परिचयः - सुभाषितम् #12


विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
विपदि विपद् / स्त्री / स.वि / ए.व

पदविवरणम् :-
वि + पद् + क्विप् = विपद् / स्त्री

विपद् / स्त्री ए.व द्वि.व ब.व
प्र.वि विपत् / विपद् विपदौ विपदः
सं.प्र.वि विपत् / विपद् विपदौ विपदः
द्वि.वि विपदम् विपदौ विपदः
तृ.वि विपदा विपद्भ्याम् विपद्भिः
च.वि विपदे विपद्भ्याम् विपद्भ्यः
प.वि विपदः विपद्भ्याम् विपद्भ्यः
ष.वि विपदः विपदोः विपदाम्
स.वि विपदि विपदोः विपत्सु

in adversity
धैर्यम् धैर्य / नपुं / प्र.वि / ए.व

पदविवरणम् :-
धीर + ष्यञ् = धैर्य / नपुं
courage, firmness
अथ अव्ययम् thus, so
अभ्युदये अभि + उदय / पुं / स.वि / ए.व

पदविवरणम् :-
उत् + इ + अच् = उदय / पुं
in rise, in prosperity
क्षमा क्षमा / स्त्री / प्र.वि / ए.व forbearance
सदसि सदस् / पुं / स.वि / ए.व

सदस् / नपुं ए.व द्वि.व ब.व
प्र.वि सदः सदसी सदांसि
सं.प्र.वि सदः सदसी सदांसि
द्वि.वि सदः सदसी सदांसि
तृ.वि सदसा सदोभ्याम् सदोभिः
च.वि सदसे सदोभ्याम् सदोभ्यः
प.वि सदसः सदोभ्याम् सदोभ्यः
ष.वि सदसः सदसोः सदसाम्
स.वि सदसि सदसोः सदःसु / सदस्सु

in assembly
वाक्पटुता वाक्पटुता / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
वाक् + पटु + तल् [तद्धित] = वाक्पटुता / स्त्री
eloquence, skill / ability in speech
युधि युधि / स्त्री / स.वि / ए.व

पदविवरणम् :-
युध् + क्विप् = युध् / स्त्री

युध् / स्त्री ए.व द्वि.व ब.व
प्र.वि युत् / युद् युधौ युधः
सं.प्र.वि युत् / युद् युधौ युधः
द्वि.वि युधम् युधौ युधः
तृ.वि युधा युद्भ्याम् युद्भिः
च.वि युधे युद्भ्याम् युद्भ्यः
प.वि युधः युद्भ्याम् युद्भ्यः
ष.वि युधः युधोः युधाम्
स.वि युधि युधोः युत्सु

in battle
विक्रमः विक्रम / पुं / प्र.वि / ए.व

पदविवरणम् :-
वि + क्रम् + अच् = विक्रम / पुं
valour
यशसि यशस् / नपुं / स.वि / ए.व

यशस् / नपुं ए.व द्वि.व ब.व
प्र.वि यशः यशसी यशांसि
सं.प्र.वि यशः यशसी यशांसि
द्वि.वि यशः यशसी यशांसि
तृ.वि यशसा यशोभ्याम् यशोभिः
च.वि यशसे यशोभ्याम् यशोभ्यः
प.वि यशसः यशोभ्याम् यशोभ्यः
ष.वि यशसः यशसोः यशसाम्
स.वि यशसि यशसोः यशःसु / यशस्सु

in fame, in glory
अव्ययम् and
अभिरुचिः अभिरुचि / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
अभि + रुच् + क्तिन् = अभिरुचि / स्त्री
strong desire
व्यसनं व्यसन / नपुं / प्र.वि / ए.व

पदविवरणम् :-
वि + अस् + ल्युट् = व्यसन / नपुं
devotion, strong attachment
श्रुतौ श्रुति / स्त्री / स.वि / ए.व

पदविवरणम् :-
श्रु + क्तिन् = श्रुति / स्त्री
in Vedas, in learning
प्रकृतिसिद्धम् प्रकृतिसिद्ध / नपुं / प्र.वि / ए.व

पदविवरणम् :-
प्र + कृ + क्तिन् = प्रकृति / स्त्री
सिध् + क्त = सिद्ध / पुं & नपुं

समासविवरणम् :-
[तृतीयतत्पुरुषसमासः]
प्रकृत्या सिद्धम् = प्रकृतिसिद्धम् / नपुं
natural characteristic
इदम् इदम् / नपुं / प्र.वि / ए.व this
हि अव्ययम् certainly
महात्मनाम् महात्मन् / पुं / ष.वि / ब.व

पदविवरणम् :-
महत् + आत्मन् = महात्मन् / पुं

महात्मन् / पुं ए.व द्वि.व ब.व
प्र.वि महात्मा महात्मानौ महात्मानः
सं.प्र.वि महात्मन् महात्मानौ महात्मानः
द्वि.वि महात्मानम् महात्मानौ महात्मनः
तृ.वि महात्मना महात्मभ्याम् महात्मभिः
च.वि महात्मने महात्मभ्याम् महात्मभ्यः
प.वि महात्मनः महात्मभ्याम् महात्मभ्यः
ष.वि महात्मनः महात्मनोः महात्मनाम्
स.वि महात्मनि महात्मनोः महात्मसु

of the high-minded

बहुव्रीहिसमासे कर्मधारयसमासे च लिङ्गत्रये अपि महत्-शब्दस्य आत्वम् भवति ।
  • महत् भारतम् = महाभारतम्
  • महत् काव्यम् = महाकाव्यम्
  • महान् कविः = महाकविः
  • महान्तः जनाः = महाजनाः
  • महती देवी = महादेवी
  • महती सेवा = महासेवा

More info

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
अथ महात्मनाम् इदं प्रकृतिसिद्धं हि (आसीत्) :-
  • विपदि धैर्यं ।
  • अभ्युदये क्षमा ।
  • सदसि वाक्पटुता ।
  • युधि विक्रमः ।
  • यशसि अभिरुचिः ।
  • श्रुतौ व्यसनं च ।
Thus, this is natural characteristic of the high-minded :-
  • Firmness in adversity
  • Forbearance in prosperity
  • Eloquence in an assembly
  • Bravery in battle
  • Desire in glory / fame
  • Devotion in Vedas

Comments