Posts

Showing posts from August, 2021

शिक्षा - सुभाषितम् #06

« Previous Home Next » आयत्यां गुणदोषज्ञः तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञो विपदा नाभिभूयते ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् आयत्याम् आयति / स्त्री / स.वि / ए.व पदविवरणम् :- आङ् + यम् + क्तिन् = आयति / स्त्री in the future गुणदोषज्ञः गुणदोषज्ञ / पुं / प्र.वि / ए.व समासविवरणम् :- [द्वन्द्वसमासः] गुणः च दोषः च = गुणदोष [ TBD ] गुणदोष + ज्ञ / पुं one who is knows of the good and the bad consequences (of the work) तदात्वे तदा + त्व [तद्धित] / पुं / स.वि / ए.व at the present क्षिप्रनिश्चयः क्षिप्रनिश्चय / पुं / प्र.वि / ए.व

शिक्षा - सुभाषितम् #03

« Previous Home Next » दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् दानं दानम् / नपुं / प्र.वि / ए.व पदविवरणम् :- दा + ल्युट् = दानम् / नपुं charity भोगः भोग / पुं / प्र.वि / ए.व पदविवरणम् :- भुज् + भावे घञ् = भोग / पुं enjoyment नाशः नाश / पुं / प्र.वि / ए.व पदविवरणम् :- नश् + भावे घञ् = नाश / पुं destruction तिस्रः त्रि / स्त्री / प्र.वि / ए.व three गतयः गति / स्त्री / प्र.वि / ब.व पदविवरणम् :- गम् + भावे क्तिन् =

शिक्षा - सुभाषितम् #10

« Previous Home Next » क्वचित्पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् क्वचित् कस्मिंश्चित्, कुत्रचित् / अव्ययम् somewhere / sometime पृथ्वीशय्यः पृथ्वीशय्य / पुं / प्र.वि / ए.व समासविवरणम् :- [कर्मधारयसमासः] पृथ्वी च सा शय्या च = पृथ्वीशय्या / स्त्री earth is the bed क्वचित् कस्मिंश्चित्, कुत्रचित् / अव्ययम् somewhere / sometime अपि अव्ययम् also च अव्ययम् and पर्यङ्कशयनः पर्यङ्कशयन / पुं / प्र.वि /

शिक्षा - सुभाषितम् #04

« Previous Home Next » व्यसनानन्तरं सौख्यं स्वल्पमप्यधिकं भवेत् । काषायरसमासाद्य स्वाद्वतीवाम्बु विन्दते ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् व्यसनानतरम् व्यसन + अनन्तरम् / अव्ययम् पदविवरणम् :- वि + अस् + ल्युट् = व्यसन / नपुं अनन्तरम् (अव्ययम्) समासविवरणम् :- [षष्ठीतत्पुरूषसमासः] व्यसनस्य अनन्तरम् = व्यसनानन्तरम् after a sad event / after experiencing sorrow सौख्यम् सौख्य / नपुं / प्र.वि / ए.व पदविवरणम् :- सुख + ष्यञ् = सौख्य / नपुं comfort स्वल्पम् स्वल्प / नपुं / प्र.वि / ए.व little अपि अव्ययम् also अधिकम् अव्ययम् mor

शिक्षा - सुभाषितम् #16

« Previous Home Next » फलमलमशनाय स्वादु पानाय तोयं क्षितिरपि शयनार्थं वाससे वल्कलं च । नवधनमधुपानभ्रान्तसर्वेन्द्रियाणाम् अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् फलम् फल / नपुं / प्र.वि / ए.व fruit अलम् अव्ययम् enough अशनाय अशन / नपुं / च.वि / ए.व पदविवरणम् :- अश् + ल्युट् = अशन / नपुं for food स्वादु स्वादु / नपुं / प्र.वि / ए.व sweet पानाय पान / नपुं / च.वि / ए.व पदविवरणम् :- पा + ल्युट् = पान / नपुं for drink तोयम् तोय / नपुं / प्र.वि / ए.व water क्षितिः क्षित

शिक्षा - सुभाषितम् #20

« Previous Home Next » दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् दिनयामिन्यौ दिन + यामिनी / स्त्री / प्र.वि / द्वि.व समासविवरणम् :- [द्वन्द्वसमासः] दिनः च यामिनी च day and night सायम् अव्ययम् dusk प्रातः अव्ययम् Note: प्रातस् = प्रातर् [By 8-2-66 ससजुषो रुः] = प्रातः [By 8-3-15 खरवसानयोर्विसर्जनीयः] dawn शिशिरवसन्तौ शिशिर + वसन्त / पुं / प्र.वि / द्वि.व समासविवरणम् :- [द्वन्द्वसमासः] शिशिरः च वसन्तः च winter and spring पुनः

शिक्षा - सुभाषितम् #19

« Previous Home Next » ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् ऐश्वर्यस्य ऐश्वर्य / नपुं / ष.वि / ए.व पदविवरणम् :- ईश् + वरच् = ईश्वर / पुं ईश्वर + स्वार्थे ष्यञ् = ऐश्वर्य / नपुं of affluence विभूषणं विभूषणम् / नपुं / द्वि.वि / ए.व पदविवरणम् :- वि + भूष् + ल्युट् = विभूषण / नपुं decoration सुजनता सुजनता / स्त्री / प्र.वि / ए.व courtesy / kindness शौर्यस्य शौर्य / नपुं / ष.वि / ए.व

शिक्षा - सुभाषितम् #18

« Previous Home Next » आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् आशा आशा / स्त्री / प्र.वि / ए.व desire नाम नामन् / नपुं / प्र.वि / ए.व नामन् / नपुं ए.व द्वि.व ब.व प्र.वि नाम नाम्नी / नामनी नामानि सं.प्र.वि नाम / नामन् नाम्नी / नामनी नामानि द्वि.वि नाम नाम्नी / नामनी नामानि

शिक्षा - सुभाषितम् #17

« Previous Home Next » भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयम् माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् । शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयम् सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् भोगे भोग / पुं / स.वि / ए.व पदविवरणम् :- भुज् + घञ् = भोग / पुं in enjoyment रोगभयम् रोगभय / नपुं / द्वि.वि / ए.व पदविवरणम् :- रुज् + घञ् = रोग / पुं समासविवरणम् :- [ TBD ] रोग + भय = रोगभय / नपुं fear of disease कुले कुल / नपुं / स.वि / ए.व in noble birth च्युतिभयम् च्युतिभय /

शिक्षा - सुभाषितम् #15

« Previous Home Next » आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतम् तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ पदविभागः | अन्वयविश्लेषणम् | प्रतिपदार्थम् | अन्वयः | तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् आयुः आयुस् / नपुं / प्र.वि / ए.व lifetime वर्षशतम् वर्ष + शत = वर्षशत / नपुं / द्वि.वि / ए.व 100 years नृणाम् नृ / पुं / ष.वि / ब.व नृ / पुं ए.व द्वि.व ब.व प्र.वि ना नरौ नरः सं.प्र.वि नः नरौ नरः द्वि.वि नरम्