परिचयः - सुभाषितम् #21


वनेऽपि सिंहा मृगमांसभक्षिणो
बुभुक्षिता नैव तृणं चरन्ति ।
एवं कुलीना व्यसनाभिभूता
न नीचकर्माणि समाचरन्ति ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
वने वन / नपुं / स.वि / ए.व

सन्धिविवरणम् :-
वने + अपि
= वन् + ए + (अ ⇒ ऽ) + पि [पूर्वरूपसन्धिः ६.१.१०९]
= वनेऽपि
in the wild
अपि अव्ययम् as well
सिंहाः सिंह / पुं / प्र.वि / ब.व

सन्धिविवरणम् :-
सिंहाः + मृगमांसभक्षिणः
= सिंह् + आ + (: ⇒ x) + मृगमांसभक्षिणः [विसर्गलोपसन्धिः]
= सिंहा मृगमांसभक्षिणः
the lions
मृगमांसभक्षिणः मृगमांसभक्षिन् / पुं / प्र.वि / ब.व

पदविवरणम् :-
मृग / पुं
मांस / नपुं
भक्ष् + इनि = भक्षिन् / पुं

सन्धिविवरणम् :-
मृगमांसभक्षिणः + बुभुक्षिताः
= मृगमांसभक्षिण् + अ + (: ⇒ उ) + बुभुक्षिताः [विसर्ग-उकारादेशसन्धिः]
= मृगमांसभक्षिण् + (अ + उ ⇒ ओ) + बुभुक्षिताः [गुणसन्धिः ६.१.८७]
= मृगमांसभक्षिणो बुभुक्षिताः

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
मृगस्य मांसः = मृगमांस / नपुं

[षष्ठीतत्पुरुषसमासः]
मृगमांसस्य भक्षी = मृगमांसभक्षि / पुं
those that eats the flesh of animals
बुभुक्षिताः बुभुक्षिताः / पुं / प्र.वि / ब.व

पदविवरणम् :-
भुज् + सन् + भावे अ = बुभुक्षा / स्त्री
बुभुक्षा + इतच् = बुभुक्षित / पुं & नपुं

सन्धिविवरणम् :-
बुभुक्षिताः + न
= बुभुक्षित् + आ + (: ⇒ x) + न [विसर्गलोपसन्धिः]
= बुभुक्षिता न
desire to eat (hunger)
अव्ययम्

सन्धिविवरणम् :-
न + एव
= न् + (अ + ए ⇒ ऐ) + व [वृद्धिसन्धिः ६.१.८८]
= नैव
never
एव अव्ययम् too
तृणम् तृण / नपुं / द्वि.वि / ए.व

सन्धिविवरणम् :-
तृणम् + चरन्ति
= तृण + (म् ⇒ ं) + चरन्ति [अनुस्वारसन्धिः ८.३.२३]
तृणं चरन्ति
grass
चरन्ति चर् + कर्तरि लँट् / प्र.पु / ब.व graze / eat
एवम् अव्ययम्

सन्धिविवरणम् :-
एवम् + कुलीनाः
= एव + (म् ⇒ ं) + कुलीनाः [अनुस्वारसन्धिः ८.३.२३]
एवं कुलीनाः
in this manner
कुलीनाः कुलीन / पुं / प्र.वि / ब.व

पदविवरणम् :-
कुल + ख = कुल् + ख् (ईन्) + अ = कुलीन / पुं & नपुं

सन्धिविवरणम् :-
कुलीनाः + व्यसनाभिभूताः
= कुलीन् + आ + (: ⇒ x) + व्यसनाभिभूताः [विसर्गलोपसन्धिः]
= कुलीना व्यसनाभिभूताः
people of noble birth (and intentions)
व्यसनाभिभूताः व्यसन + अभिभूत / पुं / प्र.वि / ब.व

पदविवरणम् :-
वि + अस् + ल्युट् = व्यसन / नपुं
अभि + भू + क्त = अभिभूत / पुं & नपुं
अभिभूत + टाप् = अभिभूता / स्त्री

सन्धिविवरणम् :-
व्यसन + अभिभूत
= व्यसन् + (अ + अ ⇒ आ) + भिभूत [सवर्णदीर्घसन्धिः ६.१.१०१]
= व्यसनाभिभूत

व्यसनाभिभूताः + न
= व्यसनाभिभूत् + आ + (: ⇒ x) + न [विसर्गलोपसन्धिः]
= व्यसनाभिभूता न

समासविवरणम् :-
[पञ्चमीतत्पुरुषसमासः]
व्यसनात् अभिभूतः = व्यसनाभिभूत / पुं & नपुं
humiliated by adverse situations
अव्ययम् never
नीचकर्माणि नीच + कर्मन् / नपुं / प्र / द्वि.वि / ब.व lowly tasks (that stray away from the path of morality)
समाचरन्ति सम् + आङ् + चर् + कर्तरि लँट् / प्र.पु / ब.व perform

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
वने अपि बुभुक्षिताः मृगमांसभक्षिणः सिंहाः एव तृणं न चरन्ति । In the wild as well, the hungry meat-eating lions too, never graze / eat the grass.
एवं व्यसनाभिभूताः कुलीनाः नीचकर्माणि न समाचरन्ति । In the same manner, people of noble birth (and intentions), who are humiliated by adverse situations, never perform lowly tasks (that stray away from the path of morality).

Comments