शिक्षा - सुभाषितम् #06


आयत्यां गुणदोषज्ञः तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञो विपदा नाभिभूयते ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
आयत्याम् आयति / स्त्री / स.वि / ए.व

पदविवरणम् :-
आङ् + यम् + क्तिन् = आयति / स्त्री
in the future
गुणदोषज्ञः गुणदोषज्ञ / पुं / प्र.वि / ए.व

समासविवरणम् :-
[द्वन्द्वसमासः]
गुणः च दोषः च = गुणदोष

[ TBD ]
गुणदोष + ज्ञ / पुं
one who is knows of the good and the bad consequences (of the work)
तदात्वे तदा + त्व [तद्धित] / पुं / स.वि / ए.व at the present
क्षिप्रनिश्चयः क्षिप्रनिश्चय / पुं / प्र.वि / ए.व

समासविवरणम् :-
[ TBD ]
क्षिप्र + निश्चय / पुं
one who quickly takes decisions
अतीते अतीत / पुं / स.वि / ए.व

पदविवरणम् :-
अति + इ [इण् गतौ] + क्त / पुं & नपुं
in what is past / gone
कार्यशेषज्ञः कार्य + शेष + ज्ञ / पुं / प्र.वि / ए.व

समासविवरणम् :-
[कर्मधारय]
कार्यं च तत् शेषं च = कार्यशेष

[ TBD ]
कार्यशेष + ज्ञ / पुं
one who is knows what is remaining / to be completed (of the work)
विपदा विपद् / स्त्री / तृ.वि / ए.व

पदविवरणम् :-
वि + पद् + क्विप् = विपद् / स्त्री

विपद् / स्त्री ए.व द्वि.व ब.व
प्र.वि विपत् / विपद् विपदौ विपदः
सं.प्र.वि विपत् / विपद् विपदौ विपदः
द्वि.वि विपदम् विपदौ विपदः
तृ.वि विपदा विपद्भ्याम् विपद्भिः
च.वि विपदे विपद्भ्याम् विपद्भ्यः
प.वि विपदः विपद्भ्याम् विपद्भ्यः
ष.वि विपदः विपदोः विपदाम्
स.वि विपदि विपदोः विपत्सु

by adversity
अव्ययम् does not
अभिभूयते अभि + भू + भावे लँट् / प्र.पु / ए.व disgrace / humiliation (passive)

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
आयत्यां (यः) गुणदोषज्ञः (अस्ति),
तदात्वे (यः) क्षिप्रनिश्चयः (अस्ति),
अतीते (यः) कार्यशेषज्ञः (अस्ति)
(तस्य) विपदा न अभिभूयते ।
One who knows the future consequences (of the work), good and bad;
One who takes quick decisions, in the present;
One who is knows what is remaining (of the work);
by adversity, no disgrace / humiliation would happen, (to him).

Comments

  1. अभिभूयते - भावेप्रयोग: अस्ति। "(स:) विपदा न अभिभूयते" - इति कर्तृपदं प्रथमाविभक्तौ भवनीयम् खलु ?

    ReplyDelete
    Replies
    1. सत्यम् । संशोधयामि ।

      Delete

Post a Comment