Posts

Showing posts from April, 2021

शिक्षा - भाषाभ्यासः

Home ॥ भाषाभ्यासः ॥ ॥ पाठक्रमः ॥ (०१) प्रथमः | (०२) द्वितीयः | (०३) तृतीयः | (०४) चतुर्थः | (०५) पञ्चमः (०६) षष्ठः | (०७) सप्तमः | (०८) अष्टमः | (०९) नवमः | (१০) दशमः Go Top क्रम० वाक्यानि विवरणम् वाक्यानुवादाः 4.01 सन्मार्गे गच्छता भवता सर्वं साध्यते । सत् + मार्ग / पुं / स.वि / ए.व गम् + शतृँ / पुं / तृ.वि / ए.व भवत् / पुं / तृ.वि / ए.व सर्व / पुं / द्वि.वि / ए.व साध् + कर्मणि लँट् / प्र.पु / ए.व நல்வழியில் செல்லும் உங்களால் எல்லாம் இயலும். Everything is possible, by you, who is treading the righteous path. 4.02 धर्मं त्यजता त्वया किम् आर्जितम् ? धर्म / पुं / द्वि.वि / ए.व त्यज् + शतृँ / पुं / तृ.वि / ए.व युष्मद् / त्रि / तृ.वि / ए.व किम् / नपुं / प्र.वि / ए.व आङ् + अर्ज् + क्त / नपुं /