गायत्री छन्दसि वृत्तलक्षणम् ।



॥ गायत्री छन्दसि वृत्तलक्षणम् ॥




Go Top
छन्दः । गायत्री ।
वृत्तम् । तनुमध्या ।
अक्षराणि । ६ अक्षराणि ।
मात्राणि । १० मात्राणि ।
वृत्तलक्षणम् । त्यौ स्तस्तनुमध्या ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । त्यौ स्त स्त नु ध्या
चिन्हानि ।
गणाः ।
मात्राणि । (१०)
अक्षराणि । (६)

[#१] उदाहरणम् ।

बाला मृगनेत्री
    बिंबाधररम्या ।
प्राप्या नहि भाग्यै-
    -र्हीनैस्तनुमध्या ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । बा ला मृ ने त्री
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । बिं बा म्या
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । प्रा प्या हि भा ग्यै
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । र्ही नै स्त नु ध्या
चिन्हानि ।
गणाः ।

[#२] उदाहरणम् ।

चेतस्स्मर पूतं
    धातृस्मरतातम् ।
नन्दप्रियपोतं
    तं सद्गुणजातम् ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । चे स्स्म पू तं
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । धा तृ स्म ता तम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । न्द प्रि पो तं
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । तं द्गु जा तम्
चिन्हानि ।
गणाः ।

[#३] उदाहरणम् ।

लावण्यपयोधिः
    सौभाग्यनिधानम् ।
सा कस्य न हृद्या
    बाला तनुमध्या ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ला ण्य यो धिः
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सौ भा ग्य नि धा नम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सा स्य हृ द्या
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । बा ला नु ध्या
चिन्हानि ।
गणाः ।


Go Top
छन्दः । गायत्री ।
वृत्तम् । शशिवदना ।
अक्षराणि । ६ अक्षराणि ।
मात्राणि । ८ मात्राणि ।
वृत्तलक्षणम् । शशिवदना न्यौ ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । शि ना न्यौ
चिन्हानि ।
गणाः ।
मात्राणि । (८)
अक्षराणि । (६)

[#१] उदाहरणम् ।

भज भवमीशम्
    भवभयनाशम् ।
कविवर किं ते
    शशिवदनाभिः ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मी शम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ना शम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । वि किं ते
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । शि ना भिः
चिन्हानि ।
गणाः ।

[#२] उदाहरणम् ।

स्मरहरसेव्यं
    मुरहरसंज्ञम् ।
किमपि महो नः
    कलयति मोदम् ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । स्म से व्यं
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मु सं ज्ञम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । कि पि हो नः
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ति मो दम्
चिन्हानि ।
गणाः ।

[#३] उदाहरणम् ।

शशिवदनानां
    व्रजतरुणीनाम् ।
दधिघटभेदं
    मधुरिपुरैच्छत् ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । शि ना नां
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । व्र रु णी नाम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । धि भे दं
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । धु रि पु रै च्छत्
चिन्हानि ।
गणाः ।

[#४] उदाहरणम् ।

[ श्री~महाकवि~कालिदास~प्रणीत~श्रुतबोधे शशिवदना~वृत्त~लक्षणम् इति । ]

अगुरु चतुष्कं
    भवति गुरू द्वौ ।
घनकुचयुग्मे
    शशिवदनासौ ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । गु रु तु ष्कं
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ति गु रू द्वौ
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । कु यु ग्मे
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । शि ना सौ
चिन्हानि ।
गणाः ।


Go Top
छन्दः । गायत्री ।
वृत्तम् । वसुमती ।
अक्षराणि । ६ अक्षराणि ।
मात्राणि । ९ मात्राणि ।
वृत्तलक्षणम् । त्सौ चेद्वसुमती ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । त्सौ चे द्व सु ती
चिन्हानि ।
गणाः ।
मात्राणि । (९)
अक्षराणि । (६)

[#१] उदाहरणम् ।

पृथ्वीधृतवता
    राज्ञा नयवता ।
अद्यज्जनपदा
    श्लाघ्या वसुमती ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । पृ थ्वी धृ ता
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । रा ज्ञा ता
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । द्य ज्ज दा
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । श्ला घ्या सु ती
चिन्हानि ।
गणाः ।

[#२] उदाहरणम् ।

राजीवनयना
    नूनं वसुमती ।
रामा भवति सा
    नूनं वसुमती ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । रा जी ना
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । नू नं सु ती
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । रा मा ति सा
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । नू नं सु ती
चिन्हानि ।
गणाः ।


