शिक्षा - भाषाभ्यासः


॥ भाषाभ्यासः ॥



Go Top
क्रम० वाक्यानि विवरणम् वाक्यानुवादाः
4.01 सन्मार्गे गच्छता भवता सर्वं साध्यते । सत् + मार्ग / पुं / स.वि / ए.व
गम् + शतृँ / पुं / तृ.वि / ए.व
भवत् / पुं / तृ.वि / ए.व
सर्व / पुं / द्वि.वि / ए.व
साध् + कर्मणि लँट् / प्र.पु / ए.व
நல்வழியில் செல்லும் உங்களால் எல்லாம் இயலும்.

Everything is possible, by you, who is treading the righteous path.
4.02 धर्मं त्यजता त्वया किम् आर्जितम् ? धर्म / पुं / द्वि.वि / ए.व
त्यज् + शतृँ / पुं / तृ.वि / ए.व
युष्मद् / त्रि / तृ.वि / ए.व
किम् / नपुं / प्र.वि / ए.व
आङ् + अर्ज् + क्त / नपुं / प्र.वि / ए.व
தர்மத்தை கைவிடுகின்ற உன்னால் என்ன லாபம் ?

By you, who has given up dharma, what was earned?
4.03 जातिपुष्पं जिघ्रता तेन आनन्दः अनुभूतः । जातिपुष्प / नपुं / द्वि.वि / ए.व
घ्रा + शतृँ / पुं / तृ.वि / ए.व
तद् / पुं / तृ.वि / ए.व
आनन्द / पुं / प्र.वि / ए.व
अनु + भू + क्त / पुं / प्र.वि / ए.व
ஜாதிமல்லியை முகரும் அவனால் ஆனந்தம் அனுபவிக்கப்பட்டது.

Happiness is experienced by him, who is smelling the jasmine.
4.04 गर्जता व्याघ्रेण इतस्ततः परिभ्रान्तम् । गर्ज् + शतृँ / पुं / तृ.वि / ए.व
व्याघ्र / पुं / तृ.वि / ए.व
इतः / अव्ययम्
ततः / अव्ययम्
परि + भ्रम् + क्त / नपुं / प्र.वि / ए.व
கர்ஜித்துக்கொண்டிருக்கும் புலியால் அங்கும் இங்கும் அலையப்பட்டது.

Here and there was roamed by the roaring tiger.
4.05 प्रतिदिनं भगवद्गीतां पठता छात्रेण श्लोकाः कण्ठस्थीकृताः । प्रति + दिन / नपुं / द्वि.वि / ए.व
भगवद्गीता / स्त्री / द्वि.वि / ए.व
पठ् + शतृँ / पुं / तृ.वि / ए.व
छात्र / पुं / तृ.वि / ए.व
श्लोक / पुं / प्र.वि / ब.व
कण्ठस्थीकृत / पुं / प्र.वि / ब.व
தினமும் பகவத்கீதையை படிக்கும் மாணவனால் ஸ்லோகங்கள் மனப்பாடம் பண்ணப்பட்டன.

Verses were memorized by the student, who is reading the Bhagavad Gita everyday.
4.06 गृहं रक्षता शुनकेन उच्चैः भषितम् । गृहम् / नपुं / द्वि.वि / ए.व
रक्ष + शतृँ / पुं / तृ.वि / ए.व
शुनक / पुं / तृ.वि / ए.व
उच्चैः / अव्ययम्
भष् + क्त / नपुं / प्र.वि / ए.व
வீட்டை காக்கின்ற நாயால் உரக்க குரைக்கப்பட்டது.

The dog, protecting the house, barked loudly.
4.07 उत्तरं लिखता छात्रेण विषयाः पुनः पुनः स्मृताः । उत्तर / नपुं / द्वि.वि / ए.व
लिख् + शतृँ / पुं / तृ.वि / ए.व
छात्र / पुं / तृ.वि / ए.व
विषय / पुं / प्र.वि / ब.व
{वि + षि + अच् = विषय / पुं}
पुनः / अव्ययम्
स्मृ + क्त / पुं / प्र.वि / ब.व
பதிலை எழுதும் மாணவனால் விஷயங்கள் திரும்ப திரும்ப நினைவுபடுத்தப்பட்டன.

The topic was repeatedly recollected by the student, who was writing the answer.
4.08 पतता शिशुना उच्चैः रुदितम् । पत् + शतृँ / पुं / तृ.वि / ए.व
शिशु / पुं / तृ.वि / ए.व
उच्चैः / अव्ययम्
रुद् + क्त / पुं / प्र.वि / ए.व
விழுகின்ற குழந்தையால் உரக்க அழப்பட்டது.

The falling baby cried loudly.
4.09 गानं शृण्वता तेन निद्रा कृता । गै + ल्युट् / नपुं / द्वि.वि / ए.व
श्रु + शतृँ / पुं / तृ.वि / ए.व
तद् / पुं / तृ.वि / ए.व
नि + द्रा + भावे अ / स्त्री / प्र.वि / ए.व
कृ + क्त + टाप् / स्त्री / प्र.वि / ए.व
பாடலைக் கேட்க்கின்ற அவனால் உறங்கப்பட்டது.

Sleep was done by him, while listening to the song.
4.10 द्वारे तिष्ठता सेवकेन अन्तः प्रवेशः निवारितः । द्वार / नपुं / स.वि / ए.व
स्था + शतृँ / पुं / तृ.वि / ए.व
सेवक / पुं / तृ.वि / ए.व
अन्तः / अव्ययम्
प्र + विश् + घञ् / पुं / प्र.वि / ए.व
नि + वृ + णिच् + क्त / पुं / प्र.वि / ए.व
வாசலில் நிற்க்கின்ற சேவகனால் உள்ளே செல்ல அனுமதி மறுக்கப்பட்டது.

Entry inside was prohibited by the servant, who was standing at the door.
4.11 क्रीडद्भिः बालैः महान् कोलाहलः कृतः । क्रीड् + शतृँ / पुं / तृ.वि / ब.व
बाल / पुं / तृ.वि / ब.व
महत् / पुं / प्र.वि / ए.व
कोलाहल / पुं / प्र.वि / ए.व
कृ + क्त / पुं / प्र.वि / ए.व
விளையாடுகின்ற பாலகர்களால் பெரிய கலாட்டா செய்யப்பட்டது.

Big chaos was made by the boys playing.
4.12 सुरां पिबद्भिः जनैः नियुद्धं कृतम् । सुरा / स्त्री / द्वि.वि / ए.व
पा + शतृँ / पुं / तृ.वि / ब.व
जन् + अच् = जन / पुं / तृ.वि / ब.व
नि + युद्ध / नपुं / प्र.वि / ए.व
कृ + क्त / नपुं / प्र.वि / ए.व
மது அருந்திக்கொண்டிருக்கும் மக்கள் சண்டை போட்டார்கள்.

Brawl was done by the people drinking liquor.
4.13 वसन्ते कूजद्भिः कोकिलैः वनं व्यापृतम् । वसन्त / पुं / स.वि / ए.व
कूज् + शतृँ / पुं / तृ.वि / ब.व
कोकिल / पुं / तृ.वि / ब.व
वन / नपुं / प्र.वि / ए.व
वि + आङ् + पृ + क्त / नपुं / प्र.वि / ए.व
வசந்தகாலத்தில் கூவுகின்ற குயில்களால் வனம் நிரம்பியது.

During spring, fhe forest was filled, by the cooing cuckoos.
4.14 निन्दद्भिः जनैः अन्यस्य दोषाः एव अवलोक्यन्ते । निन्द् + शतृँ / पुं / तृ.वि / ब.व
जन् + अच् = जन / पुं / तृ.वि / ब.व
अन्य / पुं / ष.वि / ए.व
दोष / पुं / प्र.वि / ब.व
एव / अव्ययम्
अव + लोक् + कर्मणि लँट् / प्र.पु / ब.व
நிந்திக்கின்ற மக்களால் மற்றவர்களுடைய குற்றங்கள் மட்டுமே காணப்படுகின்றன.

Other's mistakes alone are seen by the censuring people.
4.15 चित्रं पश्यद्भिः जनैः चित्रस्य दोषाः चर्चिताः । चित्र / नपुं / द्वि.वि / ए.व
दृश् + शतृँ / पुं / तृ.वि / ब.व
जन् + अच् = जन / पुं / तृ.वि / ब.व
चित्र / नपुं / ष.वि / ए.व
दोष / पुं / प्र.वि / ब.व
चर्च् + क्त / पुं / प्र.वि / ए.व
படத்தைப் பார்க்கின்ற மக்களால் படத்தினுடைய குற்றங்கள் விவாதிக்கப்பட்டன.

The people watching the picture, discussed the picture's mistakes.
4.16 प्रश्नं पृच्छद्भिः छात्रैः उत्थितम् । प्रश्न / पुं / द्वि.वि / ए.व
प्रच्छ् + शतृँ / पुं / तृ.वि / ब.व
छात्र / पुं / तृ.वि / ब.व
उत् + स्था + क्त / नपुं / प्र.वि / ए.व
கேள்வி கேட்கின்ற மாணவனால் எழுந்துகொள்ளப்பட்டது.

The students asking the question, stood.
4.17 सः लिखद्भिः लेखकैः सह संभाषणं करोति । तद् / पुं / प्र.वि / ए.व
लिख् + शतृँ / पुं / तृ.वि / ब.व
लिख् + ण्वुल् = लेखक / पुं / तृ.वि / ब.व
सह / अव्ययम्
सम् + भाष् + ल्युट् / नपुं / द्वि.वि / ए.व
कृ + कर्तरि लँट् / प्र.पु / ए.व
அவர் எழுதுகின்ற எழுத்தாளர்களுடன் பேசுகிறார்.

He spoke with the writer who was writing.
4.18 जानद्भिः अपि जनैः नियमः न अनुपालितः । ज्ञा + शतृँ / पुं / तृ.वि / ब.व
अपि / अव्ययम्
जन् + अच् = जन / पुं / तृ.वि / ब.व
नि + यम् + घञ् / पुं / प्र.वि / ए.व
न / अव्ययम्
अनु + पाल् + क्त / पुं / प्र.वि / ए.व
தெரிந்தும் கூட மக்களால் விதிமுறை பின்பற்றப்படவில்லை.

Knowing well, the rule was not followed by the people.
4.19 कार्यं कुर्वद्भिः मनुष्यैः सन्तोषः अनुभूयते । कृ + ण्यत् = कार्य / पुं / द्वि.वि / ए.व
कृ + शतृँ / पुं / तृ.वि / ब.व
मनुष्य / पुं / तृ.वि / ब.व
{मन् + उ [उणादि] = मनु + यत् = मनुष्य}
सम् + तुष् + घञ् / पुं / प्र.वि / ए.व
अनु + भू + भावे लँट् / प्र.पु / ए.व
கடமையை செய்கின்ற மனிதர்களால் சந்தோஷம் அனுபவிக்கப்படுகிறது.

Happiness is experienced, by the people who do their duty.
4.20 नमद्भिः भक्तैः देवः स्तुतः । नम् + शतृँ / पुं / तृ.वि / ब.व
भज् + क्त = भक्त / पुं / तृ.वि / ब.व
देव / पुं / प्र.वि / ए.व
स्तु + क्त / पुं / प्र.वि / ए.व
வணங்குகின்ற பக்தர்களால் கடவுள் துதிக்கப்பட்டார்.

God is worshipped by the saluting devotees.
4.21 धावते बालकाय लेखनीं देहि । धाव् + शतृँ / पुं / च.वि / ए.व
बालक / पुं / च.वि / ए.व
लेखनी / स्त्री / द्वि.वि / ए.व
दा + कर्तरि लोँट् / म.पु / ए.व
ஓடுகின்ற பாலகனுக்கு பேனாவைக் கொடு.

Give the pen to the running boy.
4.22 पक्षपातं कुर्वते तस्मै एषा कुप्यति । पक्षपात / पुं / द्वि.वि / ए.व
कृ + शतृँ / पुं / च.वि / ए.व
तद् / पुं / च.वि / ए.व
एतद् / स्त्री / प्र.वि / ए.व
कुप् + कर्तरि लँट् / प्र.पु / ब.व
பாரபட்சம் செய்கின்ற அவரை இவள் கோபிக்கிறாள்.

She got angry at him, who is showing partiality.
4.23 पठद्भ्यः छात्रेभ्यः अलसाः असूयन्ति । पठ् + शतृँ / पुं / च.वि / ब.व
छात्र / पुं / च.वि / ब.व
न लस = अलस / पुं / प्र.वि / ब.व
{लस् + अच् = अलस / पुं}
असूय + कर्तरि लँट् / प्र.पु / ब.व
{असु (कण्ड्वादिः) + यक् = असूय}
படிக்கின்ற மாணவர்களிடம் சோம்பேறிகள் பொறாமைக் கொண்டனர்.

The lazy people are jealous of the studying students.

