Posts

Showing posts from January, 2022

कोविदः - सुभाषितम् #05

« Previous Home Next » सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् सुजनः = सत्पुरुषः सुजन / पुं / प्र.वि / ए.व धातुविवरणम् :- जन् [जनीँ प्रादुर्भावे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; सेट्] (to be born, to become, to come to existence) पदविवरणम् :- जन् + अच् = जन / पुं (= people) समासविवरणम् :- [प्रादि-समासः] शोभनः जनः इति सुजनः । (= good people) good people न याति = न प्राप्नोति न / अव्ययम् या + कर्तरि लँट् / प्र.पु / ए.व धातुविवरणम् :-

कोविदः - सुभाषितम् #06

« Previous Home Next » साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् ॥ पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् साहित्यसङ्गीतकलाविहीनः साहित्यसङ्गीतकलाविहीन / पुं / प्र.वि / ए.व धातुविवरणम् :- हि [हि गतौ वृद्धौ च ; स्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to go, to grow) गै [गै शब्दे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्] (to sing) हा [ओँहाक् त्यागे ; जुहोत्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to abandon, to leave, to desert, to omit, to neglect) पदविवरणम् :- हि + क्त = हित / त्रि (-तः-ता-तं) (= welfare, benefit) सहित + भावे ष्यञ् = साहित्य / नपुं (= literary or rhetorical composition)

कोविदः - सुभाषितम् #04

« Previous Home Next » अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थिते । न च कृत्यं परित्याज्यमेष धर्मः सनातनः ॥ पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् अकृत्यम् = अकार्यम् अकृत्य / नपुं / प्र.वि / ए.व धातुविवरणम् :- कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्] (to do, to act, to make) पदविवरणम् :- कृ + क्यप् = कृत्य / त्रि (-त्यः-त्या-त्यं) (= should be done) समासविवरणम् :- [नञ्तत्पुरुषसमासः] न कृत्य = अकृत्य (= should not be done) should not be done एव एव / अव्ययम् certainly न कर्तव्यम् = न करणीयम् न क

कोविदः - सुभाषितम् #03

« Previous Home Next » यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः । तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥ पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् यत् यद् / पुं / प्र.वि / ए.व that which अचेतनः अचेतन / पुं / प्र.वि / ए.व धातुविवरणम् :- चित् [चितीँ संज्ञाने ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्] (to perceive, to think, to recover consciousness, to observe, to see, to regain consciousness) पदविवरणम् :- चित् + ल्युट् = चेतन / नपुं (= perceive, think) समासविवरणम् :- [बहुव्रीहिसमासः] नास्ति चेतना ज्ञानं यस्य सः अचेतनः (= he, who cannot perceive or think)

कोविदः - सुभाषितम् #02

« Previous Home Next » पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥ पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् न पिबन्ति न / अव्ययम् पा + कर्तरि लँट् / प्र.पु / ब.व धातुविवरणम् :- पा [पा पाने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्] (to drink) does not drink नद्यः = सरितः नदी / स्त्री / प्र.वि / ब.व the rivers स्वयम् = स्वतः स्वयम् / अव्ययम् on its own accord एव एव / अव्ययम् alone अम्भः = जलम् अम्भस् / नपुं / द्वि.वि / ए.व अम्भस् / नपुं

कोविदः - सुभाषितम् #01

« Previous Home Next » आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः । परं परोपकारार्थं यो जीवति स जीवति ॥ पदविभागः च प्रतिपदार्थम् | अन्वयः च तात्पर्यम् Go Top पदविभागः पदविवरणम् प्रतिपदार्थम् आत्मार्थम् = आत्मनः निमित्तम् आत्मार्थ / नपुं / द्वि.वि / ए.व पदविवरणम् :- आत्मन् / पुं (= self, soul) अर्थ / त्रि (-थः-था-थं) (= purpose) समासविवरणम् :- [चथुर्तीतत्पुरुषसमासः] आत्मने इदम् = आत्मार्थम् (= for the sake of oneself) for the sake of oneself जीवलोके = प्रपञ्चे जीवलोक / पुं / स.वि / ए.व धातुविवरणम् :- जीव् [जीवँ प्राणधारणे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्] (to live,