शिक्षा - सुभाषितम् #07


यः प्रीणयेत्सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव हितमिच्छति तत्कलत्रम् ।
तन्मित्रमापदि सुखे च समक्रियं यत्
एतत्त्रयं जगति पुण्यकृतो लभन्ते ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
यः यद् / पुं / प्र.वि / ए.व who
प्रीणयेत् प्री + विधिलिङ्ग / प्र.पु / ए.व pleases, gladdens
सुचरितैः सु + चरित / नपुं / तृ.वि / ब.व

पदविवरणम् :-
सु + चरित = सुचरित / नपुं
by good deeds
पितरम् पितृ / पुं / द्वि.वि / ए.व

पितृ / पुं ए.व द्वि.व ब.व
प्र.वि पिता पितरौ पितरः
सं.प्र.वि पितः पितरौ पितरः
द्वि.वि पितरम् पितरौ पितॄन्
तृ.वि पित्रा पितृभ्याम् पितृभिः
च.वि पित्रे पितृभ्याम् पितृभ्यः
प.वि पितुः पितृभ्याम् पितृभ्यः
ष.वि पितुः पित्रोः पितॄणाम्
स.वि पितरि पित्रोः पितृषु

father
सः तद् / पुं / प्र.वि / ए.व he is
पुत्रः पुत्र / पुं / प्र.वि / ए.व son
यत् यद् / नपुं / प्र.वि / ए.व who
भर्तुः भर्तृ / पुं / ष.वि / ए.व

भतृ / पुं ए.व द्वि.व ब.व
प्र.वि भर्ता भर्तारौ भर्तारः
सं.प्र.वि भर्तः भर्तारौ भर्तारः
द्वि.वि भर्तारम् भर्तारौ भर्तॄन्
तृ.वि भर्त्रा भर्तृभ्याम् भर्तृभिः
च.वि भर्त्रे भर्तृभ्याम् भर्तृभ्यः
प.वि भर्तुः भर्तृभ्याम् भर्तृभ्यः
ष.वि भर्तुः भर्त्रोः भर्तॄणाम्
स.वि भर्तरि भर्त्रोः भर्तृषु

husband's
एव अव्ययम् only
हितम् हित / पुं / द्वि.वि / ए.व

पदविवरणम् :-
हि [हि गतौ वृद्धौ च] + क्त = हित / पुं & नपुं
हित + टाप् = हिता / स्त्री

हितः - हितौ - हिताः ( हित / पुं )
हिता - हिते - हिताः ( हित / स्त्री )
हितम् - हिते - हितानि ( हित / नपुं )
welfare, well-being
इच्छति इष् + लट् / प्र.पु / ए.व wish
तत् तद् / नपुं / प्र.वि / ए.व that is
कलत्रम् कलत्र / नपुं / प्र.वि / ए.व wife
तत् तद् / नपुं / प्र.वि / ए.व that is
मित्रम् मित्र / नपुं / प्र.वि / ए.व friend
आपदि आपद् / स्त्री / स.वि / ए.व

पदविवरणम् :-
आङ् + पद् + क्विप् = आपद् / स्त्री

आपद् / स्त्री ए.व द्वि.व ब.व
प्र.वि आपत् / आपद् आपदौ आपदः
सं.प्र.वि आपत् / आपद् आपदौ आपदः
द्वि.वि आपदम् आपदौ आपदः
तृ.वि आपदा आपद्भ्याम् आपद्भिः
च.वि आपदे आपद्भ्याम् आपद्भ्यः
प.वि आपदः आपद्भ्याम् आपद्भ्यः
ष.वि आपदः आपदोः आपदाम्
स.वि आपदि आपदोः आपत्सु

in (times of misfortune) adversity
सुखे सुख् / नपुं / स.वि / ए.व in good times
अव्ययम् and
समक्रियम् समक्रिय / पुं / द्वि.वि / ए.व

पदविवरणम् :-
सम + क्रिय = समक्रिय / पुं

समासविवरणम् :-
[बहुव्रीहिसमासः]
समा क्रिया यस्य सः समक्रियः ।
conducts in the same manner
यत् यद् / नपुं / द्वि.वि / ए.व who
एतत् एतद् / नपुं / द्वि.वि / ए.व this
त्रयम् त्रि + तयप् = त्रय / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
त्रि + तयप् [तद्धित] = त्रय / नपुं

समासविवरणम् :-
[बहुव्रीहिसमासः]
त्रयः अवयवाः अस्य तत् त्रितयम् ।
group of three
जगति जगत् / नपुं / स.वि / ए.व in the world
पुण्यकृतः पुण्य + कृत् = पुण्यकृत् / पुं / प्र.वि / ब.व

समासविवरणम् :-
पुण्य + कृत् = पुण्यकृत् / पुं
पुण्यानि कृतानि यैः ते पुण्यकृतः ।

कृत् / पुं ए.व द्वि.व ब.व
प्र.वि कृत् / कृद् कृतौ कृतः
सं.प्र.वि कृत् / कृद् कृतौ कृतः
द्वि.वि कृतम् कृतौ कृतः
तृ.वि कृता कृद्भ्याम् कृद्भिः
च.वि कृते कृद्भ्याम् कृद्भ्यः
प.वि कृतः कृद्भ्याम् कृद्भ्यः
ष.वि कृतः कृतोः कृताम्
स.वि कृति कृतोः कृत्सु

those who have done religious / moral merits
लभन्ते लभ् + लट् / प्र.पु / ब.व obtains

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
यः सुचरितैः पितरं प्रीणयेत्
सः पुत्रः (भवति) ।
One who gladdens his father by his virtuous deeds, is the true son.
यत् भर्तुः एव हितम् इच्छति
तत् कलत्रम् (भवति) ।
One who wishes the well-being of her husband, is wife in the true sense of the term 'wife'.
यत् आपदि सुखे च समक्रियम् (अस्ति)
तत् मित्रम् (भवति) ।
One who conducts himself in the same manner in both good as well as bad times, is a true friend.
जगति एतत् त्रयं
पुण्यकृतः (एव) लभन्ते ।
In this world, these three, viz., a true son, a true wife and a true friend, only the virtuous people who have done religious / moral merits obtain.

Comments

Post a Comment