The original word here is असु । This word belongs to a special group of words called कण्ड्वादिः । The property of the words of कण्ड्वादि group is that these words get a प्रत्ययः called 'यक्' and then they get converted to धातुs. Therefore, we have असु + यक् => असूय । Now असूय is a धातु, so you can have forms like असूयति, and so on. Since this is a "generated धातु" (i.e. generated by you on adding यक् प्रत्ययः), you will not find it in any धातुपाठः । This is an आतिदेशिकधातुः ।

धातवः द्विविधाः ।
  • औपदेशिकधातुः = पाणिनिना साक्षात् उपदिष्टाः धातवः औपदेशिकाः धातवः । ते धातुपाठपुस्तकेषु उपलभ्यते ।
  • आतिदेशिकधातुः = ये धातवः केषाञ्चित् प्रत्ययानां योजनेन सिद्ध्यन्ति ते आतिदेशिकाः धातवः ।
You can see the कण्ड्वादिगण here
4.24 क्रीडद्भ्यः बालकेभ्यः पाठः न रोचते । क्रीड् + शतृँ / पुं / च.वि / ब.व
बालक / पुं / च.वि / ब.व
पठ् + भावे घञ् = पाठ / पुं / प्र.वि / ए.व
न / अव्ययम्
रुच् + कर्तरि लँट् / प्र.पु / ए.व
விளையாடுகின்ற பாலகர்களுக்கு பாடம் படிக்க விரும்பவில்லை.

The boys who are playing, do not like to study.
4.25 वेगेन आगच्छतः यानात् मम भीतिः । विज् + घञ् / पुं / तृ.वि / ए.व
आङ् + गम् + शतृँ / नपुं / प.वि / ए.व
यान / नपुं / प.वि / ए.व
अस्मद् / त्रि / ष.वि / ए.व
भी + क्तिन् / स्त्री / प्र.वि / ए.व
வேகமாக வருகின்ற வண்டியினால் எனக்கு பயம் ஏற்ப்பட்டது.

[Neuter] I feared the vehicles coming fast.
4.26 उद्गच्छतः कोपात् सः कम्पते । उत् + गम् + शतृँ / पुं / प.वि / ए.व
कुप् + भावे घञ् / पुं / प.वि / ए.व
तद् / पुं / प्र.वि / ए.व
कम्प् + कर्तरि लँट् / प्र.पु / ए.व
எழுகின்ற கோபத்தால் அவர் நடுங்குகிறார்.

He trembles due to rising anger.
4.27 अरण्ये सम्मुखम् आगच्छद्भ्यः व्याघ्रेभ्यः हरिणाः भीताः । अरण्य / नपुं / स.वि / ए.व
सम् + मुख / पुं / द्वि.वि / ए.व
आङ् + गम् + शतृँ / नपुं / प.वि / ब.व
व्याघ्र / पुं / प.वि / ब.व
हरिण / पुं / प्र.वि / ब.व
भी + क्त / पुं / प्र.वि / ब.व
காட்டில் நேருக்குநேர் வருகின்ற புலிகளிடமிருந்து மான்கள் பயந்தன.

In the forest, deer (pl.) were scared, while coming face to face with the tigers.
4.28 रात्रौ रक्षणं कुर्वद्भ्यः यामिकेभ्यः चोराः बिभ्यति । रात्रि / स्त्री / स.वि / ए.व
रक्ष + ल्युट् / नपुं / द्वि.वि / ए.व
कृ + शतृँ / नपुं / प.वि / ब.व
यामिक / पुं / प.वि / ब.व
चोर / पुं / प्र.वि / ब.व
भी + कर्तरि लँट् / प्र.पु / ए.व
இரவில் காவல் காக்கின்ற கூர்காக்களிடமிருந்து திருடர்கள் பயப்படுகின்றனர்.

In the night, thieves fear the guarding night-watchman.
4.29 विकसतः पुष्पस्य सौन्दर्यम् अपूर्वम् । वि + कस् + शतृँ / नपुं / ष.वि / ए.व
पुष्प / नपुं / ष.वि / ए.व
सुन्दर + ष्यञ् / नपुं / प्र.वि / ए.व
अपूर्व / नपुं / प्र.वि / ए.व
மலர்கின்ற பூவினுடைய அழகு அதிசயம்.

[Neuter] Beauty of the blooming flower is extraordinary.
4.30 युद्धं कुर्वतः रामस्य पराक्रमं देवाः श्लाघितवन्तः । युध् + क्त = युद्ध / नपुं / द्वि.वि / ए.व
कृ + शतृँ / पुं / ष.वि / ए.व
रम् + घञ् = राम / पुं / ष.वि / ए.व
देव / पुं / प्र.वि / ब.व
श्लाघ् + क्तवतुँ / पुं / प्र.वि / ब.व
யுத்தம் புரிகின்ற ராமனுடைய பராக்கிரமத்தை தேவர்கள் புகழ்ந்தனர்.

Devas praised the valour of Rama, who was waging a war.
4.31 स्पर्धार्थं गच्छताम् एतेषां जयः निश्चितः । स्पर्धा + अर्थ / पुं / द्वि.वि / ए.व
{स्पर्ध् + अ = स्पर्धा / स्त्री}
गम् + शतृँ / पुं / ष.वि / ब.व
एतद् / पुं / ष.वि / ब.व
जि + अच् = जय / पुं / प्र.वि / ए.व
निर् + चि + क्त / पुं / प्र.वि / ए.व
போட்டிக்காக செல்கின்ற இவர்களுக்கு வெற்றி நிச்சியம்.

Victory is definite for these people, who are going to compete.
4.32 देशरक्षणार्थं युद्धं कुर्वतां सैनिकानां देशभक्तिः श्लाघनीया । देशरक्षण + अर्थ / नपुं / द्वि.वि / ए.व
{देश + रक्ष् + ल्युट् = देशरक्षण}
युध् + क्त = युद्ध / नपुं / द्वि.वि / ए.व
कृ + शतृँ / पुं / ष.वि / ब.व
सैनिक / पुं / ष.वि / ब.व
देशभक्ति / स्त्री / प्र.वि / ए.व
{देश + भज् + क्तिन् = देशभक्ति / स्त्री}
श्लाघनीय + टाप् / स्त्री / प्र.वि / ए.व
{श्लाघ् + अनीयर् = श्लाघनीय / त्रि}
நாட்டை காப்பதற்காக யுத்தம் புரிகின்ற வீரர்களின் நாட்டுப்பற்று பாராட்டப்படவேண்டியது.

Patriotism of the soldiers, fighting the war for protecting the country, is appreciated.
4.33 धनम् अपहरति चोरे आरक्षकस्य दृष्टिः पतिता । धनम् / नपुं / द्वि.वि / ए.व
अप + हृ + शतृँ / पुं / स.वि / ए.व
चोर / पुं / स.वि / ए.व
आरक्षक / पुं / ष.वि / ए.व
दृश् + क्तिन् = दृष्टि / स्त्री / प्र.वि / ए.व
पत् + क्त + टाप् / स्त्री / प्र.वि / ए.व
பணத்தை திருடுகின்ற திருடனின் மேல் காவல்காரரின் பார்வை விழுந்தது.

Police's vision fell, on the thief stealing money.
4.34 अकार्यं कुर्वति तस्मिन् विवेकः सर्वथा नास्ति । न कृ + ण्यत् = अकार्य / पुं / द्वि.वि / ए.व
कृ + शतृँ / पुं / स.वि / ए.व
तद् / पुं / स.वि / ए.व
विवेक / पुं / प्र.वि / ए.व
{वि + विच् + घञ् = विवेक / पुं}
सर्वथा / अव्ययम्
न + अस् + कर्तरि लँट् / प्र.पु / ए.व
செய்யக்கூடாததை செய்யும் அவரில் விவேகம் என்றும் இல்லை.

Wisdom is never there, in him, who is doing misdeeds.
4.35 गच्छति तस्मिन् याने ५० जनाः सन्ति । गम् + शतृँ / पुं / स.वि / ए.व
तद् / पुं / स.वि / ए.व
यान / नपुं / स.वि / ए.व
जन् + अच् = जन / पुं / प्र.वि / ब.व
अस् + कर्तरि लँट् / प्र.पु / ब.व
செல்கின்ற அந்த வண்டியில் 50 பேர் உள்ளனர்.

50 people are there, in this vehicle, which is going.
4.36 पाठं पठत्सु बालकेषु गोविन्दः प्रथमं स्थानं प्राप्नुयात् । पठ् + भावे घञ् = पाठ / पुं / द्वि.वि / ए.व
पठ् + शतृँ / पुं / स.वि / ब.व
बालक / पुं / स.वि / ब.व
गोविन्द / पुं / प्र.वि / ए.व
प्रथम / नपुं / द्वि.वि / ए.व
स्था + ल्युट् / नपुं / द्वि.वि / ए.व
प्र + आप् + कर्तरि विधिलिँङ् / प्र.पु / ए.व
பாடத்தை படிக்கின்ற பாலகர்களுக்குள் கோவிந்தன் முதலாம் இடத்தை பெற்றான்.

Among the boys studying, Govinda obtained first place.
4.37 तपः आचरत्सु भक्तेषु भगवता कृपा प्रदर्शिता । तपस् / पुं / द्वि.वि / ए.व
आङ् + चर् + शतृँ / पुं / स.वि / ब.व
भज् + क्त = भक्त / पुं / स.वि / ब.व
भगवत् / पुं / तृ.वि / ए.व
कृप + टाप् / स्त्री / प्र.वि / ए.व
{कृप् + अङ् = कृप / पुं}
प्र + दृश् + णिच् + क्त + टाप् / प्र.पु / ए.व

तपस् / नपुं ए.व द्वि.व ब.व
प्र.वि तपः तपसी तपांसि
सं.प्र.वि तपः तपसी तपांसि
द्वि.वि तपः तपसी तपांसि
तृ.वि तपसा तपोभ्याम् तपोभिः
च.वि तपसे तपोभ्याम् तपोभ्यः
प.वि तपसः तपोभ्याम् तपोभ्यः
ष.वि तपसः तपसोः तपसाम्
स.वि तपसि तपसोः तपःसु / तपस्सु

தவம் புரிகின்ற பக்தர்களுக்கு கடவுளால் கருணை காட்டப்பட்டது.

Grace was shown by God, to the devotees practising penance.
4.38 व्यर्थं समयं यापयत्सु एतेषु कस्यापि कार्यश्रद्धा नास्ति । वि + अर्थ = व्यर्थ / पुं / द्वि.वि / ए.व
समय / पुं / द्वि.वि / ए.व
या + णिच् + शतृँ / पुं / स.वि / ब.व
एतद् / पुं / स.वि / ब.व
किम् / पुं / ष.वि / ए.व
अपि / अव्ययम्
कार्य + श्रद्धा / स्त्री / प्र.वि / ए.व
न + अस् + कर्तरि लँट् / प्र.पु / ए.व
வீணாக நேரத்தை போக்குகின்ற இவர்களில் காரியத்தில் சிரத்தை இல்லை.

In these people, who are wasting time, none show dedication.

Go Top
क्रम० वाक्यानि विवरणम् वाक्यानुवादाः
5.01 वनं गच्छन्ती सीता न रुदितवती । वन / नपुं / द्वि.वि / ए.व
गम् + शतृँ + ङीप् / स्त्री / प्र.वि / ए.व
सीता / स्त्री / प्र.वि / ए.व
न / अव्ययम्
रुद् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ए.व
வனத்திற்கு சென்று கொண்டிருந்த பொழுது, சீதா அழவில்லை.

Sita, who was going to the forest, did not cry.
5.02 क्रीडन्ती राधा जननीं दृष्टवती । क्रीड् + शतृँ + ङीप् / स्त्री / प्र.वि / ए.व
राधा / स्त्री / प्र.वि / ए.व
जननी / स्त्री / द्वि.वि / ए.व
दृश् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ए.व
விளையாடிக் கொண்டிருந்த பொழுது, ராதா அம்மாவைப் பார்த்தாள்.

Radha, who was playing saw the mother.
5.03 श्लोकं पठन्ती बालिका एव गौरी । श्लोक / पुं / द्वि.वि / ए.व
पठ् + शतृँ + ङीप् / स्त्री / प्र.वि / ए.व
बालिका / स्त्री / प्र.वि / ए.व
एव / अव्ययम्
गौरी / स्त्री / प्र.वि / ए.व
ஸ்லோகம் படித்துக் கொண்டிருக்கும் சிறுமி தான் கௌரி.

The girl reading the verse is Gouri.
5.04 देवं नमन्ती सुलता श्लोकान् उक्तवती । देव / पुं / द्वि.वि / ए.व
नम् + शतृँ + ङीप् / स्त्री / प्र.वि / ए.व
सुलता / स्त्री / प्र.वि / ए.व
श्लोक / पुं / द्वि.वि / ब.व
वच् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ए.व
கடவுளை வணங்கிக் கொண்டிருந்த பொழுது, சுலதா ஸ்லோகங்களை சொன்னாள்.

Sulatha, who was praying God, recited the verses.
5.05 पतिम् अनुसरन्ती लोपामुद्रा आश्रमं प्रविष्टवती । पति / पुं / द्वि.वि / ए.व
अनु + सृ + शतृँ + ङीप् / स्त्री / प्र.वि / ए.व
लोपामुद्रा / स्त्री / प्र.वि / ए.व
आश्रम / पुं / द्वि.वि / ए.व
प्र + विश् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ए.व
கணவனை பின்தொடர்ந்து கொண்டிருந்த லோபமுத்திரா, ஆசிரமத்திற்குள் நுழைந்தாள்.

