Posts

Showing posts from May, 2022

कर्मणि प्रयोगः ।

Home ॥ भाषाभ्यासः → कर्मणि प्रयोगः ॥ कर्मणि प्रयोगनियमः । सकर्मकधातोः तिङन्तं प्रयुज्य वाक्यनिर्माणम् अस्ति चेत् → कर्तरिवाक्ये कर्मपदम् अस्ति चेत्, कर्मणिवाक्ये धातुरूपं कर्मणिवाक्यस्य कर्तृपदम् अनुसरति । कर्तरिवाक्ये कर्मपदम् नास्ति चेत्, कर्मणिवाक्ये धातुरूपं प्र.पु / ए.व एव अनुसरति । सकर्मकधातोः कृदन्तं प्रयुज्य वाक्यनिर्माणम् अस्ति चेत् → कर्तरिवाक्ये कर्मपदम् अस्ति चेत्, कर्मणिवाक्ये कृदन्तरूपं कर्मणिवाक्यस्य कर्तृपदम् अनुसरति । कर्तरिवाक्ये कर्मपदम् नास्ति चेत्, कर्मणिवाक्ये कृदन्तरूपं नपुं / प्र.वि / ए.व एव अनुसरति । (०५) पञ्चमः पाठः - कर्मणि लँट् Go Top क्रम० वाक्यानि 5.01 छात्रेण श्लोकः पठ्यते । Verse is being read by the student. धातुविवरणम् :-

भावे प्रयोगः ।

Home ॥ भाषाभ्यासः → भावे प्रयोगः ॥ भावे प्रयोगनियमः । अकर्मकधातोः तिङन्तं प्रयुज्य वाक्यनिर्माणम् अस्ति चेत् → कर्तरिवाक्ये कर्मपदं नास्ति , अतः भावेवाक्ये धातुरूपं प्र.पु / ए.व एव अनुसरति । अकर्मकधातोः कृदन्तं प्रयुज्य वाक्यनिर्माणम् अस्ति चेत् → कर्तरिवाक्ये कर्मपदम् नास्ति , अतः भावेवाक्ये कृदन्तरूपं नपुं / प्र.वि / ए.व एव अनुसरति । (१०) दशमः पाठः - भावे लँट् Go Top क्रम० वाक्यानि 10.01 वृक्षेण कम्प्यते । It is being shaken by the tree. धातुविवरणम् :- कम्प् [कपिँ चलने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्] (to shake, to tremble, to quake, to shiver) वाच्यपरिवर्तनम् :- कर्तरि वाक्यम् → वृक्षः कम्पते ।   ➀  अकर्