Posts

Showing posts from October, 2021

कोविदः - संस्कृतग्रन्थकारपरिचयः

Home ॥ संस्कृतग्रन्थकारपरिचयः ॥ Go Top पाठक्रमः विशेषताः संस्कृतग्रन्थकाराः (०१) प्रथमः इतिहासकर्तारौ (०२) (०१) वाल्मीकिः (०२) व्यासः (०२) द्वितीयः व्याकरणशास्त्रज्ञाः (०५) (०३) पाणिनिः (०४) कात्यायनः (०५) पतञ्जलिः (०६) भट्टोजिदीक्षितः (०७) नागेशभट्टः (०३) तृतीयः ज्योतिश्शास्त्रज्ञाः (०४) (०८) आर्यभटः (०९) वराहमिहिरः (१०) ब्रह्मगुप्तः (११) भास्कराचार्यः (०४) चतुर्थः कवयित्रयः (०६) (१२) विज्जिका (१३) तिरुमलाम्बा (१४) रामभद्राम्बा (१५) गङ्गादेवी (१६) देवकुमारिका (१७) क्षमाराव्‌