Lopamudra, who was following her husband, entered the hermitage.
5.06 भारं वहन्ती सङ्गीता अधः पतितवती । भार / पुं / द्वि.वि / ए.व
वह् + शतृँ + ङीप् / स्त्री / प्र.वि / ए.व
सङ्गीता / स्त्री / प्र.वि / ए.व
अधः / अव्ययम्
पत् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ए.व
சுமையை தாங்கி கொண்டிருந்த பொழுது சங்கீதா, கீழே விழுந்தாள்.

Sangita, who was carrying the load, fell down.
5.07 हरिस्मरणं कुर्वती माता देवदर्शनं कृतवती । हरिस्मरण / नपुं / द्वि.वि / ए.व
कृ + शतृँ + ङीप् / स्त्री / प्र.वि / ए.व
मातृ / स्त्री / प्र.वि / ए.व
देवदर्शन / नपुं / द्वि.वि / ए.व
कृ + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ए.व

प्राति / प्र.वि ए.व द्वि.व ब.व
कुर्वत् (पुं) कुर्वन् कुर्वन्तौ कुर्वन्तः
कुर्वती (स्त्री) कुर्वती कुर्वत्यौ कुर्वत्यः
कुर्वत् (नपुं) कुर्वत् / कुर्वद् कुर्वती कुर्वन्ति

ஹரியை நினைத்துக் கொண்டிருந்த பொழுது, அம்மா கடவுள் தரிசனத்தைக் கண்டாள்.

Mother, who was remembering Hari, saw the God.
5.08 कथां लिखन्ती वेदा गीतं गीतवती । कथा / स्त्री / द्वि.वि / ए.व
लिख् + शतृँ + ङीप् / स्त्री / प्र.वि / ए.व
वेदा / स्त्री / प्र.वि / ए.व
गै + क्त / नपुं / द्वि.वि / ए.व
गै + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ए.व
கதையை எழுதிக் கொண்டிருந்த பொழுது, வேதா பாடலைப் பாடினாள்.

Veda, who was writing the story, sang the song.
5.09 क्षीरं ददती धेनुः तृणं खादितवती । क्षीर / नपुं / द्वि.वि / ए.व
दा + शतृँ + ङीप् / स्त्री / प्र.वि / ए.व
धेनु / स्त्री / प्र.वि / ए.व
तृण / नपुं / द्वि.वि / ए.व
खाद् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ए.व

प्राति / प्र.वि ए.व द्वि.व ब.व
ददत् (पुं) ददत् / ददद् ददतौ ददतः
ददती (स्त्री) ददती ददत्यौ ददत्यः
ददत् (नपुं) ददत् / ददद् ददती ददन्ति / ददति

धेनु / स्त्री ए.व द्वि.व ब.व
प्र.वि धेनुः धेनू धेनवः
सं.प्र.वि धेनो धेनू धेनवः
द्वि.वि धेनुम् धेनू धेनूः
तृ.वि धेन्वा धेनुभ्याम् धेनुभिः
च.वि धेन्वै / धेनवे धेनुभ्याम् धेनुभ्यः
प.वि धेन्वाः / धेनोः धेनुभ्याम् धेनुभ्यः
ष.वि धेन्वाः / धेनोः धेन्वोः धेनूनाम्
स.वि धेन्वाम् / धेनौ धेन्वोः धेनुषु

பாலைக் கொடுத்துக் கொண்டிருந்த பொழுது, பசுமாடு புல்லைத் தின்றது.

The cow, that was giving milk, ate the grass.
5.10 सर्वेभ्यः मधुरं ददती माता पितरं स्मृतवती । सर्व / पुं / च.वि / ए.व
मधु / नपुं / द्वि.वि / ए.व
दा + शतृँ + ङीप् / स्त्री / प्र.वि / ए.व
मातृ / स्त्री / प्र.वि / ए.व
पितृ / पुं / द्वि.वि / ए.व
स्मृ + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ए.व

प्राति / प्र.वि ए.व द्वि.व ब.व
ददत् (पुं) ददत् / ददद् ददतौ ददतः
ददती (स्त्री) ददती ददत्यौ ददत्यः
ददत् (नपुं) ददत् / ददद् ददती ददन्ति / ददति

मातृ / स्त्री ए.व द्वि.व ब.व
प्र.वि माता मातरौ मातरः
सं.प्र.वि मातः मातरौ मातरः
द्वि.वि मातरम् मातरौ मातॄः
तृ.वि मात्रा मातृभ्याम् मातृभिः
च.वि मात्रे मातृभ्याम् मातृभ्यः
प.वि मातुः मातृभ्याम् मातृभ्यः
ष.वि मातुः मात्रोः मातॄणाम्
स.वि मातरि मात्रोः मातृषु

पितृ / पुं ए.व द्वि.व ब.व
प्र.वि पिता पितरौ पितरः
सं.प्र.वि पितः पितरौ पितरः
द्वि.वि पितरम् पितरौ पितॄन्
तृ.वि पित्रा पितृभ्याम् पितृभिः
च.वि पित्रे पितृभ्याम् पितृभ्यः
प.वि पितुः पितृभ्याम् पितृभ्यः
ष.वि पितुः पित्रोः पितॄणाम्
स.वि पितरि पित्रोः पितृषु

அனைவருக்கும் இனிப்பு வழங்கிக் கொண்டிருந்த பொழுது, அம்மா அப்பாவை நினைத்தாள்.

The mother, who was giving sweets to everyone, remembered her father.
5.11 क्रीडन्त्यः बालिकाः इतस्ततः धावन्ति । क्रीड् + शतृँ + ङीप् / स्त्री / प्र.वि / ब.व
बालिका / स्त्री / प्र.वि / ब.व
इतः / अव्ययम्
ततः / अव्ययम्
धाव् + कर्तरि लँट् / प्र.पु / ब.व
விளையாடிக் கொண்டிருக்கின்ற சிறுமிகள் அங்கும் இங்கும் ஓடுகின்றனர்.

The girls, who are playing, run hither and thither.
5.12 आपणं पश्यन्त्यः स्त्रियः तत्रैव स्थितवत्यः । आपण / पुं / द्वि.वि / ए.व
दृश् + शतृँ + ङीप् / स्त्री / प्र.वि / ब.व
स्त्री / स्त्री / प्र.वि / ब.व
तत्र / अव्ययम्
एव / अव्ययम्
स्था + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ब.व
கடையைப் பார்த்துக் கொண்டிருந்த மகளீர், அங்கேயே நின்றுவிட்டனர்.

The women, who were looking at the shop, stood there itself.
5.13 फलानि खादन्त्यः वानर्यः बीजानि क्षिप्तवत्यः । फल / नपुं / द्वि.वि / ए.व
खाद् + शतृँ + ङीप् / स्त्री / प्र.वि / ब.व
वानरी / स्त्री / प्र.वि / ब.व
बीज / नपुं / द्वि.वि / ब.व
क्षिप् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ब.व
பழங்களை உண்டுகொண்டிருந்த பெண் குரங்குகள், விதையை எறிந்தனர்.

The monkeys(f), who were eating the fruits, threw the seeds.
5.14 नूतनगृहं क्षालयन्त्यः कर्मकर्यः धनं प्राप्तवत्यः । नूतनगृह / नपुं / द्वि.वि / ए.व
क्षाल + शतृँ + ङीप् / स्त्री / प्र.वि / ब.व
कर्मकरी / स्त्री / प्र.वि / ब.व
धन / नपुं / द्वि.वि / ए.व
प्र + आप् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ब.व
புதுவீட்டை துடைத்துக் கொண்டிருந்த வேலைக்காரிகள், பணத்தை பெற்றனர்.

The workers(f), who were cleaning the new home, received the money.
5.15 कार्यक्रमे गायन्त्यः गायिकाः मुख्यातिथिं दृष्टवत्यः । कार्यक्रम / पुं / स.वि / ए.व
गै + शतृँ + ङीप् / स्त्री / प्र.वि / ब.व
गै + ण्वुल् / स्त्री / प्र.वि / ब.व
मुख्यातिथि / पुं / द्वि.वि / ए.व
दृश् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ब.व

प्राति / प्र.वि ए.व द्वि.व ब.व
गायत् (पुं) गायन् गायन्तौ गायन्तः
गायन्ती (स्त्री) गायन्ती गायन्त्यौ गायन्त्यः
गायत् (नपुं) गायत् / गायद् गायती गायन्ति

நிகழ்ச்சியில் பாடிக் கொண்டிருந்த பாடகிகள், முக்கிய விருந்தினரை பார்த்தனர்.

The singers(f), who were singing in the programme, saw the chief guest.
5.16 शाटिकां क्रीणत्यः ललनाः कार्यक्रमं न गतवत्यः । शाटिका / स्त्री / द्वि.वि / ए.व
क्री + शतृँ + ङीप् / स्त्री / प्र.वि / ब.व
ललना / स्त्री / प्र.वि / ए.व
कार्यक्रम / पुं / द्वि.वि / ए.व
न / अव्ययम्
गम् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ब.व

प्राति / प्र.वि ए.व द्वि.व ब.व
क्रीणत् (पुं) क्रीणन् क्रीणन्तौ क्रीणन्तः
क्रीणती (स्त्री) क्रीणती क्रीणत्यौ क्रीणत्यः
क्रीणत् (नपुं) क्रीणत् / क्रीणद् क्रीणती क्रीणन्ति

புடவை வாங்கிக் கொண்டிருந்த இளம் பெண்கள், நிகழ்ச்சிக்கு போகவில்லை.

The young ladies, who were buying the saree, did not go to the programme.
5.17 कृष्णं स्मरन्त्यः गोपिकाः रुदितवत्यः । कृष्ण / पुं / द्वि.वि / ए.व
स्मृ + शतृँ + ङीप् / स्त्री / प्र.वि / ब.व
गोपिका / स्त्री / द्वि.वि / ए.व
रुद् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ब.व

प्राति / प्र.वि ए.व द्वि.व ब.व
स्मरत् (पुं) स्मरन् स्मरन्तौ स्मरन्तः
स्मरन्ती (स्त्री) स्मरन्ती स्मरन्त्यौ स्मरन्त्यः
स्मरत् (नपुं) स्मरत् / स्मरद् स्मरती स्मरन्ति

கண்ணனை நினைத்துக் கொண்டிருந்த கோபிகைகள், அழுதனர்.

Gopikas, who were remembering Krishna, cried.
5.18 गीतं शृण्वत्यः नर्तक्यः सर्वं विस्मृतवत्यः । गै + क्त / नपुं / द्वि.वि / ए.व
श्रु + शतृँ + ङीप् / स्त्री / प्र.वि / ब.व
नर्तकी / स्त्री / प्र.वि / ब.व
सर्व / पुं / द्वि.वि / ए.व
वि + स्मृ + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ए.व

प्राति / प्र.वि ए.व द्वि.व ब.व
शृण्वत् (पुं) शृण्वन् शृण्वन्तौ शृण्वन्तः
शृण्वती (स्त्री) शृण्वती शृण्वत्यौ शृण्वत्यः
शृण्वत् (नपुं) शृण्वत् / शृण्वद् शृण्वती शृण्वन्ति

பாடலை கேட்டுக் கொண்டிருந்த பெண் நடனக்கலைஞர்கள், அனைத்தும் மறந்தனர்.

The dancers(f), who were listening to the song, forgot everything.
5.19 पारितोषिकं ददत्यः शिक्षिकाः फलं न खादितवत्यः । पारितोषिक / पुं / द्वि.वि / ए.व
दा + शतृँ + ङीप् / स्त्री / प्र.वि / ब.व
शिक्षिका / स्त्री / प्र.वि / ब.व
फल / नपुं / द्वि.वि / ए.व
न / अव्ययम्
खाद् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ब.व

प्राति / प्र.वि ए.व द्वि.व ब.व
ददत् (पुं) ददत् / ददद् ददतौ ददतः
ददती (स्त्री) ददती ददत्यौ ददत्यः
ददत् (नपुं) ददत् / ददद् ददती ददन्ति / ददति

பரிசைக் கொடுத்துக் கொண்டிருந்த பெண் வாத்தியார்கள், பழத்தை உண்ணவில்லை.

The teachers(f), who were giving the award, did not eat the fruit.
5.20 मार्गम् अजान्त्यः भगिन्यः कष्टम् अनुभूतवत्यः । मार्ग / पुं / द्वि.वि / ए.व
ज्ञा + शतृँ + ङीप् / स्त्री / प्र.वि / ब.व
भगिनी / स्त्री / प्र.वि / ब.व
कष्ट / नपुं / द्वि.वि / ए.व
अनु + भू + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ब.व

प्राति / प्र.वि ए.व द्वि.व ब.व
जानत् (पुं) जानन् जानन्तौ जानन्तः
जानती (स्त्री) जानती जानत्यौ जानत्यः
जानत् (नपुं) जानत् / जानद् जानती जानन्ति

வழி தெரியாமலிருந்த சகோதரிகள், கஷ்டத்தை அனுபவித்தனர்.

