Posts

Showing posts from August, 2022

आचार्य देवो भव । [ICSE IX]

Home चतुर्थः पाठः ⇒ आचार्य देवो भव Go Top आचार्य देवो भव । मानवः स्व-जीवने अनेकैः जनैः सह संसर्गं करोति । केषाञ्चित् जनानां संपर्केण जीवने महान् प्रभावः भवति । एतादृशाः महापुरुषाः स्व- सच्चारित्र्येण सत् + चारित्र्येण अनेकान् जनान् प्रभावितान् कुर्वन्ति । ते मानवत्वस्य सुन्दरं निदर्शनं भवन्ति । एते आदर्श-व्यक्तयः समाजे नवीनेतिहासस्य नवीन + इतिहासस्य निर्माणं कुर्वन्ति । मानव-हिताय कृतः तेषाम् उपकारः अविस्मरणीयः न विस्मरणीयः भवति । People, in their life, associate themselves with many people. In life, contact of some people brings great strength. Such great people, by their good conduct, make many people eminent. They are beautiful example / illustration of the quality of being human. These role models establish a new history in the society. The help done by them, for peo

महाकविः कालिदासः । [ICSE IX]

Home द्वितीयः पाठः ⇒ महाकविः कालिदासः Go Top महा-कविः कालिदासः । संस्कृत-कविषु अग्रगण्यः कालिदासः 'कवि-कुल-गुरुः' 'कविता-कामिन्याः विलासः' इति प्रसिद्धः अस्ति । आङ्गलसाहित्ये यथा शेक्सपियर् प्रसिद्धः तथा कालिदासः भारतीय साहित्य क्षेत्रे अनुपम-कविः सर्वश्रेष्ठ-कविः इति गौरवं प्राप्तवान् । Among the poets of Sanskrit literature, Kālidāsa, the best, is famous as 'the guru of the clan of poets', 'the gait of the loving or affectionate woman called poetry'. Just as in English literature Shakesphere is popular, in the field of Indian literature Kālidāsa has obtained the reputation as an unparalleled poet, and the most excellent poet. Toggle for कठिन-शब्दानाम् अर्थाः । अग्रगण्य / त्रि (-ण्यः-ण्या-ण्यं) = श्रेष्ठ / त्रि (-ष्ठः-ष्ठा-ष्ठं) = best कामिन् / त्रि (-मी-मिनी-मि) = प्रणयि