परिचयः - सुभाषितम् #10


आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियः तिष्ठन्ति च निराकुलाः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
आरभन्ते आङ् + रभ् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
रभ् [रभँ राभस्ये ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to be happy, to be glad)

सन्धिविवरणम् :-
आरभन्ते + अल्पम्
= आरभन्त् + ए + (अ ⇒ ऽ) + ल्पम् [पूर्वरूपसन्धिः ६.१.१०९]
= आरभन्तेऽल्पम्
start
अल्पम् अल्प / पुं / द्वि.वि / ए.व small
एव अव्ययम्

सन्धिविवरणम् :-
एव + अज्ञाः
= एव् + (अ + अ ⇒ आ) + ज्ञाः [सवर्णदीर्घसन्धिः ६.१.१०१]
= एवाज्ञाः
only
अज्ञाः अज्ञ / पुं / प्र.वि / ब.व

धातुविवरणम् :-
ज्ञा [ज्ञा अवबोधने ; क्र्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to know, to realize, to understand)

पदविवरणम् :-
ज्ञा + कर्तरि क = ज्ञ / पुं
(= one who knows)

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न ज्ञ = अज्ञ / पुं
(= one who does not know)
ignorant people
कामम् काम / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
कम् [कमुँ कान्तौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to love, to desire, to long for)

पदविवरणम् :-
कम् + घञ् = काम / पुं
(= wish, desire)

सन्धिविवरणम् :-
कामम् + व्यग्राः
= काम + (म् ⇒ ं) + व्यग्राः [अनुस्वारसन्धिः ८.३.२३]
= कामं व्यग्राः
the object of desire, the goal
व्यग्राः व्यग्र / पुं / प्र.वि / ब.व

पदविवरणम् :-
अग्र / पुं
(= chief, principal)
वि + अग्र = व्यग्र / पुं
(= bewildered, perplexed, distracted)

सन्धिविवरणम् :-
वि + अग्र
= व् + (इ ⇒ य् + अ) + ग्र [यण्सन्धिः ६.१.७७]
= व्यग्र

व्यग्राः + भवन्ति
= व्यग्र् + आ + (: ⇒ x) + भवन्ति [विसर्गलोपसन्धिः]
= व्यग्रा भवन्ति
bewildered, perplexed, distracted
भवन्ति भू + कर्तरि लँट् / प्र.पु / ब.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)
become
अव्ययम् and
महारम्भाः महारम्भ / पुं / प्र.वि / ब.व

धातुविवरणम् :-
रभ् [रभँ राभस्ये ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to be happy, to be glad)

पदविवरणम् :-
महत् / पुं
(= great, incomprehensible)
आङ् + रभ् + घञ् = आरम्भ / पुं
(= a beginning, a start)

समासविवरणम् :-
[बहुव्रीहिसमासः]
महान् आरम्भः यस्य, सः महारम्भः
(= one who starts big)
one who starts big

बहुव्रीहिसमासे कर्मधारयसमासे च लिङ्गत्रये अपि महत्-शब्दस्य आत्वम् भवति ।
  • महत् भारतम् = महाभारतम्
  • महत् काव्यम् = महाकाव्यम्
  • महान् कविः = महाकविः
  • महान्तः जनाः = महाजनाः
  • महती देवी = महादेवी
  • महती सेवा = महासेवा

More info
कृतधियः कृतधी / स्त्री / प्र.वि / ब.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)
ध्यै [ध्यै चिन्तायाम् ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to think, to meditate, to recollect, to concentrate upon)

पदविवरणम् :-
कृ + क्त = कृत / पुं & नपुं
(= done)
ध्यै + भावे क्विप् संप्रसारणञ्च = धी / स्त्री
(= understanding, intellect)

समासविवरणम् :-
[बहुव्रीहिसमासः]
कृता धीः यासां ताः कृतधियः
(= one who has understanding [the wise])

कृतधी / स्त्री ए.व द्वि.व ब.व
प्र.वि कृतधीः कृतधियौ कृतधियः
सं.प्र.वि कृतधीः कृतधियौ कृतधियः
द्वि.वि कृतधियम् कृतधियौ कृतधियः
तृ.वि कृतधिया कृतधीभ्याम् कृतधीभिः
च.वि कृतधियै / कृतधिये कृतधीभ्याम् कृतधीभ्यः
प.वि कृतधियाः / कृतधियः कृतधीभ्याम् कृतधीभ्यः
ष.वि कृतधियाः / कृतधियः कृतधियोः कृतधीनाम् / कृतधियाम्
स.वि कृतधियाम् / कृतधियि कृतधियोः कृतधीषु

the wise
तिष्ठन्ति स्था + कर्तरि लँट् / प्र.पु / ब.व

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)
stand
अव्ययम् and
निराकुलाः निराकुल / पुं / प्र.वि / ब.व

धातुविवरणम् :-
कुल् [कुलँ संस्त्याने बन्धुषु च ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to collect, to gather, to treat equally, to treat like family)

पदविवरणम् :-
निर् + आङ् + कुल् + क = निराकुल / पुं
(= not confounded, confused, agitated, disordered)
calm, steady, unperplexed, unconfused

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
(यद्यपि) अज्ञाः अल्पम् एव आरभन्ते,
कामं व्यग्रा भवन्ति च ।
(Even though) the ignorant start in a small way, they get distracted from the goal (the object of desire).
(परन्तु) कृतधियः महारम्भाः (कुर्वन्ति),
(तथापि) निराकुलाः तिष्ठन्ति च ।
(But), the wise men, who start big, (even then) stand steady, unconfused.

Comments