The sisters, who were unknowing (did not know) of the route, experienced difficulty.

Go Top
क्रम० वाक्यानि विवरणम् वाक्यानुवादाः
6.01 जलम् आनयन्तीं सीतां शारदा अपि अनुसृतवती । जल / नपुं / द्वि.वि / ए.व
आङ् + नी + शतृँ + ङीप् / स्त्री / द्वि.वि / ए.व
सीता / स्त्री / द्वि.वि / ए.व
शारदा / स्त्री / प्र.वि / ए.व
अपि / अव्ययम्
अनु + सृ + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ए.व
தண்ணீர் கொண்டு வந்துகொண்டிருக்கும் சீதாவை சாரதாவும் பின்தொடர்ந்தாள்.

Sharada also followed Sita, who was bringing water.
6.02 निन्दन्तीं स्त्रियं दृष्ट्वा अन्याः स्त्रियः कुपितवत्यः । निन्द् + शतृँ + ङीप् / स्त्री / द्वि.वि / ए.व
स्त्री / स्त्री / द्वि.वि / ए.व
दृश् + क्त्वा / अव्ययम्
अन्या / स्त्री / प्र.वि / ब.व
स्त्री / स्त्री / प्र.वि / ब.व
कुप् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ब.व
திட்டுகின்ற பெண்ணைப் பார்த்து மற்ற பெண்கள் கோபித்துக்கொண்டனர்.

Having seen the lady censuring, the other ladies got angry.
6.03 फलानि खादन्तीः वानरीः दृष्ट्वा बालिकाः हसितवत्यः । फल / नपुं / द्वि.वि / ब.व
खाद् + शतृँ + ङीप् / स्त्री / द्वि.वि / ब.व
वानरी / स्त्री / द्वि.वि / ब.व
दृश् + क्त्वा / अव्ययम्
बालिका / स्त्री / प्र.वि / ब.व
हस् + क्तवतुँ + ङीप् / स्त्री / प्र.वि / ब.व
பழங்களை சாப்பிடுகின்ற பெண்குரங்குகளைப் பார்த்து சிறுமிகள் சிரித்தனர்.

Having seen the monkeys(f), who was eating the fruits, the girls laughed.
6.04 धावन्तीः गाः पश्य ।

धावतः गाः पश्य ।
(युष्मद् / त्रि / प्र.वि / ए.व)
धाव् + शतृँ + ङीप् / स्त्री / द्वि.वि / ब.व
गो / पुंस्त्री / द्वि.वि / ब.व
दृश् + लोँट् / म.पु / ए.व
(நீ) ஓடுகின்ற பசுக்களைப் பார்.

(You) see the cows that are running.
6.05 पद्यं पुनः पुनः स्मरन्त्या तया सुमधुरं न गीतम् । पद्य / नपुं / द्वि.वि / ए.व
पुनः / अव्ययम्
नी + शतृँ + ङीप् / स्त्री / तृ.वि / ए.व
तद् / स्त्री / तृ.वि / ए.व
सुमधुर / नपुं / प्र.वि / ए.व
न / अव्ययम्
गै + कर्मणि क्त / नपुं / प्र.वि / ए.व
கவிதையை மீண்டும் மீண்டும் நினைவுகோரும் அவளால் இனிமையாக பாட இயலவில்லை.

The song was not sung sweetly by her, who was recollecting the poetry again and again.
6.06 उत्तरं लिखन्त्या विद्यार्थिन्या मध्ये मध्ये आलोच्यते । उत्तर / नपुं / द्वि.वि / ए.व
लिख् + शतृँ + ङीप् / स्त्री / तृ.वि / ए.व
विद्यार्थिनी / स्त्री / तृ.वि / ए.व
मध्ये / अव्ययम्
आङ् + लोच् + कर्मणि लँट् / प्र.पु / ए.व
பதிலை எழுதுகின்ற மாணவியால் இடையிடையில் யோசிக்கப்பட்டது.

The students(f) writing the answer, thought intermittently.
6.07 भक्ष्याणि खादन्तीभिः स्त्रीभिः बहु सम्भाषणं कृतम् । भक्ष् + यत् = भक्ष्य / नपुं / द्वि.वि / ब.व
खाद् + शतृँ + ङीप् / स्त्री / तृ.वि / ब.व
स्त्री / स्त्री / तृ.वि / ब.व
बहु / अव्ययम्
सम् + भाष् + ल्युट् / नपुं / प्र.वि / ए.व
कृ + क्त / नपुं / प्र.वि / ए.व
பக்ஷணங்களை சாப்பிடுகின்ற பெண்களால் அதிக உரையாடல் செய்யப்பட்டது.

The ladies who were eating snacks, conversed a lot.
6.08 वस्त्रं प्रक्षालयन्तीभिः रजिकाभिः दीर्घोच्छ्वासः क्रियते । वस्त्र / नपुं / द्वि.वि / ए.व
प्र + क्षाल् + शतृँ + ङीप् / स्त्री / तृ.वि / ब.व
खाद् + शतृँ + ङीप् / स्त्री / तृ.वि / ब.व
राजिका / स्त्री / तृ.वि / ब.व
दॄ + घञ् = दीर्घ / पुं / प्र.वि / ए.व
उत् + श्वास / पुं / प्र.वि / ए.व
{श्वस् + घञ् = श्वास}
कृ + कर्मणि लँट् / प्र.पु / ए.व
துணியை துவைக்கின்ற சலவை பெண் தொழிலாளிகளால் பெருமூச்சு விடப்பட்டது.

Deep breathing was done by the washer-women, who were washing cloth.
6.09 नृत्यन्त्यै इदं पारितोषिकं दीयताम् । नृत् + शतृँ + ङीप् / स्त्री / च.वि / ए.व
इदम् / नपुं / प्र.वि / ए.व
पारितोषिक / नपुं / प्र.वि / ए.व
दा + कर्मणि लोँट् / प्र.पु / ए.व
நடனமாடுகின்றவளுக்கு இந்த பரிசு வழங்கப்படட்டும்.

Let this award be given to the dancer(f), who is dancing.
6.10 चित्रं पश्यन्त्यै बालिकायै तत् चित्रं रोचते । चित्र / नपुं / द्वि.वि / ए.व
दृश् + शतृँ + ङीप् / स्त्री / च.वि / ए.व
बालिका / स्त्री / च.वि / ए.व
तद् / नपुं / प्र.वि / ए.व
चित्र / नपुं / प्र.वि / ए.व
रुच् + कर्तरि लँट् / प्र.पु / ए.व
ஓவியத்தை பார்க்கின்ற சிறுமிக்கு அந்த ஓவியம் பிடித்திருக்கிறது.

The girl, who was looking at the picture, likes that picture.
6.11 सीतां निन्दन्तीभ्यो राक्षसीभ्यो हनूमान् कुपितवान् । सीता / स्त्री / द्वि.वि / ए.व
निन्द् + शतृँ + ङीप् / स्त्री / च.वि / ब.व
राक्षसी / स्त्री / च.वि / ब.व
हनू + मतुँप् = हनूमत् / पुं / प्र.वि / ए.व
{हनु / पुं / प्र.वि / द्वि.व}
कुप् + क्तवतुँ / पुं / प्र.वि / ए.व
சீதையை திட்டுகின்ற அரக்கிகளை ஹனுமான் கோபித்தார்.

Hanuman got angry on the demons(f) who were censuring Sita.
6.12 तत्र तिष्ठन्तीभ्यो ललनाभ्यः सङ्गीतं रोचते । तत्र / अव्ययम्
स्था + शतृँ + ङीप् / स्त्री / च.वि / ए.व
ललना / स्त्री / च.वि / ए.व
सम् + गै + क्त / नपुं / प्र.वि / ए.व
रुच् + कर्तरि लँट् / प्र.पु / ए.व
அங்கு நிற்கின்ற இளம் பெண்களுக்கு இசை பிடித்திருக்கிறது.

The young ladies, who were standing there, like music.
6.13 स्फुरन्त्याः विद्युतः प्रकाशः आगतः । स्फुर् + शतृँ + ङीप् / स्त्री / पं.वि / ए.व
वि + द्युत् + क्विप् = विद्युत् / स्त्री / पं.वि / ए.व
प्र + काश् + अच् / पुं / प्र.वि / ए.व
आङ् + गम् + क्त / पुं / प्र.वि / ए.व
மின்னுகின்ற மின்னலிலிருந்து ஒளி வந்தது.

Light came from the lightning, that was flashing.
6.14 आगच्छन्त्याः व्याघ्र्याः मृगाः भीताः । आङ् + गम् + शतृँ + ङीप् / स्त्री / पं.वि / ए.व
व्याघ्री / स्त्री / पं.वि / ए.व
मृग / पुं / प्र.वि / ब.व
भी +क्त / पुं / प्र.वि / ब.व
வருகின்ற பெண் புலியிடமிருந்து மிருகங்கள் பயந்தன.

The animals were afraid of the approaching tigress.
6.15 धावन्त्याः गोः पुच्छं पश्य ।

धावतः गोः पुच्छं पश्य ।
(युष्मद् / त्रि / प्र.वि / ए.व)
धाव् + शतृँ + ङीप् / स्त्री / ष.वि / ए.व
धाव् + शतृँ / पुं / ष.वि / ए.व
गो / पुंस्त्री / ष.वि / ए.व
पुच्छ / नपुं / द्वि.वि / ए.व
दृश् + कर्तरि लोँट् / प्र.पु / ए.व
(நீ) ஓடுகின்ற பசுக்களினுடைய வாலைப் பார்.

(You) see the tail of the cow that is running.
6.16 नृत्यन्त्याः मयूर्याः पदविन्यासं पश्य । (युष्मद् / त्रि / प्र.वि / ए.व)
नृत् + शतृँ + ङीप् / स्त्री / ष.वि / ए.व
मयूरी / स्त्री / ष.वि / ए.व
पदविन्यास / पुं / द्वि.वि / ए.व
{वि + नि + अस् + घञ् = विन्यास / पुं}
दृश् + लोँट् / म.पु / ए.व
(நீ) நடனமாடுகின்ற பெண் மயிலினுடைய பாத அமைப்பைப் பார்.

(You) see the feet arrangement / disposition of the peahen, that is dancing.
6.17 पतन्तीनां शिलानां वेगः महान् । पत् + शतृँ + ङीप् / स्त्री / ष.वि / ब.व
शिला / स्त्री / ष.वि / ब.व
विज् + घञ् = वेग / पुं / प्र.वि / ए.व
महत् / पुं / प्र.वि / ए.व
விழுகின்ற கல்லினுடைய வேகம் பெரியது.

The speed of the falling stone is great.
6.18 जल्पन्तीनां कर्मकरीणां दर्शनेन स्वामी कुपितः । जल्प् + शतृँ + ङीप् / स्त्री / ष.वि / ब.व
कर्मकरी / स्त्री / ष.वि / ब.व
दृश् + ल्युट् / नपुं / तृ.वि / ए.व
स्वामिन् / पुं / प्र.वि / ए.व
कुप् + क्त / पुं / प्र.वि / ए.व
வம்படித்துக் கொண்டிருக்கும் பெண் ஊழியர்களைக் கண்டதால் முதலாளி கோபித்துக் கொண்டார்.

The master got angry, by seeing the chit-chatting workers(f).
6.19 अकस्मात् आपतन्तीनां आपदां निवारणं कथम् ? न कस्मात् / अव्ययम्
आङ् + पत् + शतृँ + ङीप् / स्त्री / ष.वि / ब.व
आङ् + पद् + क्विप् = आपद् / स्त्री / ष.वि / ब.व
नि + वॄ + णिच् + ल्युट् / नपुं / प्र.वि / ए.व
कथम् / अव्ययम्

आपद् / स्त्री ए.व द्वि.व ब.व
प्र.वि आपत् / आपद् आपदौ आपदः
सं.प्र.वि आपत् / आपद् आपदौ आपदः
द्वि.वि आपदम् आपदौ आपदः
तृ.वि आपदा आपद्भ्याम् आपद्भिः
च.वि आपदे आपद्भ्याम् आपद्भ्यः
प.वि आपदः आपद्भ्याम् आपद्भ्यः
ष.वि आपदः आपदोः आपदाम्
स.वि आपदि आपदोः आपत्सु

எதிர்பாராமல் வருகின்ற கஷ்டங்களுடைய நிவாரணம் எப்படி?

What is the relief from the adversities that befall accidentally?
6.20 वहन्त्यां कुल्यायां मलिनता नास्ति । वह् + शतृँ + ङीप् / स्त्री / स.वि / ए.व
कुल्या / स्त्री / स.वि / ए.व
मलिन + तल् = मलिनता / स्त्री / प्र.वि / ए.व
{मलिन + तल् [तद्धित] = मलिनता / स्त्री}
न अस् + कर्तरि लँट् / प्र.पु / ए.व
ஓடுகின்ற ஆற்றில் அழுக்குத்தன்மை கிடையாது.

