सुप्रतिष्ठा छन्दसि वृत्तलक्षणम् ।



॥ सुप्रतिष्ठा छन्दसि वृत्तलक्षणम् ॥




Go Top
छन्दः । सुप्रतिष्ठा ।
वृत्तम् । पङ्क्तिः ।
अक्षराणि । ५ अक्षराणि ।
मात्राणि । ८ मात्राणि ।
वृत्तलक्षणम् । भ्गौ गिति पङ्क्तिः ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । भ्गौ गि ति पं क्तिः
चिन्हानि ।
गणाः ।
मात्राणि । (८)
अक्षराणि । (४)

[#१] उदाहरणम् ।

नीरदपङ्क्ति-
    -स्यामलदेहम् ।
माधवमेकम्
    पूजय देवम् ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । नी ङ्क्ति
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । स्या दे हम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मा मे कम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । पू दे वम्
चिन्हानि ।
गणाः ।

[#२] उदाहरणम् ।

फाल्गुनमासे
    फुल्लवनान्ते ।
पावकतुल्या
    किम्शुकपङ्क्तिः ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । फा ल्गु मा से
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । फु ल्ल ना न्ते
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । पा तु ल्या
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । कि म्शु ङ्क्तिः
चिन्हानि ।
गणाः ।

[#३] उदाहरणम् ।

कृष्णसनाथा
    तर्णकपङ्क्तिः ।
यामुनकच्छे
    चारु चचार ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । कृ ष्ण ना था
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । र्ण ङ्क्तिः
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । या मु च्छे
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । चा रु चा
चिन्हानि ।
गणाः ।


Go Top
छन्दः । सुप्रतिष्ठा ।
वृत्तम् । सती ।
अक्षराणि । ५ अक्षराणि ।
मात्राणि । ८ मात्राणि ।
वृत्तलक्षणम् । सती जगौ गः ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ती गौ गः
चिन्हानि ।
गणाः ।
मात्राणि । (८)
अक्षराणि । (५)


Go Top
छन्दः । सुप्रतिष्ठा ।
वृत्तम् । मन्दा ।
अक्षराणि । ५ अक्षराणि ।
मात्राणि । ८ मात्राणि ।
वृत्तलक्षणम् । मन्दा तलगैः ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ती गौ गः
चिन्हानि ।
गणाः ।
मात्राणि । (८)
अक्षराणि । (५)


Go Top
छन्दः । सुप्रतिष्ठा ।
वृत्तम् । प्रीतिः ।
अक्षराणि । ५ अक्षराणि ।
मात्राणि । ८ मात्राणि ।
वृत्तलक्षणम् । र्गौ गिति प्रीतिः ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । र्गौ गि ति प्री तिः
चिन्हानि ।
गणाः ।
मात्राणि । (८)
अक्षराणि । (४)




Comments