Go Top
छन्दः । गायत्री ।
वृत्तम् । कामलतिका / कामललिता / कामतिलका ।
अक्षराणि । ६ अक्षराणि ।
मात्राणि । ९ मात्राणि ।
वृत्तलक्षणम् । कामलतिका भ्यौ ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । का ति का भ्यौ
चिन्हानि ।
गणाः ।
मात्राणि । (९)
अक्षराणि । (६)

[#१] उदाहरणम् ।

कामिजनलोला
    कामदकपोला ।
कामिजनकाङ्क्षी
    कामलतिकास्त्री ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । का मि लो ला
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । का पो ला
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । का मि का ङ्क्षी
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । का ति का स्त्री
चिन्हानि ।
गणाः ।

[#२] उदाहरणम् ।

श्रीश जयतस्ते
    हंसवरयुक्ते ।
मामकहृदब्जे
    चारुचरणाब्जे ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । श्री स्ते
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । हं यु क्ते
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मा हृ ब्जे
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । चा रु णा ब्जे
चिन्हानि ।
गणाः ।


Go Top
छन्दः । गायत्री ।
वृत्तम् । विद्युन्माला / विद्युल्लेखा / सावित्री ।
अक्षराणि । ६ अक्षराणि ।
मात्राणि । १२ मात्राणि ।
वृत्तलक्षणम् । विद्युन्माला मो मः ।
विद्युल्लेखा मो मः ।
मौ सावित्रीमाहुः ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । वि द्यु न्मा ला मो मः
चिन्हानि ।
गणाः ।
मात्राणि । (१२)
अक्षराणि । (६)

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । वि द्यु ल्ले खा मो मः
चिन्हानि ।
गणाः ।
मात्राणि । (१२)
अक्षराणि । (६)

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मौ सा वि त्री मा हुः
चिन्हानि ।
गणाः ।
मात्राणि । (१२)
अक्षराणि । (६)

[#१] उदाहरणम् ।

भाति स्वाङ्कैर्बाला
    छात्रैर्विद्याशाला ।
शैले वन्हिज्वाला
    मेघर्विद्युन्माला ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । भा ति स्वा ङ्कै र्बा ला
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । छा त्रै र्वि द्या शा ला
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । शै ले न्हि ज्वा ला
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मे र्वि द्यु न्मा ला
चिन्हानि ।
गणाः ।

[#२] उदाहरणम् ।

वर्षाकाले काले
    मेघाच्छन्नाकाशे ।
विद्युल्लेखा भान्त्यः
    सर्वैरालोक्यते ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । र्षा का ले का ले
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मे घा च्छ न्ना का शे
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । वि द्यु ल्ले खा भा न्त्यः
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । र्वै रा लो क्य न्ते
चिन्हानि ।
गणाः ।

[#३] उदाहरणम् ।

गोपस्त्रीणां मुख्या
    विद्युल्लेखा रूपा ।
कालिन्दी तीरे सा
    रेमे श्रीकृष्णेन ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । गो स्त्री णां मु ख्या
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । वि द्यु ल्ले खा रू पा
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । का लि न्दी ती रे सा
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । रे मे श्री कृ ष्णे
चिन्हानि ।
गणाः ।


Go Top
छन्दः । गायत्री ।
वृत्तम् । नदी ।
अक्षराणि । ६ अक्षराणि ।
मात्राणि । ११ मात्राणि ।
वृत्तलक्षणम् । म्रौ यस्याः सा नदी ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । म्रौ स्याः सा दी
चिन्हानि ।
गणाः ।
मात्राणि । (११)
अक्षराणि । (६)


Go Top
छन्दः । गायत्री ।
वृत्तम् । मुकुलम् / सोमकुलम् ।
अक्षराणि । ६ अक्षराणि ।
मात्राणि । १० मात्राणि ।
वृत्तलक्षणम् । म्सौ प्रोक्तं मुकुलम् ।
स्यान्मः सो मुकुलम् ।
स्यान्म्सौ सोमकुलम् ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । म्सौ प्रो क्तं मु कु लम्
चिन्हानि ।
गणाः ।
मात्राणि । (१०)
अक्षराणि । (६)

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । स्या न्मः सो मु कु लम्
चिन्हानि ।
गणाः ।
मात्राणि । (१०)
अक्षराणि । (६)