There is no dirtyness in the flowing river.
6.21 सम्यक् पठन्तीषु एतासु का प्रथमं स्थानं प्राप्नुयात् ? सम्यक् / अव्ययम्
पठ् + शतृँ + ङीप् / स्त्री / स.वि / ब.व
एतद् / स्त्री / स.वि / ब.व
किम् / स्त्री / प्र.वि / ए.व
प्रथम / नपुं / द्वि.वि / ए.व
स्था + ल्युट् / नपुं / द्वि.वि / ए.व
प्र + आप् + विधिलिङ् / प्र.पु / ए.व
நன்றாக படிக்கின்ற இந்த பெண்களில் யார் முதலிடத்தை அடைவார்?

Among these(f) who study well, who shall obtain the first position?

Go Top
क्रम० वाक्यानि विवरणम् वाक्यानुवादाः
7.01 तत्र वन्दमानः भक्तः एव श्रीकरः । तत्र / अव्ययम्
वन्द् + शानच् / पुं / प्र.वि / ए.व
भज् + क्त = भक्त / पुं / प्र.वि / ए.व
एव / अव्ययम्
श्रीकर / पुं / प्र.वि / ए.व
அங்கே வணங்குகின்ற பக்தன்தான் ஸ்ரீகரன்.

The devotee, who is praying there, is Srikara.
7.02 निर्मले आकाशे प्रकाशमानः चन्द्रः सर्वान् सन्तोषयति । निर्मल / पुं / स.वि / ए.व
आकाश पुं / स.वि / ए.व
प्र + काश् + शानच् / पुं / प्र.वि / ए.व
चन्द्र / पुं / प्र.वि / ए.व
सर्व / पुं / द्वि.वि / ब.व
सम् + तुष् + णिच् + कर्तरि लँट् / प्र.पु / ए.व
தெளிந்த வானில் மின்னுகின்ற சந்திரன் அனைவரையும் சந்தோஷப்படுத்துகிறார்.

Everyone enjoys the moon, shining in the clear sky.
7.03 कार्यक्रमे भाषमाणः सन्तोषः अद्य मम गृहम् आगच्छति आगच्छत् । कार्यक्रम / पुं / स.वि / ए.व
{कृ + ण्यत् = कार्य / पुं}
{क्रम् + घञ् = क्रम / पुं}
भाष् + शानच् / पुं / प्र.वि / ए.व
सन्तोष / पुं / प्र.वि / ए.व
अद्य / अव्ययम्
अस्मद् / त्रि / ष.वि / ए.व
गृह / नपुं / द्वि.वि / ए.व
आङ् + गम् + कर्तरि लँङ् / प्र.पु / ए.व
நிகழ்சியில் பேசுகின்ற சந்தோஷ் இன்று எனது வீட்டிற்க்கு வந்தார்.

Santosh, who is speaking in the programme, had come to my home today.
7.04 उद्याने वायुना कम्पमानाः वृक्षाः (वृक्षस्य) शिरः चालयन्तः इव दृश्यन्ते । उत् + या + ल्युट् / नपुं / स.वि / ए.व
वायु / पुं / तृ.वि / ए.व
कम्प् + शानच् / पुं / प्र.वि / ब.व
वृक्ष / पुं / प्र.वि / ब.व
शिरस् / नपुं / द्वि.वि / ब.व
चल् + णिच् + शतृँ / नपुं / प्र.वि / ब.व
इव / अव्ययम्
दृश् + कर्मणि लँट् / प्र.पु / ए.व

शिरस् / नपुं ए.व द्वि.व ब.व
प्र.वि शिरः शिरसी शिरांसि
सं.प्र.वि शिरः शिरसी शिरांसि
द्वि.वि शिरः शिरसी शिरांसि
तृ.वि शिरसा शिरोभ्याम् शिरोभिः
च.वि शिरसे शिरोभ्याम् शिरोभ्यः
प.वि शिरसः शिरोभ्याम् शिरोभ्यः
ष.वि शिरसः शिरसोः शिरसाम्
स.वि शिरसि शिरसोः शिरःसु / शिरस्सु

நந்தவனத்தில் காற்றினால் ஆடுகின்ற மரங்கள், அசைகின்ற தலைகள் போல் காட்சியளிக்கின்றன.

In the garden, the trees that are shaking due to the wind, look like the heads are swaying.
7.04a उद्याने वायुना कम्पमानाः वृक्षाः नृत्यन्तम् नरम् इव दृश्यन्ते । उत् + या + ल्युट् / नपुं / स.वि / ए.व
वायु / पुं / तृ.वि / ए.व
कम्प् + शानच् / पुं / प्र.वि / ब.व
वृक्ष / पुं / प्र.वि / ब.व
नृत् + शतृँ / पुं / द्वि.वि / ए.व
नर / पुं / द्वि.वि / ए.व
इव / अव्ययम्
दृश् + कर्मणि लँट् / प्र.पु / ए.व
நந்தவனத்தில் காற்றினால் ஆடுகின்ற மரங்கள், நடனமாடுகின்ற மனிதனைப் போல் காட்சியளிக்கின்றன.

In the garden, the trees that are shaking due to the wind, look like a man dancing.
7.05 याचमानाः भिक्षुकाः दैन्यं प्रदर्शयन्ति । याच् + शानच् / पुं / प्र.वि / ब.व
भिक्षुक / पुं / प्र.वि / ब.व
दीन + ष्यञ् / नपुं / द्वि.वि / ए.व
{दी + क्त = दीन / त्रि}
प्र + दृश् + णिच् + लँट् / प्र.पु / ब.व
யாசிக்கின்ற பிச்சைக்காரர்கள் ஏழ்மையை வெளிக்காட்டுகின்றனர்.

The beggars, who are begging, display poverty.
7.06 लम्बमानं फलं बालकः गृहीतवान् । लम्ब् + शानच् / नपुं / द्वि.वि / ए.व
फल / नपुं / द्वि.वि / ए.व
बालक / पुं / प्र.वि / ए.व
ग्रह् + क्तवतुँ / पुं / प्र.वि / ए.व
ஆடிக்கொண்டிருக்கின்ற பழத்தை பாலகன் பறித்தான்.

The boy grabbed the fruit, that was dangling.
7.07 शोभमानानि भवनानि जनेषु आनन्दं जनयन्ति । शुभ् + शानच् / नपुं / प्र.वि / ब.व
भवन / नपुं / प्र.वि / ब.व
जन् + अच् = जन / पुं / स.वि / ब.व
आङ् + नन्द् + घञ् / पुं / द्वि.वि / ए.व
जन् + णिच् + कर्तरि लँट् / प्र.पु / ब.व
மிளிருகின்ற கட்டிடங்கள் மக்களினிடையில் ஆனந்தத்தை கொடுக்கிறது.

The buildings, that are shining, brings joy among the people.
7.08 पलायमानं मित्रं शीघ्रं धावति । परा + अय् + शानच् / नपुं / प्र.वि / ए.व
मित्र / नपुं / प्र.वि / ए.व
शीघ्र (adv) / नपुं / प्र.वि / ए.व
धाव् + कर्तरि लँट् / प्र.पु / ए.व
தப்பிக்கின்ற நண்பன் சீக்கிரம் ஓடுகிறான்.

The friend, who is escaping, runs quickly.

Note:
परा + अयते = पलायते
प्र + अयते = प्लायते

By 8-2-19 उपसर्गस्यायतौ, the रेफः of the उपसर्गः gets लकारः as the replacement when the उपसर्गः is followed by the अय् धातुः |

उदाहरणम् 1 : परा used as a उपसर्ग: with अय् धातुः
परा + अयते [By 1-4-59 उपसर्गाः क्रियायोगे]
= परायते [By 6-1-101 अकः सवर्णे दीर्घः]
= पलायते [By 8-2-19 उपसर्गस्यायतौ]

उदाहरणम् 2 : प्र used as a उपसर्ग: with अय् धातुः
प्र + अयते [By 1-4-59 उपसर्गाः क्रियायोगे]
= प्रायते [By 6-1-101 अकः सवर्णे दीर्घः]
= प्लायते [By 8-2-19 उपसर्गस्यायतौ]
7.09 कार्यम् आरभमाणा शीला देवं प्रार्थितवती । कृ + ण्यत् = कार्य / पुं / द्वि.वि / ए.व
आङ् + रभ् + शानच् / स्त्री / प्र.वि / ए.व
शीला / स्त्री / प्र.वि / ए.व
देव / पुं / द्वि.वि / ए.व
प्र + अर्थ + क्तवतुँ / स्त्री / प्र.वि / ए.व
காரியத்தை ஆரம்பிக்கின்ற ஷீலா கடவுளை வணங்கினாள்.

Sheela, who is beginning the work, prayed to the God.
7.10 पचमाना पाचिका पाकशालां स्वच्छं स्थापितवती । पच् + शानच् / स्त्री / प्र.वि / ए.व
पच् + ण्वुल् / स्त्री / प्र.वि / ए.व
पाकशाला / स्त्री / द्वि.वि / ए.व
स्वच्छ / नपुं / द्वि.वि / ए.व
स्था + णिच् + क्तवतुँ / स्त्री / प्र.वि / ए.व
சமைக்கின்ற சமையல்காரி சமையலறையை சுத்தமாக வைத்திருக்கிறாள்.

The cook(f), who is cooking, has kept the kitchen clean.
7.11 बाधमाना शिरोवेदना शीघ्रं न निर्गच्छति । बाध् + शानच् / स्त्री / प्र.वि / ए.व
शिरोवेदना / स्त्री / प्र.वि / ए.व
शीघ्र (adv) / नपुं / प्र.वि / ए.व
न / अव्ययम्
निर् + गम् + कर्तरि लँट् / प्र.पु / ए.व
பாதிக்கின்ற தலைவலி சீக்கிரம் போகவில்லை.

The headache, that is bothering, is not going quickly.
7.12 अधीयानाः छात्राः उत्तमफलितांशं प्राप्नुवन्ति । इ + शानच् / स्त्री / प्र.वि / ब.व
छात्रा / स्त्री / प्र.वि / ब.व
उत्तम + फलित + अंश / पुं / द्वि.वि / ए.व
{उत् + तम् + अच् = उत्तम / पुं}
{फल् + क्त = फलित / त्रि}
प्र + आप् + कर्तरि लँट् / प्र.पु / ब.व
படிக்கின்ற மாணவரிகள் நல்லதேர்ச்சி அடைகின்றனர்.

The students, who are studying, obtain good result.
7.13 कार्यं कुर्वाणाः कर्मकर्यः अधिकं धनम् इष्टवत्यः । कृ + ण्यत् = कार्य / पुं / द्वि.वि / ए.व
कृ + शानच् / स्त्री / प्र.वि / ब.व
कर्मकरी / स्त्री / प्र.वि / ब.व
अधिक / नपुं / द्वि.वि / ए.व
धनम् / नपुं / द्वि.वि / ए.व
इष् + क्तवतुँ / स्त्री / प्र.वि / ब.व
காரியத்தை செய்கின்ற வேலைக்காரிகள் அதிக காசை விரும்பினார்கள்.

The workers(f), who are working, desired more money.
7.14 शयानाः वृद्धाः प्रातः उष्णपानीयम् इच्छन्ति । शी + शानच् / पुं / प्र.वि / ब.व
वृद्ध / पुं / प्र.वि / ब.व
प्रातः / अव्ययम्
उष्ण + पानीय / पुं / द्वि.वि / ए.व
{पा + अनीयर् = पानीय / त्रि}
इष् + कर्तरि लँट् / प्र.पु / ब.व
தூங்குகின்ற முதியவர்கள் காலையில் சூடானபானத்தை விரும்புகிறார்கள்.

The old people, who are sleeping, desire hot drink.

Note:
प्रातस्
= प्रातर् [By 8-2-66 ससजुषो रुः]
= प्रातः [By 8-3-15 खरवसानयोर्विसर्जनीयः]
7.15 भुञ्जानाः भगिन्यः मधुरं न स्वीकुर्वन्ति । भुज् + शानच् / स्त्री / प्र.वि / ब.व
भगिनी / स्त्री / प्र.वि / ब.व
मधुर / पुं / द्वि.वि / ए.व
न / अव्ययम्
स्वी + कृ + कर्तरि लँट् / प्र.पु / ब.व
சாப்பிடுகின்ற சகோதரிகள் இனிப்பை ஏற்றுக்கொள்ளவில்லை.

The sisters, who are eating, do not take sweet.

Go Top
क्रम० वाक्यानि विवरणम् वाक्यानुवादाः
8.01 नारदः वन्दमानं ध्रुवकुमारम् उत्थाप्य इति उक्तवान् । नारद / पुं / प्र.वि / ए.व
वन्द् + शानच् / पुं / द्वि.वि / ए.व
ध्रुवकुमार / पुं / द्वि.वि / ए.व
उत् + स्था + ल्यप् / अव्ययम्
इति / अव्ययम्
ब्रू / वच् + क्तवतुँ / पुं / प्र.वि / ए.व
நாரதர் வணங்குகின்ற துருவகுமாரனை எழுப்பிய பின் கூறினார்.

Narada said so, having raised the Dhruva kumara who was praying.
8.02 दशरथः वर्धमानान् बालान् दृष्ट्वा हृष्टवान् । दशरथ / पुं / प्र.वि / ए.व
वर्ध् + शानच् / पुं / द्वि.वि / ब.व
बाल / पुं / द्वि.वि / ए.व
दृश् + क्त्वा / अव्ययम्
हृष् + क्तवतुँ / पुं / प्र.वि / ए.व
தசரதர் வளர்ந்துவருகின்ற பாலகர்களைப் பார்த்தபின் சந்தோஷித்தார்.

