Posts

Showing posts from September, 2022

दुर्जननिन्दा ।

Home ॥ सुभाषित~रत्न~भाण्डागारम् ॥ ॥ द्वितीय~प्रकरणम् ॥ Go Top दुर्जन~निन्दा । खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ ०२-०३-००१ ॥ ⇒ सन्धिं विभज्य सुभाषितम् । खलः सर्षप~मात्राणि परम्-छिद्राणि पश्यति । आत्मनः बिल्व~मात्राणि पश्यन्-अपि न पश्यति ॥ ०२-०३-००१ ॥ A wicked person sees, in others, faults as small as a mustard seed. However, he does not see the faults that can be seen, as big as a wood apple, in himself. ⇒ कठिन-शब्दानाम् अर्थाः । सर्षप / पुं (-पः) = small measure of weight, usually a mustard seed is considered छिद्र / नपुं (-द्रं) = fault, defect, flaw (moral or physical), weak side बिल्व / नपुं (-वं) = fruit of the बिल्व tree, wood-apple न विना परवादेन रमते दुर्जनो जनः ।