भावे प्रयोगः ।


॥ भाषाभ्यासः → भावे प्रयोगः ॥


भावे प्रयोगनियमः ।

  1. अकर्मकधातोः तिङन्तं प्रयुज्य वाक्यनिर्माणम् अस्ति चेत् →

    1. कर्तरिवाक्ये कर्मपदं नास्ति, अतः भावेवाक्ये धातुरूपं प्र.पु / ए.व एव अनुसरति ।

  2. अकर्मकधातोः कृदन्तं प्रयुज्य वाक्यनिर्माणम् अस्ति चेत् →

    1. कर्तरिवाक्ये कर्मपदम् नास्ति, अतः भावेवाक्ये कृदन्तरूपं नपुं / प्र.वि / ए.व एव अनुसरति ।



(१०) दशमः पाठः - भावे लँट्


Go Top
क्रम० वाक्यानि
10.01 वृक्षेण कम्प्यते ।
It is being shaken by the tree.

धातुविवरणम् :-
कम्प् [कपिँ चलने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to shake, to tremble, to quake, to shiver)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → वृक्षः कम्पते ।
  ➀  अकर्मकक्रियापदं प्रयुज्य कर्तरि वाक्ये कर्मपदं भवितुं न अर्हति, अतः भावे वाक्ये कर्तृपदम् अपि न भवति ।
  ➁  कम्प्यते [ कम्प् + भावे लँट् / प्र.पु / ए.व ] इति अकर्मकक्रियापदं प्र.पु / ए.व एव अनुसरति, यतः भावे वाक्ये कर्तृपदं नास्ति ।
  ➂  वृक्षः (१.१) ⇒ वृक्षेण (३.१)
भावे वाक्यम् → वृक्षेण कम्प्यते ।

Toggle for more transformations
योजनम् भावेप्रयोगः कर्तरिप्रयोगः
+ लँट् वृक्षेण कम्प्यते ।
It is being shaken by the tree.
वृक्षः कम्पते ।
Tree is shaking.
+ लँङ् वृक्षेण अकम्प्यत ।
It was shaken by the tree.
वृक्षः अकम्पत ।
Tree shook.
+ लृँट् वृक्षेण कम्पिष्यते ।
It will be shaken by the tree.
वृक्षः कम्पिष्यते ।
Tree will shake.
+ लोँट् वृक्षेण कम्प्यताम् ।
Let it be shaken by the tree.
वृक्षः कम्पताम् ।
Let the tree shake.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
वृक्षेण कम्प्येत ।
It may / should be shaken by the tree.
वृक्षेण कम्पितव्यम् ।
It should be shaken by the tree.
वृक्षेण कम्पनीयम् ।
It should be shaken by the tree.
वृक्षः कम्पेत ।
Tree may / should shake.
+ क्त /
क्तवतुँ
वृक्षेण कम्पितम् । (क्त-प्रत्ययः)
It was shaken by the tree.
वृक्षः कम्पितवान् । (क्तवतुँ-प्रत्ययः)
Tree shook.

10.02 तेन उपविश्यते ।
Sitting is being done by him.

धातुविवरणम् :-
विश् [विशँ प्रवेशने ; तुदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to enter)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → सः उपविशति ।
  ➀  कर्तरि वाक्ये कर्मपदं नास्ति, अतः कर्मणि वाक्ये कर्तृपदम् अपि नास्ति ।
  ➁  उपविश्यते [ उप + विश् + कर्मणि लँट् / प्र.पु / ए.व ] इति क्रियापदं प्र.पु / ए.व एव अनुसरति, यतः कर्मणि वाक्ये कर्तृपदं नास्ति ।
  ➂  सः (१.१) ⇒ तेन (३.१)
कर्मणि वाक्यम् → तेन उपविश्यते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् तेन उपविश्यते ।
Sitting is being done by him.
सः उपविशति ।
He is sitting.
+ लँङ् तेन उपाविश्यत ।
Sitting was done by him.
सः उपाविशत् ।
He sat.
+ लृँट् तेन उपवेक्ष्यते ।
Sitting will be done by him.
सः उपवेक्ष्यति ।
He will sit.
+ लोँट् तेन उपविश्यताम् ।
Let sitting be done by him.
सः उपविशतात् / उपविशतु ।
Let him sit.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
तेन उपविश्येत ।
Sitting may / should be done by him.
तेन उपवेष्टव्यम् ।
Sitting should be done by him.
तेन उपवेशनीयम् ।
Sitting should be done by him.
सः उपविशेत् ।
He may / should sit.
+ क्त /
क्तवतुँ
तेन उपविष्टम् । (क्त-प्रत्ययः)
Sitting was done by him.
सः उपविष्टवान् । (क्तवतुँ-प्रत्ययः)
He sat.

10.03 तया हस्यते ।
Laughing is being done by her.

