शिक्षा - सुभाषितम् #08


प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।
अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
प्रदानम् प्रदान / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
प्र + दा + ल्युट् = प्रदान / नपुं
the act of giving
प्रच्छन्नम् प्रच्छन्न / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
प्र + छद् + क्त = प्रच्छन्न / नपुं
secretly
गृहम् गृह / नपुं / द्वि.वि / ए.व to home
उपगतेः उपगति / स्त्री / ष.वि / ए.व

पदविवरणम् :-
उप + गम् + क्तिन् = उपगति / स्त्री
for one who has arrived
सम्भ्रमविधिः सम्भ्रमविधि / पुं / प्र.वि / ए.व

पदविवरणम् :-
सम् + भ्रम + घञ् = सम्भ्रम / पुं
वि + धा + कि = विधि / पुं

समासविवरणम् :-
[तृतीयातत्पुरुषसमासः ?]
सम्भ्रमेण विधि = सम्भ्रमविधि
follow the rules with respect, reverence, eagerness, zeal
प्रियम् प्रिय / नपुं / द्वि.वि / ए.व kind
कृत्वा कृ + क्त्वा = कृत्वा / अव्ययम् having been
मौनम् मौन / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
मुनि + मुनिर्भवे अण् = मौन / नपुं
silent
सदसि सदस् / नपुं / स.वि / ए.व in public
कथनम् कथनम् / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
कथ + ल्युट् = कथन / नपुं
the act of talking
अव्ययम् and
अपि अव्ययम् also / whereas
उपकृतेः उपकृति / स्त्री / ष.वि / ए.व

पदविवरणम् :-
उप + कृ + क्तिन् = उपकृति / स्त्री
of those who rendered favours / help
अनुत्सेकः अनुत्सेक / पुं / प्र.वि / ए.व

पदविवरणम् :-
उत् + सिच् + घञ् = उत्सेक / पुं

समासविवरणम् :-
[नञ्षष्ठीतत्पुरुषसमासः ?]
न उत्सेक = अनुत्सेक
without pride / haughtiness
लक्ष्म्याम् लक्ष्मी / स्त्री / स.वि / ए.व in prosperity
निरभिभवसाराः निरभिभवसारा / स्त्री / द्वि.वि / ब.व

पदविवरणम् :-
निर् + अभि + भू + भावे अप् = निरभिभव / पुं

समासविवरणम् :-
[तृतीयातत्पुरुषसमासः ?]
निरभिभवेन सारा = निरभिभवसारा
substance without disgrace / humiliation

निरभिभव = without disgrace / humiliation
अभिभव = disgrace / humiliation
[here अभि implying inferiority]
भव = being
परकथाः परकथा / स्त्री / द्वि.वि / ब.व

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
परस्य कथा = परकथा
speak of others
सताम् सत् / पुं / ष.वि / ब.व of good people
केन तद् / पुं / तृ.वि / ए.व by who
उद्दिष्टम् उद्दिष्ट / नपुं / प्र.वि / ए.व

पदविवरणम् :-
उत् + दिश् + क्त = उद्दिष्ट / नपुं
mentioned / prescribed
विषमम् विषम / नपुं / प्र.वि / ए.व

पदविवरणम् :-
वि + सम् = विषम / नपुं
difficult
असिधाराव्रतम् असिधाराव्रत / नपुं / प्र.वि / ए.व

पदविवरणम् :-
असि / पुं = sword
धारा / स्त्री = edge
व्रत / पुं & नपुं = vow

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
असेः धारा = असिधारा / स्त्री

[बहुव्रीहिसमासः]
असिधारा व्रता = असिधाराव्रता / स्त्री
असिधाराव्रत / पुं & नपुं
vow that is as sharp as an edge of the sword
इदम् इदम् / नपुं / प्र.वि / ए.व this

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
(सः) प्रच्छन्नं
प्रदानम् (अकरोत्) ।
He donates secretly.
[कर्मणि प्रयोगः]
(तेन) गृहम् उपगतेः
सम्भ्रमविधिः (अचर्यत) ।

[कर्तरि प्रयोगः]
(सः) गृहम् उपगतेः
सम्भ्रमविधिम् अचरत् ।
He follows the rules of hospitality, with respect, reverence, eagerness and zeal for those who arrive at his home.
(सः) प्रियं कृत्वा
मौनं (आसीत्) ।
He, having been kind, maintains silence.
सदसि अपि (सः)
उपकृतेः कथनम्
(अकरोत्) च ।
And, whereas, in public, he talks of those who rendered favours / help.
लक्ष्म्याम् (सः)
अनुत्सेकः (आसीत्) ।
He does not take pride in prosperity.
(सः) निरभिभवसाराः
परकथाः (अकरोत्) ।
Of others, he talks substance without disgrace / humiliation.
असिधाराव्रतम् इदम् विषमम्
सताम् केन
उद्दिष्टम् (अकरोत्)?
Who prescribed this difficult vow that is as sharp as an edge of the sword, to the pious people?

Comments