Dasarata experienced happiness, having seen the boys growing.
8.03 भाषमाणेन राजकीयपुरुषेण बहु प्रलपितम् । भाष् + शानच् / पुं / तृ.वि / ए.व
राजकीयपुरुष / पुं / तृ.वि / ए.व
बहु / अव्ययम्
प्र + लप् + क्त / नपुं / प्र.वि / ए.व
பேசிக்கொண்டிருக்கும் அரசுத்தரப்பு பேச்சாளரால் அதிகம் பேசப்பட்டது.

Much was spoken by the spokesperson, who was speaking.
8.04 कार्यं कुर्वाणैः सर्वैरपि प्रायः फलं लभ्यते एव । कृ + ण्यत् = कार्य / पुं / द्वि.वि / ए.व
कृ + शानच् / पुं / तृ.वि / ब.व
सर्व / पुं / तृ.वि / ब.व
अपि / अव्ययम्
प्रायः / अव्ययम्
फलम् / पुं / प्र.वि / ए.व
लभ् + कर्मणि लँट् / प्र.पु / ए.व
एव / अव्ययम्
கார்யம் செய்கின்ற அனைவராலும் அநேகமாக பலன் அடையப்படுகிறது.

The results are mostly achieved, only by everyone who are doing the work.
8.05 धनं कामयमानाय कृपणाय अन्यत् किमपि न रोचते । धन / नपुं / प्र.वि / ए.व
कम् + शानच् / पुं / च.वि / ए.व
कृपण / पुं / च.वि / ए.व
अन्यत् / अव्ययम्
किम् / नपुं / प्र.वि / ए.व
अपि / अव्ययम्
न / अव्ययम्
रुच् + कर्तरि लँट् / प्र.पु / ए.व
பணத்திற்க்கு ஆசைப்படுகின்ற கருமிக்கு வேறு ஒன்றிலும் விருப்பமில்லை.

The miser who is desiring money, does not like anything else.
8.06 याचमानेभ्यः भिक्षुकेभयः प्रायः सर्वे कुप्यन्ति । याच् + शानच् / पुं / च.वि / ब.व
भिक्षुक / पुं / च.वि / ब.व
प्रायस् / अव्ययम्
सर्व / पुं / प्र.वि / ब.व
कुप् + कर्तरि लँट् / प्र.पु / ब.व
பிச்சை எடுக்கின்ற பிச்சைக்காரர்களை அநேகமாக அனைவரும் கோபிக்கின்றனர்.

Everyone is probably angry at the begger who is begging.
8.07 किञ्चित् स्पन्दमानादपि वृक्षात् फलानि पतितानि । किम् + चित् / अव्ययम्
स्पन्द् + शानच् / पुं / पं.वि / ए.व
अपि / अव्ययम्
वृक्ष / पुं / पं.वि / ए.व
फल / नपुं / प्र.वि / ब.व
पत् + क्त / नपुं / प्र.वि / ब.व
கொஞ்சம் ஆடுகின்ற மரத்திலிருந்து பழங்கள் விழுந்தன.

From the tree that is shaking a little, the fruits fell
8.08 गुहासु वर्तमानेभ्यः व्याघ्रेभ्यः मृगाः भीताः । गुहा / स्त्री / स.वि / ब.व
वर्त् + शानच् / पुं / पं.वि / ब.व
व्याघ्र / पुं / पं.वि / ब.व
मृगा / पुं / प्र.वि / ब.व
भी + क्त / पुं / प्र.वि / ब.व
குகைகளில் இருக்கின்ற புலிகளைக் கண்டு மிருகங்கள் / மான்கள் பயப்பட்டன.

The animals / deers are afraid of the tigers in the caves.
8.09 भाषणम् आरभमाणस्य उपन्यासकस्य अभिमुखं सर्वे स्वमुखं परिवर्तितवन्तः । भाष् + ल्युट् / पुं / द्वि.वि / ए.व
आङ् + रभ् + शानच् / पुं / ष.वि / ए.व
उप् + नि + अस् + ण्वुल् / पुं / ष.वि / ए.व
अभि + मुख / पुं / द्वि.वि / ए.व
सर्व / पुं / प्र.वि / ब.व
परि + वर्त् + क्तवतुँ / पुं / प्र.वि / ब.व
பேச்சை ஆரம்பிக்கின்ற பேச்சாளரை நோக்கி அனைவரும் தன் முகத்தை திருப்பினர்.

Everyone turned their faces in the direction of the lecturer, who is starting his speech.
8.10 प्रयतमानानां कार्यसिद्धिः अवश्यं भवत्येव । प्र + यत् + शानच् / पुं / ष.वि / ब.व
कार्यसिद्धि / स्त्री / प्र.वि / ए.व
{कृ + ष्यञ् = कार्य}
{सिध् + क्तिन् = सिद्धि}
अ + वश् + यत् / पुं / द्वि.वि / ए.व
भू + कर्तरि लँट् / प्र.पु / ए.व
एव / अव्ययम्
முயற்சிகளுக்கு காரியத்தில் வெற்றி கண்டிப்பாக கிட்டும்.

The success of those who put the effort in the work, is definitely obtained.
8.11 देवं सेवमाने भक्ते शान्तिः वर्तते । देव / पुं / द्वि.वि / ए.व
सेव + शानच् / पुं / स.वि / ए.व
भज् + क्त / पुं / स.वि / ए.व
शम् + क्तिन् / स्त्री / प्र.वि / ए.व
वर्त + कर्तरि लँट् / प्र.पु / ए.व
கடவுளை வழிபடுகின்ற பக்தர்களில் நிம்மதி இருக்கிறது.

Peace is in the devotee who is praying to the God.
8.12 अधियानेषु छात्रेषु श्रद्धा भवेत् एव । इ + शानच् / पुं / स.वि / ब.व
छात्र / पुं / स.वि / ब.व
श्रद्धा / स्त्री / प्र.वि / ए.व
भू + कर्तरि विधिलिङ् / प्र.पु / ए.व
एव / अव्ययम्
படிக்கின்ற மாணவர்களில் நேர்மை உண்டுதான்.

In the students who are studying, there must be sincerity.
8.13 इतस्ततः कम्पमानां रज्जुं दृष्ट्वा सः सर्पः इति भ्रान्तिं प्राप्तवान् । इतः / अव्ययम्
ततः / अव्ययम्
कम्प् + शानच् + टाप् / स्त्री / द्वि.वि / ए.व
रज्जु / स्त्री / द्वि.वि / ए.व
दृश् + क्त्वा / अव्ययम्
तद् / पुं / प्र.वि / ए.व
सर्प / पुं / प्र.वि / ए.व
इति / अव्ययम्
भ्रम् + क्तिन् / स्त्री / द्वि.वि / ए.व
प्र + आप् + क्तवतुँ / पुं / प्र.वि / ए.व
இங்கும் அங்கும் ஆடிக்கொண்டிருக்கும் கயிறை பார்த்தபின் அவன் பாம்பு என்று குழப்பம் அடைந்தான்.

Having seen the rope shaking here and there, he got confused that it was a snake.
8.14 भजमानाः पौत्रीः दृष्ट्वा पितामही सन्तुष्टा । भज् + शानच् + टाप् / स्त्री / द्वि.वि / ब.व
पौत्री / स्त्री / द्वि.वि / ब.व
दृश् + क्त्वा / अव्ययम्
पितामही / स्त्री / प्र.वि / ए.व
सम् + तुष् + क्त + टाप् / स्त्री / प्र.वि / ए.व
துதிக்கின்ற பேத்திகளைக் பார்த்து பாட்டி (அப்பாவின் அம்மா) சந்தோஷம் அடைந்தார்.

Having seen the grand-daughters praying, the paternal grandmother felt happy.
8.15 बाधमानया शिरोवेदनया मम भगिनी अस्वस्था । बाध् + शानच् + टाप् / स्त्री / तृ.वि / ए.व
शिरोवेदना / स्त्री / तृ.वि / ए.व
अस्मद् / त्रि / ष.वि / ए.व
भगिनी / स्त्री / प्र.वि / ए.व
अस्वस्थ + टाप् / स्त्री / प्र.वि / ए.व
{स्व + स्था + क = स्वस्थ / त्रि}
{न स्वस्थ = अस्वस्थ / त्रि}
பாதித்துக்கொண்டிருக்கும் தலைவேதனையால் என் சகோதரி உடல்நலம் குன்றினாள்.

My sister is unwell owing to the bothering headache.
8.16 भिक्षमाणाभिः भिक्षुकीभिः सन्तोषः अनुभूतः किम् ? भिक्ष् + शानच् + टाप् / स्त्री / तृ.वि / ब.व
भिक्षुकी / स्त्री / तृ.वि / ब.व
सम् + तुष् + घञ् / पुं / प्र.वि / ए.व
अनु + भू + क्त / पुं / प्र.वि / ए.व
किम् / नपुं / द्वि.वि / ए.व
பிச்சை எடுத்துக்கொண்டிருக்கும் பிச்சைகாரிக்கு என்ன சந்தோஷம் கிடைக்கும்?

What happiness experienced by the beggar(f) who is begging?
8.17 विशेषेण आलोचमानायै लेखिकायै प्रशस्तिः प्रदत्ता । वि + शिष् + घञ् / पुं / च.वि / ए.व
आङ् + लोच् + शानच् + टाप् / स्त्री / च.वि / ए.व
लिख् + ण्वुल् / स्त्री / च.वि / ए.व
प्र + शंस् + क्तिन् / स्त्री / प्र.वि / ए.व
प्र + दा + क्त / स्त्री / प्र.वि / ए.व
சிறப்பாக யோசிக்கின்ற எழுத்தாளருக்கு பரிசு அளிக்கப்பட்டது.

The praise was given to the writers(f), whose thinking process is different / special.
8.18 विक्रीणानाभ्यः शिक्षार्थिनीभ्यः पुस्तकं स्वीकुर्वन्तु । वि + क्री + शानच् + टाप् / स्त्री / पं.वि / ए.व
शिक्षार्थिनी / स्त्री / पं.वि / ए.व
पुस्तक / नपुं / द्वि.वि / ए.व
स्वीकृ + कर्तरि लोँट् / प्र.पु / ब.व
விற்கின்ற மாணவிகளிடமிருந்து புத்தகத்தை பெற்றுக் கொள்ளவேண்டும்.

Receive the book from the students(f), who are selling.
8.19 उड्डयमानायाः श्येन्याः शुकशावकः अत्यन्तं भीतः ।

उड्डयमानायाः श्येन्याः शुकशावकः अत्यन्तः भीतः ।
उत् + डी + शानच् + टाप् / स्त्री / पं.वि / ए.व
श्येनी / स्त्री / पं.वि / ए.व
शुकशावक / पुं / प्र.वि / ए.व
अत्यन्तम् / अव्ययम्
अति + अन्त / पुं / प्र.वि / ए.व
भी + क्त / पुं / प्र.वि / ए.व
பறக்கின்ற பருந்துகளிடமிருந்து கிளிக்குஞ்சுகள் மிகவும் பயப்பட்டன.

The young parrot, is extremely afraid of the fying hawk(f).
8.20 स्पर्धमानाभ्यः शिक्षार्थिनीभ्यः प्रशस्तिः दीयताम् । स्पर्ध् + शानच् + टाप् / स्त्री / च.वि / ब.व
शिक्षार्थिनी / स्त्री / च.वि / ब.व
प्र + शंस् + क्तिन् / स्त्री / प्र.वि / ए.व
दा + कर्मणि लोँट् / प्र.वि / ए.व
போட்டியிடுகின்ற மாணவிகளுக்கு பரிசு வழங்கப்படட்டும்.

Let the praise / award be given to the students(f) who are competing.
8.21 रावणम् एव आशङ्कमानायाः सीतायाः मनसि हनूमतः दर्शनात् भीतिः उत्पन्ना । रावण / पुं / द्वि.वि / ए.व
एव / अव्ययम्
आङ् + शङ्क् + शानच् + टाप् / स्त्री / पं.वि / ए.व
सीता / स्त्री / पं.वि / ए.व
मनस् / नपुं / स.वि / ए.व
हनु + मतुँप् = हनुमत् / पुं / ष.वि / ए.व
दृश् + ल्युट् / पुं / पं.वि / ए.व
भी + क्तिन् / स्त्री / प्र.वि / ए.व
उत् + पद् + क्त / स्त्री / प्र.वि / ए.व
ராவணனை மட்டும் சந்தேகித்துக் கொண்டிருக்கும் சீதாவின் மனதில், ஹனுமானின் தரிசனம் பயத்தை உண்டாக்கியது.

For Sita, who was doubting only Ravana so far in her mind, the visual of Hanuman created fear.
8.22 वेपमानानां युवतीनां बान्धवाः तत्र आगताः । वेप् + शानच् + टाप् / स्त्री / ष.वि / ब.व
युवती / स्त्री / ष.वि / ब.व
बान्धव / पुं / प्र.वि / ब.व
तत्र / अव्ययम्
आङ् + गम् + क्त / पुं / प्र.वि / ब.व
நடுங்குகின்ற இளம்பெண்களுடைய உறவினர்கள் அங்கு வந்தனர்.

