मध्या छन्दसि वृत्तलक्षणम् ।



॥ मध्या छन्दसि वृत्तलक्षणम् ॥




Go Top
छन्दः । मध्या ।
वृत्तम् । नारी ।
अक्षराणि । ३ अक्षराणि ।
मात्राणि । ६ मात्राणि ।
वृत्तलक्षणम् । मो नारी ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मो ना री
चिन्हानि ।
गणाः ।
मात्राणि । (६)
अक्षराणि । (३)

[#१] उदाहरणम् ।

संसारे
    या साध्वी ।
सा धन्या
    वै नारी ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सं सा रे
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । या सा ध्वी
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सा न्या
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । वै ना री
चिन्हानि ।
गणाः ।

[#२] उदाहरणम् ।

निःसारे
    संसारे ।
सारं किम्
    स्यान्नारी ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । निः सा रे
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सं सा रे
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सा रं किम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । स्या न्ना री
चिन्हानि ।
गणाः ।

[#३] उदाहरणम् ।

नारीणाम्
    कल्याणी ।
मां पायात्
    सा वाणी ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ना री णाम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ल्या णी
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मां पा यात्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सा वा णी
चिन्हानि ।
गणाः ।

[#४] उदाहरणम् ।

पूर्णत्वा-
    -दीश त्वाम् ।
कः स्तोतुम्
    दक्षःस्यात् ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । पू र्ण त्वा
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । दी त्वाम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । कः स्तो तुम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । क्षः स्यात्
चिन्हानि ।
गणाः ।


Go Top
छन्दः । मध्या ।
वृत्तम् । मृगी ।
अक्षराणि । ३ अक्षराणि ।
मात्राणि । ५ मात्राणि ।
वृत्तलक्षणम् । रो मृगी ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । रो मृ गी
चिन्हानि ।
गणाः ।
मात्राणि । (५)
अक्षराणि । (३)

[#१] उदाहरणम् ।

सा मृगी
    प्रेक्षणा ।
पार्वती
    पातु नः ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सा मृ गी
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । प्रे क्ष णा
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । पा र्व ती
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । पा तु नः
चिन्हानि ।
गणाः ।

[#२] उदाहरणम् ।

वल्लभा
    गेहिनी ।
सा मृगी-
    -लोचना ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ल्ल भा
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । गे हि नी
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सा मृ गी
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । लो ना
चिन्हानि ।
गणाः ।

[#३] उदाहरणम् ।

सा मृगी-
    -लोचना ।
राधिका
    श्रीपतेः ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सा मृ गी
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । लो ना
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । रा धि का
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । श्री तेः
चिन्हानि ।
गणाः ।

[#४] उदाहरणम् ।

सर्वतो
    भावना ।
श्रीपते
    रस्तुते ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । र्व तो
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । भा ना
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । श्री ते
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । स्तु ते
चिन्हानि ।
गणाः ।


Go Top
छन्दः । मध्या ।
वृत्तम् । मदनः ।
अक्षराणि । ३ अक्षराणि ।
मात्राणि । ४ मात्राणि ।
वृत्तलक्षणम् । सो मदनः ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । नः
चिन्हानि ।
गणाः ।
मात्राणि । (४)
अक्षराणि । (३)

[#१] उदाहरणम् ।

विरहे-
    -ऽभ्यधिकम् ।
मदनो
    दहति ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । वि हे
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ऽभ्य धि कम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । नो
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ति
चिन्हानि ।
गणाः ।


Go Top
छन्दः । मध्या ।
वृत्तम् । केसा ।
अक्षराणि । ३ अक्षराणि ।
मात्राणि । ५ मात्राणि ।
वृत्तलक्षणम् । य केसा ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । के सा
चिन्हानि ।
गणाः ।
मात्राणि । (५)
अक्षराणि । (३)




Comments