कोविदः - सुभाषितम् #04


अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थिते ।
न च कृत्यं परित्याज्यमेष धर्मः सनातनः ॥



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
अकृत्यम्
= अकार्यम्
अकृत्य / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
कृ + क्यप् = कृत्य / त्रि (-त्यः-त्या-त्यं)
(= should be done)

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न कृत्य = अकृत्य
(= should not be done)
should not be done
एव एव / अव्ययम् certainly
न कर्तव्यम्
= न करणीयम्
न कर्तव्यम् / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
न / अव्ययम्
(= not)
कृ + तव्यत् = कर्तव्य / त्रि (-यः-या-यं)
(= should be done)
should not be done
प्राणत्यागे
संस्थिते
= प्राणनाशे
आगते सति
प्राणत्याग / पुं / स.वि / ए.व
संस्थित / पुं / स.वि / ए.व

धातुविवरणम् :-
अन् [अनँ प्राणने ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to breathe, to live, to inhale, to be able)
त्यज् [त्यजँ हानौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to abandon, to leave, to quit, to let go, to renounce)
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

पदविवरणम् :-
प्र + अन् + घञ् = प्राण / पुं
(= The five vital airs are प्राण, अपान, समान, व्यान, उदान ।)
त्यज् + घञ् = त्याग / पुं
(= sacrifice)
सम् + स्था + क्त = संस्थित / त्रि (-तः-ता-तं)
(= stood well)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
प्राणानां त्यागः = प्राणत्यागः
(= sacrifice of the five vital airs of life)
when it is time to sacrifice the five vital airs of life

सति सप्तमी प्रयोगः ।

More info on सति सप्तमी प्रयोगः can be found in:
अपि अपि / अव्ययम् also
च / अव्ययम् and
कृत्यम्
= सत्कार्यम्
कृत्य / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
कृ + क्यप् = कृत्य / त्रि (-त्यः-त्या-त्यं)
(= should be done)
should be done
न परित्याज्यम्
= न त्यक्तव्यम्
न परित्याज्य / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
त्यज् [त्यजँ हानौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to abandon, to leave, to quit, to let go, to renounce)

पदविवरणम् :-
न / अव्ययम्
(= not)
परि + त्यज् + ण्यत् = परित्याज्य / त्रि (-ज्यः-ज्या-ज्यं)
(= should be left or abandoned)
should not be left or abandoned
एषः एतद् / पुं / प्र.वि / ए.व this
धर्मः धर्म / पुं / प्र.वि / ए.व virtue, righteousness
सनातनः
= शाश्वत, ध्रुव, नित्य,
सदातन, निज, सना
सनातन / पुं / प्र.वि / ए.व eternal, everlasting, perpetual, permanent

Go Top
विशयः विवरणम्
अन्वयः प्राणत्यागे संस्थिते अपि अकृत्यं न एव कर्तव्यं च कृत्यं न परित्याज्यम् । एषः सनातनः धर्मः ।
तात्पर्यम् TBD
Purport Even when it is time to sacrifice the five vital airs of life, that which should not be done, certainly should not be done; and that which should be done, should not be abandoned. This is eternal righteousness.

Comments