कोविदः - सुभाषितम् #03


यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
यत् यद् / पुं / प्र.वि / ए.व
that which
अचेतनः अचेतन / पुं / प्र.वि / ए.व

धातुविवरणम् :-
चित् [चितीँ संज्ञाने ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to perceive, to think, to recover consciousness, to observe,
to see, to regain consciousness)


पदविवरणम् :-
चित् + ल्युट् = चेतन / नपुं
(= perceive, think)

समासविवरणम् :-
[बहुव्रीहिसमासः]
नास्ति चेतना ज्ञानं यस्य सः अचेतनः
(= he, who cannot perceive or think)
which cannot perceive or think
अपि अपि / अव्ययम्
also
पादैः
= किरणैः
पाद / पुं / तृ.वि / ब.व

धातुविवरणम् :-
पद् [पदँ गतौ ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to go, to attain)

पदविवरणम् :-
पद् + करणे घञ् = पाद / पुं
(= foot)
by the rays
स्पृष्टः स्पृष्ट / पुं / प्र.वि / ए.व

धातुविवरणम् :-
स्पृश् [स्पृशँ संस्पर्शने ; तुदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to touch)

पदविवरणम् :-
स्पृश् + क्त = स्पृष्ट / त्रि (-ष्टः-ष्टा-ष्टं)
(= touched)
touched
प्रज्वलति
= सम्यक् ज्वलति
प्र + ज्वल् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
ज्वल् [ज्वलँ दीप्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to shine, to glow, to blaze, to flame)
shines
सवितुः
= सूर्यस्य
सवितृ / पुं / ष.वि / ए.व

धातुविवरणम् :-
सू [षूङ् प्राणिगर्भविमोचने ; अदादिः ; आत्मनेपदी ; सकर्मकः ; वेट्]
(to procreate, to give birth)

पदविवरणम् :-
सू + तृच् = सवितृ / त्रि (-तृ-त्री-तृ)
(= generating, producing, yielding)

सवितृ / पुं ए.व द्वि.व ब.व
प्र.वि सविता सवितारौ सवितारः
सं.प्र.वि सवितः सवितारौ सवितारः
द्वि.वि सवितारम् सवितारौ सवितॄन्
तृ.वि सवित्रा सवितृभ्याम् सवितृभिः
च.वि सवित्रे सवितृभ्याम् सवितृभ्यः
प.वि सवितुः सवितृभ्याम् सवितृभ्यः
ष.वि सवितुः सवित्रोः सवितॄणाम्
स.वि सवितरि सवित्रोः सवितृषु

of the sun
इनकान्तः
= सूर्यकान्तमणिः
इनकान्त / पुं / प्र.वि / ए.व

धातुविवरणम् :-
[इण् गतौ ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)
कम् [कमुँ कान्तौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to love, to desire, to long for)

पदविवरणम् :-
इ + नक् = इन / पुं
(= sun)
कम् + क्त = कान्त / त्रि (-तः-ता-तं)
(= precious stone.
The word कान्त is usually compounded with इन, सूर्य, इन्दु, चन्द्र, etc …)


समासविवरणम् :-
[ TBD ]
TBD = इनकान्तः
(= TBD)
sun stone
तत् तद् / नपुं / प्र.वि / ए.व
that
तेजस्वी
= रेतस्
तेजस्विन् / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
तिज् [तिजँ निशाने क्षमायाम् च ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to sharpen, to whet, to endure, to tolerate, to bear, to forgive)

पदविवरणम् :-
तिज् + भावे करणादौ असुन् = तेजस् / नपुं
(= sharpness, radiance, lustre, beauty, vigour, strength, energy)
तेजस् + अस्त्यर्थे इनि = तेजस्विन् / त्रि (-स्वी-स्विनी-स्विन्)
(= तेजः अस्ति यस्य, सः तेजस्वी ;
one who possesses sharpness, radiance, lustre, beauty, vigour, strength, energy)

one who possesses sharpness, radiance, lustre, beauty, vigour, strength, energy
पुरुषः पुरुष / पुं / प्र.वि / ए.व
person
परकृतनिकृतिम् परकृतनिकृति / स्त्री / द्वि.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
पर / पुं
(= other)
कृ + क्त = कृत / त्रि (-तः-ता-तं)
(= done)
नि + कृ + क्तिन् = निकृति / स्त्री
(= bad work, bad deed)

समासविवरणम् :-
[तृतीयातत्पुरुषसमासः]
परैः कृतः = परकृतः
(= done by others)

[विशेषण-उत्तरपद-कर्मधारयसमासः]
परकृता च असौ निकृतिः च, ताम् = परकृतनिकृतिम्
(= bad deed done by others)
bad deed done by others
कथम् कथम् / अव्ययम् how
सहते सह् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
सह् [षहँ मर्षणे ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to tolerate, to bear, to forgive)
tolerate

Go Top
विशयः विवरणम्
अन्वयः यत् अचेतनः अपि इनकान्तः सवितुः पादैः स्पृष्टः प्रज्वलति । तत् तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ?
तात्पर्यम् TBD
Purport Even the sun-stone, which cannot perceive or think, shines when touched by the rays of sun. How will that person, who possesses sharpness, radiance, lustre, beauty, vigour, strength, energy, tolerate the bad deed done by others?

Comments