The relatives of the ladies who are trembling, arrived there.
8.23 खिद्यमानायां वृद्धायां नूतनः अभिलाषः उत्पन्नः । खिद् + शानच् + टाप् / स्त्री / स.वि / ए.व
वृद्धा / स्त्री / स.वि / ए.व
नूतन / पुं / प्र.वि / ए.व
अभि + लष् + घञ् / पुं / प्र.वि / ए.व
उत् + पद् + क्त / पुं / प्र.वि / ए.व
துயரப்படுகின்ற முதியவளில் புது ஆசை உருவாகியது.

New desire cropped up in the old lady, who was suffering.
8.24 स्पर्धमानासु बालिकासु शालिनी तीक्षणमतिः । स्पर्ध् + शानच् + टाप् / स्त्री / स.वि / ब.व
बालिका / स्त्री / स.वि / ब.व
शालिनी / स्त्री / प्र.वि / ए.व
तीक्षणमति / स्त्री / प्र.वि / ए.व
{तिज् + क्स्न = तीक्षण / त्रि}
{मन् + क्तिन् = मति / स्त्री}
போட்டியிடுகின்ற சிறுமிகளுள் ஷாலினி நுண்மதி உடையவள்.

Among the girls who are competing, Shalini has sharp intellect.
8.25 आतपे प्रतीक्षमाणेभ्यः मित्रेभ्यः पानकं रोचते । आतप / पुं / स.वि / ए.व
प्रति + ईक्ष् + शानच् / नपुं / च.वि / ब.व
मित्र / नपुं / च.वि / ब.व
पानक / नपुं / प्र.वि / ए.व
रुच् + कर्तरि लँट् / प्र.पु / ए.व
வெயிலில் காத்திருக்கின்ற நண்பர்கள் பானத்தை விரும்புகின்றனர்.

Friends, who are waiting in the heat, like the beverage / drink.
8.26 लम्बमानानि फलानि स्वीकरोतु । लम्ब् + शानच् / नपुं / प्र.वि / ब.व
फल / नपुं / प्र.वि / ब.व
स्वीकृ + कर्तरि लोँट् / प्र.पु / ए.व
ஆடுகின்ற பழங்களை பெற்றுக்கொள்.

Let the shaking fruits be taken.

Go Top
क्रम० वाक्यानि विवरणम् वाक्यानुवादाः
9.01 शिक्षके आगच्छति सति छात्राः उत्थितवन्तः । शिक्षक / पुं / स.वि / ए.व
आङ् + गम् + शतृँ / पुं / स.वि / ए.व
अस् + शतृँ = सत् / पुं / स.वि / ए.व
छात्र / पुं / प्र.वि / ब.व
उत् + स्था + क्तवतुँ / पुं / प्र.वि / ब.व

सत् / पुं ए.व द्वि.व ब.व
प्र.वि सन् सन्तौ सन्तः
सं.प्र.वि सन् सन्तौ सन्तः
द्वि.वि सन्तम् सन्तौ सतः
तृ.वि सता सद्भ्याम् सद्भिः
च.वि सते सद्भ्याम् सद्भ्यः
प.वि सतः सद्भ्याम् सद्भ्यः
ष.वि सतः सतोः सताम्
स.वि सति सतोः सत्सु

வாத்தியார் வந்துகொண்டிருக்கும் பொழுது மாணவர்கள் எழுந்து நின்றனர்.

When the teacher was coming, the students stood up.
9.02 प्रदीपे स्नानं कुर्वति सति जलागमनं स्थगितम् । प्रदीप / पुं / स.वि / ए.व
स्ना + ल्युट् / नपुं / द्वि.वि / ए.व
कृ + शतृँ / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
जल + आङ् + गम् + ल्युट् / नपुं / प्र.वि / ए.व
{जलस्य आगमनम्}
स्थग् + क्त / नपुं / प्र.वि / ए.व
ப்ரதீப் குளித்துக் கொண்டிருக்கும் பொழுது தண்ணீர் நின்றது.

When Pradeep was taking bath, the flow of water stopped.
9.03 पुत्रेषु आगच्छत्सु सत्सु माता सन्तुष्टा । पुत्र / पुं / स.वि / ब.व
आङ् + गम् + शतृँ / पुं / स.वि / ब.व
अस् + शतृँ / पुं / स.वि / ब.व
मातृ / स्त्री / प्र.वि / ए.व
सम् + तुष् + क्त + टाप् / स्त्री / प्र.वि / ए.व
புத்திரர்கள் வந்துகொண்டிருக்கும் பொழுது அம்மா மகிழ்ச்சி அடைந்தாள்.

When the sons were coming, the mother felt happy.
9.04 जनेषु कोलाहलं कुर्वत्सु सत्सु चोरः पलायितवान् । जन् + अच् = जन / पुं / स.वि / ब.व
कोलाहल / पुं / द्वि.वि / ए.व
कृ + शतृँ / पुं / स.वि / ब.व
अस् + शतृँ / पुं / स.वि / ब.व
चोर / पुं / प्र.वि / ए.व
परा + अय् + क्तवतुँ / पुं / प्र.वि / ए.व
மக்கள் கலாட்டா செய்து கொண்டிருக்கும் பொழுது திருடன் தப்பித்தான்.

When the people were raising hue and cry, the thief escaped.

Note:
परा + अयते = पलायते
प्र + अयते = प्लायते

By 8-2-19 उपसर्गस्यायतौ, the रेफः of the उपसर्गः gets लकारः as the replacement when the उपसर्गः is followed by the अय् धातुः |

उदाहरणम् 1 : परा used as a उपसर्ग: with अय् धातुः
परा + अयते [By 1-4-59 उपसर्गाः क्रियायोगे]
= परायते [By 6-1-101 अकः सवर्णे दीर्घः]
= पलायते [By 8-2-19 उपसर्गस्यायतौ]

उदाहरणम् 2 : प्र used as a उपसर्ग: with अय् धातुः
प्र + अयते [By 1-4-59 उपसर्गाः क्रियायोगे]
= प्रायते [By 6-1-101 अकः सवर्णे दीर्घः]
= प्लायते [By 8-2-19 उपसर्गस्यायतौ]
9.05 कपिषु पश्यत्सु सत्सु हनुमान् समुद्रलँङ्गनं कृतवान् । कपि / पुं / स.वि / ब.व
दृश् + शतृँ / पुं / स.वि / ब.व
अस् + शतृँ / पुं / स.वि / ब.व
हनु + मतुँप् = हनुमत् / पुं / प्र.वि / ए.व
समुद्र + लँङ्ग् + ल्युट् / पुं / द्वि.वि / ए.व
कृ + क्तवतुँ / पुं / प्र.वि / ए.व
குரங்குகள் பார்த்துக் கொண்டிருக்கும் பொழுது ஹனுமான் கடலை தாண்டினார்.

When the monkeys were seeing, Hanuman leaped over the ocean.
9.06 सीतायां चिन्तयन्त्यां सत्यां रामदूतः आगतः । सीता / स्त्री / स.वि / ए.व
चिन्त् + शतृँ + ङीप् / स्त्री / स.वि / ए.व
अस् + शतृँ + ङीप् = सती / स्त्री / स.वि / ए.व
रामदूत / पुं / प्र.वि / ए.व
आङ् + गम् + क्त / पुं / प्र.वि / ए.व

सती / स्त्री ए.व द्वि.व ब.व
प्र.वि सती सत्यौ सत्यः
सं.प्र.वि सति सत्यौ सत्यः
द्वि.वि सतीम् सत्यौ सतीः
तृ.वि सत्या सतीभ्याम् सतीभिः
च.वि सत्यै सतीभ्याम् सतीभ्यः
प.वि सत्याः सतीभ्याम् सतीभ्यः
ष.वि सत्याः सत्योः सतीनाम्
स.वि सत्याम् सत्योः सतीषु

சீதா யோசித்துக் கொண்டிருக்கும் பொழுது ராமதூதன் வந்தான்.

When Sita was thinking, the messenger of Rama came.
9.07 वानरीषु फलं चोरयन्तीषु सतीषु पितृव्यः प्रकोष्ठं प्रविष्टवान् । वानरी / स्त्री / स.वि / ब.व
फल / नपुं / द्वि.वि / ए.व
चुर् + शतृँ + ङीप् / स्त्री / स.वि / ब.व
अस् + शतृँ + ङीप् / स्त्री / स.वि / ब.व
पितृव्य / पुं / प्र.वि / ए.व
प्रकोष्ठ / पुं / द्वि.वि / ए.व
प्र + विश् + क्तवतुँ / पुं / प्र.वि / ए.व
குரங்குகள் பழத்தை திருடிக் கொண்டிருக்கும் பொழுது சித்தப்பா அறைக்குள் நுழைந்தார்.

When the monkeys(f) were stealing the fruit, paternal uncle entered the room.
9.08 नारीषु जल्पन्तीषु सतीषु अन्धकारः प्रसृतः । नारी / स्त्री / स.वि / ब.व
जल्प् + शतृँ + ङीप् / स्त्री / स.वि / ब.व
अस् + शतृँ + ङीप् / स्त्री / स.वि / ब.व
अन्धकार / पुं / प्र.वि / ए.व
प्र + सृ + क्त / पुं / प्र.वि / ए.व
பெண்கள் வம்பு பேசிக்கொண்டிருக்கும் பொழுது இருள் சூழ்ந்தது.

When the women were gossiping, the night fell.
9.09 गायिकासु गायन्तीषु सतीषु श्रोतारः सन्तोषम् अनुभूतवन्तः । गायिका / स्त्री / स.वि / ब.व
गै + शतृँ + ङीप् / स्त्री / स.वि / ब.व
अस् + शतृँ + ङीप् / स्त्री / स.वि / ब.व
श्रु + तृच् = श्रोतृ / पुं / प्र.वि / ब.व
सम् + तुष् + घञ् / पुं / द्वि.वि / ए.व
अनु + भू + क्तवतुँ / पुं / प्र.वि / ब.व
பாடகிகள் பாடிக்கொண்டிருக்கும் பொழுது கேட்பவர்கள் ஆனந்தம் அடைந்தனர்.

When the singers(f) were singing, the listeners experienced happiness.
9.10 शबर्यां ध्यायन्त्यां सत्यां रामः प्रत्यक्षः जातः । शबरी / स्त्री / स.वि / ए.व
ध्यै + शतृँ + ङीप् / स्त्री / स.वि / ए.व
अस् + शतृँ + ङीप् / स्त्री / स.वि / ए.व
राम / पुं / प्र.वि / ए.व
प्रति + अक्ष / पुं / प्र.वि / ए.व
जै + क्त = जात / पुं / प्र.वि / ए.व
சபரி த்யானம் செய்து கொண்டிருக்கும் பொழுது ராமன் கண்முன் தோன்றினார்.

When Sabari was meditating, Rama appeared.
9.11 सर्वेषु शयानेषु सत्सु चोरः गृहं प्रविष्टवान् । सर्व / नपुं / स.वि / ब.व
शी + शानच् / नपुं / स.वि / ब.व
अस् + शतृँ = सत् / नपुं / स.वि / ब.व
चोर / पुं / प्र.वि / ए.व
गृह / नपुं / द्वि.वि / ए.व
प्र + विश् + क्तवतुँ / पुं / प्र.वि / ए.व

सत् / नपुं ए.व द्वि.व ब.व
प्र.वि सत् / सद् सती सन्ति
सं.प्र.वि सत् / सद् सती सन्ति
द्वि.वि सत् / सद् सती सन्ति
तृ.वि सता सद्भ्याम् सद्भिः
च.वि सते सद्भ्याम् सद्भ्यः
प.वि सतः सद्भ्याम् सद्भ्यः
ष.वि सतः सतोः सताम्
स.वि सति सतोः सत्सु

அனைவரும் தூங்கிக் கொண்டிருக்கும் பொழுது திருடன் வீட்டுக்குள் நுழைந்தான்.

When everyone was sleeping, the thief entered the house.
9.12 हरौ चेष्टमाने सति शिशुः अधः अपतत् । हरि / पुं / स.वि / ए.व
चेष्ट् + शानच् / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
शिशु / पुं / प्र.वि / ए.व
अधः / अव्ययम्
पत् + कर्तरि लँङ् / प्र.पु / ए.व
ஹரி சேட்டை செய்து கொண்டிருக்கும் பொழுது குழந்தை கீழே விழுந்தது.

When Hari was doing mischief, the baby fell.
9.13 गोविन्दे प्रतीक्षमाणे सति पत्रवितारकः आगतः । गोविन्द / पुं / स.वि / ए.व
प्रति + ईक्ष् + शानच् / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
पत्रवितारक / पुं / प्र.वि / ए.व
आङ् + गम् + क्त / पुं / प्र.वि / ए.व
கோவிந்தன் காத்துக்கொண்டிருக்கும் பொழுது தபால்காரர் வந்தார்.