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । स्या न्म्सौ सो कु लम्
चिन्हानि ।
गणाः ।
मात्राणि । (१०)
अक्षराणि । (६)

[#१] उदाहरणम् ।

धातुः प्रार्थनया
    यत्रासीद्धि हरिः ।
कृष्णः कंसहरो
    धन्यं सोम कुलम् ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । धा तुः प्रा र्थ या
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । त्रा सी द्धि रिः
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । कृ ष्णः कं रो
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । न्यं सो कु लम्
चिन्हानि ।
गणाः ।


Go Top
छन्दः । गायत्री ।
वृत्तम् । सोमराजी ।
अक्षराणि । ६ अक्षराणि ।
मात्राणि । १० मात्राणि ।
वृत्तलक्षणम् । ययौ सोमराजी ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । यौ सो रा जी
चिन्हानि ।
गणाः ।
मात्राणि । (१०)
अक्षराणि । (६)

[#१] उदाहरणम् ।

हरे सोमराजी-
    -समा ते यशःश्रीः ।
जगन्मण्डलस्य
    छिनत्यन्धकारम् ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । रे सो रा जी
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मा ते शः श्रीः
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । न्म ण्ड स्य
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । छि त्य न्ध का रम्
चिन्हानि ।
गणाः ।

[#२] उदाहरणम् ।

असद्वार्तयाऽलं
    वद श्रीविलोलम् ।
सदैवार्तपालं
    मुदा मुक्तिमूलम् ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । द्वा र्त या ऽलं
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । श्री वि लो लम्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । दै वा र्त पा लं
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मु दा मु क्ति मू लम्
चिन्हानि ।
गणाः ।


Go Top
छन्दः । गायत्री ।
वृत्तम् । विमला ।
अक्षराणि । ६ अक्षराणि ।
मात्राणि । ९ मात्राणि ।
वृत्तलक्षणम् । विमला सयौ स्यात् ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । वि ला यौ स्यात्
चिन्हानि ।
गणाः ।
मात्राणि । (१०)
अक्षराणि । (६)

[#१] उदाहरणम् ।

निपतन्ति यस्मिन्
    सरलादृशस्ते ।
तमुपैति लक्ष्मीः
    विमला च कीर्त्तिः ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । नि न्ति स्मिन्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । ला दृ स्ते
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मु पै ति क्ष्मीः
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । वि ला की र्त्तिः
चिन्हानि ।
गणाः ।


Go Top
छन्दः । गायत्री ।
वृत्तम् । मालिनी ।
अक्षराणि । ६ अक्षराणि ।
मात्राणि । ११ मात्राणि ।
वृत्तलक्षणम् । मालिनी र्माभ्यां स्यात् ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । मा लि नी र्मा भ्यां स्यात्
चिन्हानि ।
गणाः ।
मात्राणि । (११)
अक्षराणि । (६)


Go Top
छन्दः । गायत्री ।
वृत्तम् । स्रग्विणी ।
अक्षराणि । ६ अक्षराणि ।
मात्राणि । १० मात्राणि ।
वृत्तलक्षणम् । स्याद्ररौ स्रग्विणी ।

वृत्तलक्षणस्य
प्रस्तारम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । स्या द्र रौ स्र ग्वि णी
चिन्हानि ।
गणाः ।
मात्राणि । (१०)
अक्षराणि । (६)

[#१] उदाहरणम् ।

कैर्मुदा कौमुदी
    भुज्यते सुन्दरी ।
सुप्रियासङ्गगा
    विद्यते येषु तैः ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । कै र्मु दा कौ मु दी
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । भु ज्य ते सु न्द री
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । सु प्रि या ङ्ग गा
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । वि द्य ते ये षु तैः
चिन्हानि ।
गणाः ।

[#२] उदाहरणम् ।

त्वत्पदे भ्राजते
    मन्मनो भृङ्गवत् ।
त्वं च नो मानसे
    श्रीनिधे हंसवत् ॥

❋ विवरणम् अदृश्यताम् ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । त्व त्प दे भ्रा ते
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । न्म नो भृ ङ्ग वत्
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । त्वं नो मा से
चिन्हानि ।
गणाः ।

लघुः (U, ।, L)
गुरुः (-, ऽ, G)
अक्षराणि । श्री नि धे हं वत्
चिन्हानि ।
गणाः ।




Comments