणाम्
स.वि कर्मणि कर्मणोः कर्मसु

action
कुर्वन्ति कृ + कर्तरि लँट् / प्र.पु / ब.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)
do
सङ्गम् सङ्ग / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
सञ्ज् [षन्जँ सङ्गे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to hug, to embrace, to stay in close contact, to cling, to stick to)

पदविवरणम् :-
सञ्ज् + घञ् = सङ्ग / पुं
(= association, attachment)
association, attachment
त्यक्त्वा त्यक्त्वा / अव्ययम्

धातुविवरणम् :-
त्यज् [त्यजँ हानौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to abandon, to leave, to quit, to let go, to renounce)

पदविवरणम् :-
त्यज् + क्त्वा = त्यक्त्वा / अव्ययम्
(= having given up)
having given up
आत्मशुद्धये आत्मशुद्धय / स्त्री / च.वि / ए.व

धातुविवरणम् :-
शुध् [शुधँ शौचे ; दिवादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to become pure)

पदविवरणम् :-
आत्मन् / पुं
(= self, soul)
शुध् + क्तिन् = शुद्धि / स्त्री
(= purification)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
आत्मनः शुद्धिः, तस्यै = आत्मशुद्धये / आत्मशुद्ध्यै
(= for the purification of self)
for the purification of self

Go Top
विषयः विवरणम्
अन्वयः योगिनः सङ्गं त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति ।
तात्पर्यम् योगिनः कर्मफलाफलस्य आसक्तिं विना केवलम् आत्मनः परिशुद्धिं साधयितुं कार्यं कुर्वन्ति ।
Purport The yogīs, abandoning attachment, do act for the purpose of purification of self.

Comments