Posts

Showing posts from June, 2023

ज्योतिश्शास्त्रज्ञाः ।

« Previous Home Next » (०३) तृतीयः पाठः - ज्योतिश्शास्त्रज्ञाः । आर्यभटः | वराहमिहिरः | ब्रह्मगुप्तः | भास्कराचार्यः पदविच्छेदम् Go Top ॥ आर्यभटः ॥ ज्योतिश्शास्त्रस्य शास्त्रीयत्वं परिकल्पितम्‌ आर्यभटेन एव । ज्योतिः~शास्त्रस्य शास्त्रीयत्वं परिकल्पितम्‌ आर्यभटेन एव । पदविच्छेदम् Concepts of the science of light (jyoti) were composed / put in order by Āryabhaṭa only. आर्यभटम्‌ "आर्यभट्टः" इत्यपि निर्दिशन्ति केचन । आर्यभटम्‌ "आर्यभट्टः" इति-अपि निर्दिशन्ति केचन । पदविच्छेदम् Some people point out that Āryabhaṭa is also called "Āryabhaṭṭa". आर्यभटस्

कवयित्रयः ।

« Previous Home Next » (०४) चतुर्थः पाठः - कवयित्रयः । विज्जिका | तिरुमलाम्बा | रामभद्राम्बा | गङ्गादेवी | देवकुमारिका | क्षमाराव्‌ पदविच्छेदम् Go Top ॥ विज्जिका ॥ स्वतन्त्रकाव्यं रचितवतीषु कवयित्रीषु विज्जिकायाः अग्रस्थानम् अस्ति । स्व~तन्त्र~काव्यं रचितवतीषु कवयित्रीषु विज्जिकायाः अग्र~स्थानम् अस्ति । पदविच्छेदम् Among the poetesses who wrote independent poetical composition, first place is for Vijjikā. "विजयाम्बिका" इति एतस्याः अपरं नाम अपि आसीत्‌ । Her other name was also Vijayāmbikā. विज्जिकायाः कालः कः आसीत्‌ इति निश्चयरूपेण कथनं यद्यपि कष्टकरं, तथापि विद्वांसः एवं तर्कयन्ति यत्‌ सा अष्टमे शतके आसीत्‌ इति । विज्जिकायाः कालः कः आसीत्‌ इति निश्चय~रूपेण कथन

चम्पूकाराः ।

« Previous Home Next » (०५) पञ्चमः पाठः - चम्पूकाराः । भोजदेवः | अनन्तभट्टः | त्रिविक्रमभट्टः | नीलकण्ठदीक्षितः | वेङ्कटाध्वरिः पदविच्छेदम् Go Top ॥ भोजदेवः ॥ भोजदेवेन "चम्पूरामायणं" नाम सुप्रसिद्धं चम्पूकाव्यं लिखितम् । भोजदेवेन "चम्पू~रामायणं" नाम सु~प्रसिद्धं चम्पू~काव्यं लिखितम् । पदविच्छेदम् Bhojadeva has written a renowned epic called "Champūrāmāyaṇaṃ". एषः मालवाधिपतिः । (विदर्भदेशस्य राजा इति केचन वदन्ति ।) एषः मालव~अधिपतिः । (विदर्भ~देशस्य राजा इति केचन वदन्ति ।) पदविच्छेदम् He is the ruler of Mālava, although some say he is the king of Vidarbha.