Posts

Showing posts from December, 2021

कोविदः - अन्वयक्रमः #06

« Previous Home Next » अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥ पदविभागः च प्रतिप्रदार्थम् | अन्वयविश्लेषणम् अन्वयः च तात्पर्यम् Go Top पदविभागः विवर्णम् प्रतिपदार्थम् अन्येद्युः अन्य + एद्युस् = अन्येद्युः / अव्ययम् on the following day (22nd day) आत्मानुचरस्य आत्मानुचर / पुं / ष.वि / ए.व धातुविवरणम् :- चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्] (to go, to walk, to eat, to graze) पदविवरणम् :- आत्मन् / पुं (= self, soul) अनु + चर् + ट = अनुचर / त्रि अनुप्लवः सहायश्चानुचरोऽभिचरः समाः ( अमरः ) (= a servant, a follower) समासविवरणम् :-

कोविदः - अन्वयक्रमः #09

« Previous Home Next » कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ पदविभागः च प्रतिप्रदार्थम् | अन्वयविश्लेषणम् अन्वयः च तात्पर्यम् Go Top पदविभागः विवर्णम् प्रतिपदार्थम् कैलासगौरम् कैलास-गौर / पुं / द्वि.वि / ए.व पदविवरणम् :- कैलास / पुं (= Mt. Kailasa) गौर / त्रि (-रः-री-रं) (= white, pure) समासविवरणम् :- [उपमान-पूर्वपद-कर्मधारयसमासः] कैलासः इव गौरः, तम् = कैलासगौरम् (= white as Mt. Kailasa) him, who is as white as Mt. Kailasa वृषम् वृष / पुं / द्वि.वि / ए.व him, the bull आरुरुक्षोः आरुरुक्षु / पुं / ष.वि / ए.व धातुविवरणम् :-

कोविदः - अन्वयक्रमः #08

« Previous Home Next » तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥ पदविभागः च प्रतिप्रदार्थम् | अन्वयविश्लेषणम् अन्वयः च तात्पर्यम् Go Top पदविभागः विवर्णम् प्रतिपदार्थम् तम् तद् / पुं / द्वि.वि / ए.व to him आर्यगृह्यम् आर्यगृह्य / पुं / द्वि.वि / ए.व धातुविवरणम् :- ऋ [ऋ गतिप्रापणयोः ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to go, to obtain, to reach) ग्रह् [ग्रहँ उपादाने ; क्र्यादिः ; उभयपदी ; सकर्मकः ; सेट्] (to take, to accept, to obtain) पदविवरणम् :- ऋ + ण्यत् = आर्य / पुं (= of a good family, respectable, venerable) ग्रह् + यत् = गृह्य / पुं (= being in close relati

कोविदः - अन्वयक्रमः #12

« Previous Home Next » स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ॥ पदविभागः च प्रतिप्रदार्थम् | अन्वयविश्लेषणम् अन्वयः च तात्पर्यम् Go Top पदविभागः विवर्णम् प्रतिपदार्थम् सः तद् / पुं / प्र.वि / ए.व he त्वम् युष्मद् / त्रि / प्र.वि / ए.व you मदीयेन मदीय / त्रि / तृ.वि / ए.व पदविवरणम् :- अस्मद् + छ [तद्धित] = मत् + छ [तद्धित] = मत् + ईय = मदीय (= मह्यं हितम् । तस्मै हितम् इति सूत्रम् ।) (= mine, my own) my शरीरवृत्तिम् शरीरवृत्ति / स्त्री / द्वि.वि / ए.व धातुविवरणम् :- वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]

कोविदः - अन्वयक्रमः #14

« Previous Home Next » एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च । अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् ॥ पदविभागः च प्रतिप्रदार्थम् | अन्वयविश्लेषणम् अन्वयः च तात्पर्यम् Go Top पदविभागः विवर्णम् प्रतिपदार्थम् एकातपत्रम् एकातपत्र / नपुं / प्र.वि / ए.व धातुविवरणम् :- तप् [तपँ सन्तापे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to be angry, to burn, to become hot, to envy, to glow, to shine, to perform penance, to heat, to suffer pain, to hurt) त्रै [त्रैङ् पालने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्] (to protect, to secure) पदविवरणम् :- एक / त्रि (-कः-का-कं) (= one) आ + तप + क्विप् = आतप / त्रि (-पः-पा-पं) (= heat, blaze) आतप

कोविदः - अन्वयक्रमः #13

« Previous Home Next » अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् । भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपतिं बभाषे ॥ पदविभागः च प्रतिप्रदार्थम् | अन्वयविश्लेषणम् अन्वयः च तात्पर्यम् Go Top पदविभागः विवर्णम् प्रतिपदार्थम् अथ अथ / अव्ययम् then अन्धकारम् अन्धकार / नपुं / द्वि.वि / ए.व धातुविवरणम् :- अन्ध [अन्ध दृष्ट्युपघाते ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्] (to be blind, to lose vision) पदविवरणम् :- अन्ध + अच् = अन्ध / त्रि (-धः-धा-धं) (= blind) कृ + घञ् = कार / पुं (= doer) समासविवरणम् :- [उपपदसमासः] अन्धः करोति इति अन्धकारः (= one who makes blind, i.e., darkness) da