धातुविवरणम् :-
हस् [हसेँ हसने ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to laugh, to smile, to joke, to ridicule)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → सा हसति ।
  ➀  अकर्मकक्रियापदं प्रयुज्य कर्तरि वाक्ये कर्मपदं भवितुं न अर्हति, अतः भावे वाक्ये कर्तृपदम् अपि न भवति ।
  ➁  हस्यते [ हस् + भावे लँट् / प्र.पु / ए.व ] इति अकर्मकक्रियापदं प्र.पु / ए.व एव अनुसरति, यतः भावे वाक्ये कर्तृपदं नास्ति ।
  ➂  सा (१.१) ⇒ तया (३.१)
भावे वाक्यम् → तया हस्यते ।

Toggle for more transformations
योजनम् भावेप्रयोगः कर्तरिप्रयोगः
+ लँट् तया हस्यते ।
Laughing is being done by her.
सा हसति ।
She is laughing.
+ लँङ् तया अहस्यत ।
Laughing was done by her.
सा असहत ।
She laughed.
+ लृँट् तया हसिष्यते ।
Laughing will be done by her.
सा हसिष्यति ।
She will laugh.
+ लोँट् तया हस्यताम् ।
Let the laughing be done by her.
सा हसतात् / हसतु ।
Let her laugh.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
तया हस्येत ।
Laughing may / should be done by her.
तया हसितव्यम् ।
Laughing should be done by her.
तया हसनीयम् ।
Laughing should be done by her.
सा हसेत् ।
She may / should laugh.
+ क्त /
क्तवतुँ
तया हसितम् । (क्त-प्रत्ययः)
Laughing was done by her.
सा हसितवती । (क्तवतुँ-प्रत्ययः)
She laughed.

10.04 वृद्धैः पत्यते ।
Falling is being done by the old men.

धातुविवरणम् :-
पत् [पतॢँ गतौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to go)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → वृद्धाः पतन्ति ।
  ➀  अकर्मकक्रियापदं प्रयुज्य कर्तरि वाक्ये कर्मपदं भवितुं न अर्हति, अतः भावे वाक्ये कर्तृपदम् अपि न भवति ।
  ➁  पत्यते [ पत् + भावे लँट् / प्र.पु / ए.व ] इति अकर्मकक्रियापदं प्र.पु / ए.व एव अनुसरति, यतः भावे वाक्ये कर्तृपदं नास्ति ।
  ➂  वृद्धाः (१.३) ⇒ वृद्धैः (३.३)
भावे वाक्यम् → वृद्धैः पत्यते ।

Toggle for more transformations
योजनम् भावेप्रयोगः कर्तरिप्रयोगः
+ लँट् वृद्धैः पत्यते ।
Falling is being done by the old men.
वृद्धाः पतन्ति ।
Old men are falling.
+ लँङ् वृद्धैः अपत्यत ।
Falling was done by the old men.
वृद्धाः अपतन् ।
Old men fell.
+ लृँट् वृद्धैः पतिष्यते ।
Falling will be done by the old men.
वृद्धाः पतिष्यति ।
Old men will fall.
+ लोँट् वृद्धैः पत्यताम् ।
Let the falling be done by the old men.
वृद्धाः पतन्तु ।
Let the old men fall.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
वृद्धैः पत्येत ।
Falling may / should be done by the old men.
वृद्धैः पतितव्यम् ।
Falling may / should be done by the old men.
वृद्धैः पतनीयम् ।
Falling may / should be done by the old men.
वृद्धाः पतेत् ।
Old men may / should fall.
+ क्त /
क्तवतुँ
वृद्धैः पतितम् । (क्त-प्रत्ययः)
Falling was done by the old men.
वृद्धाः पतितवन्तः । (क्तवतुँ-प्रत्ययः)
Old men fell.

10.05 वैद्येन शङ्क्यते ।
It is being suspected by the doctor.

धातुविवरणम् :-
शङ्क् [शकिँ शङ्कायाम् ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to doubt, to suspect)

वाच्यपरिवर्तनम् :-
कर्तरि वाक्यम् → वैद्यः शङ्कते ।
  ➀  कर्तरि वाक्ये कर्मपदं नास्ति, अतः कर्मणि वाक्ये कर्तृपदम् अपि नास्ति ।
  ➁  शङ्क्यते [ शङ्क् + कर्मणि लँट् / प्र.पु / ए.व ] इति अकर्मकक्रियापदं प्र.पु / ए.व अनुसरति, यतः कर्मणि वाक्ये कर्तृपदं नास्ति ।
  ➂  वैद्यः (१.१) ⇒ वैद्येन (३.१)
कर्मणि वाक्यम् → वैद्येन शङ्क्यते ।

Toggle for more transformations
योजनम् कर्मणिप्रयोगः कर्तरिप्रयोगः
+ लँट् वैद्येन शङ्क्यते ।
It is being suspected by the doctor.
वैद्यः शङ्कते ।
Doctor is suspecting.
+ लँङ् वैद्येन अशङ्क्यत ।
It was suspected by the doctor.
वैद्यः अपतन् ।
Doctor suspected.
+ लृँट् वैद्येन शङ्किष्यते ।
It will be suspected by the doctor.
वैद्यः शङ्किष्यते ।
Doctor will suspect.
+ लोँट् वैद्येन शङ्क्यताम् ।
Let it be suspected by the doctor.
वैद्यः शङ्कताम् ।
Let the doctor suspect.
+ वि.लिँङ्


+ तव्यत्


+ अनीयर्
वैद्येन शङ्क्येत ।
It may / should be suspected by the doctor.
वैद्येन शङ्कितव्यम् ।
It should be suspected by the doctor.
वैद्येन शङ्कनीयम् ।
It should be suspected by the doctor.
वैद्यः शङ्केत ।
Doctor may / should suspect.
+ क्त /
क्तवतुँ
वैद्येन शङ्कितम् । (क्त-प्रत्ययः)
It was suspected by the doctor.
वैद्यः शङ्कितवान् । (क्तवतुँ-प्रत्ययः)
Doctor suspected.

Comments