प्रमुखानि पारिभाषिकपदानि ।



॥ प्रमुखानि पारिभाषिक~पदानि ॥


  • पद्यम् । (= verse)
  • पादः । (= one quarter of a verse)
  • वर्णः । (= a letter, व्याकरण-शास्त्रे । )
  • स्वरः । (= vowel)
  • व्यञ्जनम् । (= consonant)
  • संयोगः / सय्ँयुक्तव्यञ्जनम् । (= conjunct consonant)
  • अक्षरम् / वर्णः । (= syllable छन्दःशास्त्रे । )
  • लघुः / लघु~अक्षरम् / लघु~वर्णः । (= short syllable)
  • गुरुः / गुरु~अक्षरम् / गुरु~वर्णः । (= long syllable)
  • प्रस्तारः । (= marking symbols for the verse)
  • मात्रा । (= time interval)
  • यतिः । (= pause)
  • गणाः । (= a group of 3 syllables)
  • वृत्त-लक्षणम् । (= definition of a poetic/prosodic metre)
Credit: Chandas - Intro to Sanskrit Prosody by Dr. Sowmya Krishnapur

Comments