Posts

Showing posts from February, 2023

छन्दः प्रभेद ।

« Previous Home Next » ॥ छन्दः प्रभेदाः ॥ English  वैदिकच्छन्दः । लौकिकच्छन्दः । मात्राच्छन्दः / जातिः । प्रतिपादं कति मात्राः सन्ति इति मात्राणां एव गणना भवति । तत्र अक्षराणां गणना न क्रियते । लघुः = १ मात्रा । गुरुः = २ मात्रा । अक्षरच्छन्दः / वर्णच्छन्दः / वृत्तम् । वृत्ते अक्षराणां लघु~गुरु~क्रम~विन्यासः गणना भवति । अधोदत्तानि प्रश्नानाम् उत्तराणि ददति । कति अक्षराणि प्रतिपादं सन्ति ? लघु~अक्षराणि वा गुरु~अक्षराणि वा ? केन क्रमेण तस्य विन्यासः भवति ? त्रेधा विभागाः सन्ति । सम~वृत्तानि । सर्वेषु पादेषु अक्षराणि तेषाम् क्र

उक्ता छन्दसि वृत्तलक्षणम् ।

« Previous Home Next » ॥ उक्ता छन्दसि वृत्तलक्षणम् ॥ English  श्रीः ⇒ {ऽ} Go Top छन्दः । उक्ता । वृत्तम् । श्रीः । अक्षराणि । १ अक्षरम् । मात्राणि । २ मात्रे । वृत्तलक्षणम् । ग् श्रीः । यतिः । पादान्ते । टिप्पणी -- गायत्रीछन्दःपर्यन्तं छन्दसां पादान्ते एव यतिः सर्वत्र भवती इति सामान्यो नियमः । वृत्तलक्षणस्य प्रस्तारम् । लघुः (U, ।, L) गुरुः (-, ऽ, G) अक्षराणि । ग्श्रीः चिन्हानि । ऽ गणाः । ग मात्राणि । (२) २ अ

प्रमुखानि पारिभाषिकपदानि ।

« Previous Home Next » ॥ प्रमुखानि पारिभाषिक~पदानि ॥ English  पद्यम् । (= verse) Padyam (= verse) साहित्यदर्पणे पद्यस्य लक्षणम् इति " छन्दोबद्धपदं पद्यम् " । In the book Sāhityadarpaṇa thus is the definition of poetry -- "Words that are bound by prosody is poetry" पादः । (= one quarter of a verse) Pāda (= one quarter of a verse) पद्ये चत्वारः भागाः सन्ति । ते भागाः एव पादाः इति कथ्यन्ते । पादाः द्विविधाः भवन्ति । ते -- समपादाः (समाः पादाः इति) । अक्षराणां संख्या प्रति पादं समानरीत्या भवति । उदाहरणम् -- अगजाननपद्मार्कम् गजाननमहर्निशम् । अनेकदं तं भक्तानाम् एक

प्रतिष्ठा छन्दसि वृत्तलक्षणम् ।

« Previous Home Next » ॥ प्रतिष्ठा छन्दसि वृत्तलक्षणम् ॥ English  कन्या ⇒ {ऽऽऽ ऽ} Go Top छन्दः । प्रतिष्ठा । वृत्तम् । कन्या । अक्षराणि । ४ अक्षराणि । मात्राणि । ८ मात्राणि । वृत्तलक्षणम् । म्गौ चेत् कन्या । वृत्तलक्षणस्य प्रस्तारम् । लघुः (U, ।, L) गुरुः (-, ऽ, G) अक्षराणि । म्गौ चेत् क न्या चिन्हानि । ऽ ऽ ऽ ऽ गणाः । म ग मात्राणि । (८) २ २ २ २