When Govinda was waiting, the postman came.
9.14 लतायाम् एधमानायां सत्यां कीटाः बाधन्ते । लता / स्त्री / स.वि / ए.व
एध् + शानच् + टाप् / स्त्री / स.वि / ए.व
अस् + शतृँ + ङीप् / स्त्री / स.वि / ए.व
कीट / पुं / प्र.वि / ब.व
बाध् + कर्तरि लँट् / प्र.पु / ब.व
கோடி வளர்ந்து கொண்டிருக்கும் பொழுது பூச்சிகள் பாதிக்கின்றன.

When the creeper is growing, the insects infect / attack.
9.15 लतासु कम्पमानासु सतीषु सत्सु फलानि पतितानि । लता / स्त्री / स.वि / ब.व
कम्प् + शानच् + टाप् / स्त्री / स.वि / ब.व
अस् + शतृँ + ङीप् / स्त्री / स.वि / ब.व
फल / नपुं / प्र.वि / ब.व
पत् + क्त / नपुं / प्र.वि / ब.व
கோடி ஆடிக்கொண்டிருக்கும் பொழுது பழங்கள் விழுகின்றன.

When the creepers are shaking, the fruits fall.

Go Top
क्रम० वाक्यानि विवरणम् वाक्यानुवादाः
10.01 सूर्ये अस्तं गते सति वयं गृहं प्रत्यागताः । सूर्य / पुं / स.वि / ए.व
अस् [असुँ क्षेपने] + क्त = अस्त / पुं / द्वि.वि / ए.व
गम् + क्त / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
अस्मद् / त्रि / प्र.वि / ब.व
गृह / नपुं / द्वि.वि / ए.व
प्रति + आङ् + गम् + क्त / पुं / प्र.वि / ब.व
சூரியன் அஸ்தமித்த பொழுது நாங்கள் வீட்டிற்கு திரும்பி வந்தோம்.

When the sun set, we returned home.
10.02 शिक्षके आगते सति छात्राः तूष्णीम् अभवन् । शिक्षक / पुं / स.वि / ए.व
आङ् + गम् + क्त / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
छात्र / पुं / प्र.वि / ब.व
तूष्णीम् / अव्ययम्
भू + कर्तरि लँङ् / प्र.पु / ब.व
வாத்தியார் வந்த பொழுது மாணவர்கள் அமைதியுற்றனர்.

When the teacher came, the students became quietly.
10.03 श्रीरामे वनं गते सति दशरथः प्राणान् अत्यजत् । श्रीराम / पुं / स.वि / ए.व
वन / नपुं / द्वि.वि / ए.व
गम् + क्त / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
दशरथ / पुं / प्र.वि / ए.व
प्र + अन् + अच् = प्राण / पुं / द्वि.वि / ब.व
त्यज् + कर्तरि लँङ् / प्र.पु / ए.व
ஸ்ரீராமன் காட்டிற்குச் சென்ற பொழுது தசரதன் உயிரை விட்டார்.

When Srirama went to the forest, Dasaratha gave up his life.
10.04 कौसल्यायाम् आगतायां सत्यां सीता उत्थितवती । कौसल्या / स्त्री / स.वि / ए.व
आङ् + गम् + क्त / स्त्री / स.वि / ए.व
अस् + शतृँ + ङीप् / स्त्री / स.वि / ए.व
सीता / स्त्री / प्र.वि / ए.व
उत् + स्था + क्तवतुँ / स्त्री / प्र.वि / ए.व
கௌசல்யா வந்த பொழுது சீதா எழுந்து நின்றாள்.

When Kausalya came, Sita stood up.
10.05 त्वयि आगते सति अहं गृहे न आसम् । युष्मद् / त्रि / स.वि / ए.व
आङ् + गम् + क्त / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
अस्मद् / त्रि / प्र.वि / ए.व
गृह / नपुं / स.वि / ए.व
न / अव्ययम्
अस् + कर्तरि लँङ् / उ.पु / ए.व
நீங்கள் வந்த பொழுது நான் வீட்டில் இல்லை.

When you came, I wasn't at home.
10.06 घण्टायां वादितायां सत्यां सर्वे छात्राः गतवन्तः । घण्टा / स्त्री / स.वि / ए.व
वद् + णिच् + क्त / स्त्री / स.वि / ए.व
अस् + शतृँ + ङीप् / स्त्री / स.वि / ए.व
सर्व / पुं / प्र.वि / ब.व
छात्र / पुं / प्र.वि / ब.व
गम् + क्त / पुं / प्र.वि / ए.व
மணி ஒலித்த பொழுது மாணவர்கள் அனைவரும் சென்றனர்.

When the bell rang, all the students left.
10.07 समये प्राप्ते सति सर्वे छात्राः गतवन्तः । समय / पुं / स.वि / ए.व
प्र + आप् + क्त / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
सर्व / पुं / प्र.वि / ब.व
छात्र / पुं / प्र.वि / ब.व
गम् + क्त / पुं / प्र.वि / ए.व
நேரம் வந்த பொழுது மாணவர்கள் அனைவரும் சென்றனர்.

When the time came, all the students left.
10.08 वसन्तकाले सम्प्राप्ते सति कोकिलः कूजति । वसन्तकाल / पुं / स.वि / ए.व
सम् + प्र + आप् + क्त / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
कोकिल / पुं / प्र.वि / ए.व
कूज् + कर्तरि लँट् / प्र.पु / ए.व
வசந்த காலம் வந்த பொழுது குயில் கூவுகிறது.

When the spring came, the cuckoo coos.
10.09 पुत्रेषु परीक्षायाम् उत्तीर्णेषु सत्सु माता सन्तुष्टा । परि + ईक्ष् + अ + टाप् / स्त्री / स.वि / ए.व
पुत्र / पुं / स.वि / ब.व
उत् + तॄ + क्त / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ब.व
मातृ / स्त्री / प्र.वि / ए.व
सम् + तुष् + क्त + टाप् / स्त्री / प्र.वि / ए.व
தேர்வில் குழந்தைகள் தேர்ச்சி பெற்ற பொழுது அன்னை மகிழ்ச்சி அடைந்தாள்.

When the children (can be sons / sons and daughters) passed in the exam, the mother felt happy.
10.10 अस्मासु आगतेषु सत्सु किमर्थं भवन्तः तूष्णीं स्थितवन्तः ? अस्मद् / त्रि / स.वि / ब.व
आङ् + गम् + क्त / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ब.व
किमर्थं / अव्ययम्
भवत् / पुं / प्र.वि / ब.व
तूष्णीं / अव्ययम्
स्था + क्तवतुँ / पुं / प्र.वि / ब.व
நாங்கள் வந்த பொழுது எதற்க்காக நீங்கள் சும்மா இருந்தீர்கள்?

When we came, why were you all quiet?
10.11 धनिकेन धने दीयमाने सति भिक्षुकाः आगताः । धनिक / पुं / तृ.वि / ए.व
धन / नपुं / स.वि / ए.व
दा + कर्मणि (लँट्) शानच् / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
भिक्षुक / पुं / प्र.वि / ब.व
आङ् + गम् + क्त / पुं / प्र.वि / ब.व
பணக்காரரால் பணம் கொடுத்துக்கொண்டிருக்கும் பொழுது பிச்சைக்காரர்கள் வந்தார்கள்.

When the money was being given by the rich man, the beggars came.
10.12 सर्वेषु शयानेषु सत्सु चोरः गृहं प्रविष्टवान् । सर्व / पुं / स.वि / ब.व
शी + शानच् / पुं / स.वि / ब.व
अस् + शतृँ / पुं / स.वि / ब.व
चोर / पुं / प्र.वि / ए.व
गृह / नपुं / द्वि.वि / ए.व
प्र + विश् + क्तवतुँ / पुं / प्र.वि / ए.व
அனைவரும் தூங்கிக் கொண்டிருக்கும் பொழுது திருடன் வீட்டுக்குள் நுழைந்தான்.

When everyone was sleeping, the thief entered the house.
10.13 भक्तैः ध्याने क्रियमाणे सति वार्तालापः मा कुरु । भज् + क्त / पुं / तृ.वि / ब.व
ध्यै + ल्युट् / पुं / स.वि / ए.व
कृ + कर्मणि (लँट्) शानच् / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
वार्तालाप / पुं / प्र.वि / ए.व
मा / अव्ययम्
कृ + कर्तरि लोँट् / म.पु / ए.व
பக்தர்களால் த்யானம் செய்துக்கொண்டிருக்கும் பொழுது (நீ) பேச்சு வார்த்தை செய்யாதே.

When the meditation is being done by the devotees, do not talk.
10.14 राहुणा चन्द्रे ग्रस्यमाने सति भोजनं न करणीयम् । राहु / पुं / तृ.वि / ए.व
चन्द्र / पुं / स.वि / ए.व
ग्रस् + शानच् / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
भुज् + ल्युट् / नपुं / प्र.वि / ए.व
न / अव्ययम्
कृ + अनीयर् / नपुं / प्र.वि / ए.व
ராகுவால் சந்திரன் பிடிக்கப்படும் பொழுது உணவு கொள்ளக்கூடாது.

When the moon is being eclipsed by Rahu, eating must not be done.
10.15 तया गीते गीयमाने सति सर्वाः तृप्तिम् अनुभूतवत्यः । तद् / स्त्री / तृ.वि / ए.व
गै + क्त = गीत / पुं / स.वि / ए.व
गै + कर्मणि (लँट्) शानच् / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
सर्वा / स्त्री / प्र.वि / ब.व
तृप् + क्तिन् / स्त्री / द्वि.वि / ए.व
अनु + भू + क्तवतुँ / स्त्री / प्र.वि / ब.व
அவளால் பாடல் பாடப்படும் பொழுது அனைவரும் நிறைவு அடைந்தனர்.

When the song was being sung by her, everyone(f) experienced contentment.
10.16 बालिकायाम् आगतवत्यां सत्यां जनाः करताडनं कृतवन्तः । बालिका / स्त्री / स.वि / ए.व
आङ् + गम् + क्तवतुँ + ङीप् / स्त्री / स.वि / ए.व
अस् + शतृँ + टाप् / स्त्री / स.वि / ए.व
जन् + अच् = जन / पुं / प्र.वि / ब.व
करताडन / नपुं / द्वि.वि / ए.व
कृ + क्तवतुँ / पुं / प्र.वि / ब.व
சிறுமி வந்த பொழுது மக்கள் கரஒலி எழுப்பினார்கள்.

When the girls came, the people clapped.
10.17 वृक्षे पतितवति सति वाहनानि स्थगितानि । वृक्ष / पुं / स.वि / ए.व
पत् + क्तवतुँ / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
वाहन / नपुं / प्र.वि / ब.व
स्थग् + क्त / नपुं / प्र.वि / ब.व
மரம் விழுந்த பொழுது வாகனங்கள் நின்றன.

When the tree fell, the vehicles stopped.
10.18 गुरौ आहूतवति सति शिष्याः आगतवन्तः । गुरु / पुं / स.वि / ए.व
आङ् + ह्वे + क्तवतुँ / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
शिष्य / पुं / प्र.वि / ब.व
आङ् + गम् + क्त / पुं / प्र.वि / ब.व
வாத்தியார் அழைத்த பொழுது மாணவர்கள் வந்தார்கள்.

When the teacher called, the students came.
10.19 पितामह्यां धान्यं स्थापितवत्यां सत्यां पक्षिणः समागताः । पितामही / स्त्री / स.वि / ए.व
धान्य / नपुं / द्वि.वि / ए.व
स्था + णिच् + क्तवतुँ / स्त्री / स.वि / ए.व
अस् + शतृँ + टाप् / स्त्री / स.वि / ए.व
पक्षिन् / पुं / प्र.वि / ब.व
सम् + आङ् + गम् + क्त / पुं / प्र.वि / ब.व
பாட்டி தானியம் வைத்த பொழுது பறவைகள் கூடிவந்தன.

When the paternal grandmother placed the grains, the birds gathered.
10.20 सूचनां दत्तवति राज्ञि सति सैनिकाः धावितवन्तः । सूच् + ल्युट् + टाप् / स्त्री / द्वि.वि / ए.व
दा + क्तवतुँ / पुं / स.वि / ए.व
राजन् / पुं / स.वि / ए.व
अस् + शतृँ / पुं / स.वि / ए.व
सैनिक / पुं / प्र.वि / ब.व
धाव् + क्तवतुँ / पुं / प्र.वि / ब.व

राजन् / पुं ए.व द्वि.व ब.व
प्र.वि राजा राजानौ राजानः
सं.प्र.वि राजन् राजानौ राजानः
द्वि.वि राजानम् राजानौ राज्ञः
तृ.वि राज्ञा राजभ्याम् राजभिः
च.वि राज्ञे राजभ्याम् राजभ्यः
प.वि राज्ञः राजभ्याम् राजभ्यः
ष.वि राज्ञः राज्ञोः राज्ञाम्
स.वि राज्ञि / राजनि राज्ञोः राजसु

ராஜா அறிவுறுத்தல்கள் தந்த பொழுது வீரர்கள் ஓடினார்கள்.

When the King gave the instructions, the soldiers ran.

Comments

  1. Chapter 1 -3 Bashabhyas is not accesible on clicking the link?

    ReplyDelete

Post a Comment