Posts

Showing posts from September, 2021

परिचयः - सुभाषितम् #09

« Previous Home Next » पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहिते निहिताभियोगाः ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् पद्माकरम् पद्माकर / पुं / द्वि.वि / ए.व धातुविवरणम् :- कॄ [कॄ विक्षेपे ; तुदादिः ; परस्मैपदी ; सकर्मकः ; सेट्] (to discard, to throw away) पदविवरणम् :- पद्म / नपुं (-द्मं) (= Lotus) आङ् + कॄ + अप् = आकर / पुं (-रः) (= plenty, abundance, one who scatters i.e., distributes abundantly) समासविवरणम् :- [षष्ठी-तत्पुरुष-समासः] पद्मानाम् आकरः इति पद्माकरः, तम् पद्माकरम् । (= abundance of lot

परिचयः - सुभाषितम् #03

« Previous Home Next » अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चति आशापिण्डम् ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् अङ्गम् अङ्ग / नपुं / प्र.वि / ए.व सन्धिविवरणम् :- अङ्गम् + गलितम् = अङ्ग + (म् ⇒ ं) + गलितम् [अनुस्वारसन्धिः ८.३.२३] = अङ्गं गलितम् limb गलितम् गलित / नपुं / प्र.वि / ए.व धातुविवरणम् :- गल् [गलँ अदने स्रवणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्] (to eat, to swallow, to drip, to flow, to dissolve) पदविवरणम् :- गल् + क्त = गलित / त्रि (-तः-ता-तम्) (= dropped)

परिचयः - सुभाषितम् #07

« Previous Home Next » स्वभावं न जहात्येव साधुरापद्गतोऽपि सन् । कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम् ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् स्वभावम् स्वभाव / पुं / द्वि.वि / ए.व धातुविवरणम् :- भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्] (to exist, to become, to be, to happen) पदविवरणम् :- स्व / पुं (= one's own) भू + घञ् = भाव / पुं (= natural state of being, innate property, disposition, nature) समासविवरणम् :- [षष्ठीतत्पुरुषसमासः] स्वस्य भावः = स्वभावः (= one's own natural state of being) one's own character

परिचयः - सुभाषितम् #10

« Previous Home Next » आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियः तिष्ठन्ति च निराकुलाः ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् आरभन्ते आङ् + रभ् + कर्तरि लँट् / प्र.पु / ए.व धातुविवरणम् :- रभ् [रभँ राभस्ये ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्] (to be happy, to be glad) सन्धिविवरणम् :- आरभन्ते + अल्पम् = आरभन्त् + ए + (अ ⇒ ऽ) + ल्पम् [पूर्वरूपसन्धिः ६.१.१०९] = आरभन्तेऽल्पम् start अल्पम् अल्प / पुं / द्वि.वि / ए.व small एव अव्ययम् सन्धिविवरणम् :- एव + अज्ञाः = एव् + (अ + अ ⇒ आ) + ज्ञाः [सवर्णदीर्घसन्धि

परिचयः - सुभाषितम् #02

« Previous Home Next » साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । तीर्थं फलति कालेन सद्यः साधुसमागमः ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् साधूनाम् साधु / पुं / ष.वि / ब.व सन्धिविवरणम् :- साधूनाम् + दर्शनम् = साधूना + (म् ⇒ ं) + दर्शनम् [अनुस्वारसन्धिः ८.३.२३] = साधूनां दर्शनम् of the pious men, saints दर्शनम् दर्शन / नपुं / प्र.वि / ए.व धातुविवरणम् :- दृश् [दृशिँर् प्रेक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to see, to look) पदविवरणम् :- दृश् + ल्युट् = दर्शन / नपुं (= the act of looking) सन्धिविवरणम् :-

परिचयः - सुभाषितम् #01

« Previous Home Next » आशाया ये दासास्ते दासाः सर्वलोकस्य । आशा येषां दासी तेषां दासायते लोकः ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् आशायाः आशा / स्त्री / ष.वि / ए.व सन्धिविवरणम् :- आशायाः + ये = आशाय् + आ + (: ⇒ x) + ये [विसर्गलोपसन्धिः] = आशाया ये of desire (desire's) ये यद् / पुं / प्र.वि / ब.व those who दासाः दास / पुं / प्र.वि / ब.व सन्धिविवरणम् :- दासाः + ते = दासा + (: ⇒ स्) + ते [विसर्ग-सकारादेशसन्धिः] = दासास्ते slaves ते तद् / पुं / प्र.वि / ब.व they दासाः दास / पुं / प्र.वि / ब.व slaves

परिचयः - सुभाषितम् #21

« Previous Home Next » वनेऽपि सिंहा मृगमांसभक्षिणो बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता न नीचकर्माणि समाचरन्ति ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् वने वन / नपुं / स.वि / ए.व सन्धिविवरणम् :- वने + अपि = वन् + ए + (अ ⇒ ऽ) + पि [पूर्वरूपसन्धिः ६.१.१०९] = वनेऽपि in the wild अपि अव्ययम् as well सिंहाः सिंह / पुं / प्र.वि / ब.व सन्धिविवरणम् :- सिंहाः + मृगमांसभक्षिणः = सिंह् + आ + (: ⇒ x) + मृगमांसभक्षिणः [विसर्गलोपसन्धिः] = सिंहा मृगमांसभक्षिणः the lions मृगमांसभक्षिणः म

परिचयः - सुभाषितम् #12

« Previous Home Next » विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ पदविभागः च प्रतिपदार्थम् | अन्वयविश्लेषणम् | अन्वयः च तात्पर्यम् Go Top पदविभागः विवरणम् प्रतिपदार्थम् विपदि विपद् / स्त्री / स.वि / ए.व पदविवरणम् :- वि + पद् + क्विप् = विपद् / स्त्री विपद् / स्त्री ए.व द्वि.व ब.व प्र.वि विपत् / विपद् विपदौ विपदः सं.प्र.वि विपत् / विपद् विपदौ विपदः द्वि.वि विपदम् विपदौ विपदः तृ.वि विपदा विपद्भ्याम्