प्रतिष्ठा छन्दसि वृत्तलक्षणम् ।



॥ प्रतिष्ठा छन्दसि वृत्तलक्षणम् ॥




Go Top
छन्दः । प्रतिष्ठा ।
वृत्तम् । कन्या ।
अक्षराणि । ४ अक्षराणि ।
मात्राणि । ८ मात्राणि ।
वृत्तलक्षणम् । म्गौ चेत् कन्या ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । म्गौ चेत् न्या
चिन्हानि ।
गणाः ।
मात्राणि । (८)
अक्षराणि । (४)

[#१] उदाहरणम् ।

भास्वत्कन्या
    सैका धन्या ।
यस्याः कूले
    कृष्णोऽखेलत् ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । भा स्व त्क न्या
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सै का न्या
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । स्याः कू ले
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । कृ ष्णो ऽखे लत्
चिन्हानि ।
गणाः ।

[#२] उदाहरणम् ।

सर्वैर्देवैः
    येहाञ्चक्रे ।
सेयं मन्ये
    धन्या कन्या ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । र्वै र्दे वैः
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ये हा ञ्च क्रे
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । से यं न्ये
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । न्या न्या
चिन्हानि ।
गणाः ।

[#३] उदाहरणम् ।

श्रीशस्याङ्घ्रौ
    वासः श्रेयान् ।
तस्माच्चेत
    स्तुच्छं मा गाः ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । श्री स्या ङ्घ्रौ
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । वा सः श्रे यान्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । स्मा च्चे
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । स्तु च्छं मा गाः
चिन्हानि ।
गणाः ।


Go Top
छन्दः । प्रतिष्ठा ।
वृत्तम् । लासिनी ।
अक्षराणि । ४ अक्षराणि ।
मात्राणि । ६ मात्राणि ।
वृत्तलक्षणम् । ज्ग लासिनी ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ज्ग ला सि नी
चिन्हानि ।
गणाः ।
मात्राणि । (६)
अक्षराणि । (४)


Go Top
छन्दः । प्रतिष्ठा ।
वृत्तम् । सुमुखी ।
अक्षराणि । ४ अक्षराणि ।
मात्राणि । ६ मात्राणि ।
वृत्तलक्षणम् । भ्गौ सुमुखी ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । भ्गौ सु मु खी
चिन्हानि ।
गणाः ।
मात्राणि । (६)
अक्षराणि । (४)


Go Top
छन्दः । प्रतिष्ठा ।
वृत्तम् । व्रीडा ।
अक्षराणि । ४ अक्षराणि ।
मात्राणि । ७ मात्राणि ।
वृत्तलक्षणम् । यगौ व्रीडा ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । गौ व्री डा
चिन्हानि ।
गणाः ।
मात्राणि । (७)
अक्षराणि । (४)


Go Top
छन्दः । प्रतिष्ठा ।
वृत्तम् । समृद्धिः ।
अक्षराणि । ४ अक्षराणि ।
मात्राणि । ७ मात्राणि ।
वृत्तलक्षणम् । र्गौ समृद्धिः ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । र्गौ मृ द्धिः
चिन्हानि ।
गणाः ।
मात्राणि । (७)
अक्षराणि । (४)


Go Top
छन्दः । प्रतिष्ठा ।
वृत्तम् । सुमतिः ।
अक्षराणि । ४ अक्षराणि ।
मात्राणि । ६ मात्राणि ।
वृत्तलक्षणम् । सुमतिः स्गौ ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सु तिः स्गौ
चिन्हानि ।
गणाः ।
मात्राणि । (६)
अक्षराणि । (४)




Comments