शिक्षा - सुभाषितम् #05


शास्त्राण्यधीत्यापि भवन्ति मूर्खाः
यस्तु क्रियावान् पुरुषः स विद्वान् ।
सुचिन्तितं चौषधमातुराणां
न नाममात्रेण करोत्यरोगम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
शास्त्राणि शास्त्र / नपुं / प्र.वि / ब.व Sacred treatises / various branches of science
अधीत्य + क्तवा = अधीत्य / अव्ययम् after having studied
अपि अव्ययम् also
भवन्ति भू + लट् / प्र.पु / ब.व there are
मूर्खाः मूर्ख / पुं / प्र.वि / ब.व fools
यः यद् / पुं / प्र.वि / ए.व one who
तु पादपूर्णारणार्थकम् on the other hand
क्रियावान् क्रियावत् / पुं / प्र.वि / ए.व

पदविवरणम् :-
क्रिया + वतुँप् = क्रियावत् / पुं
does
पुरुषः पुरुष / पुं / प्र.वि / ए.व the man
सः तद् / पुं / प्र.वि / ए.व he
विद्वान् विद्वस् / पुं / प्र.वि / ए.व

पदविवरणम् :-
विद् + शतृँ = विद्वत् / पुं
विद् + क्वसु = विद्वस् / पुं
is a learned person
सुचिन्तितम् सुचिन्तित / नपुं / प्र.वि / ए.व

पदविवरणम् :-
सु + चिन्तितम् = सुचिन्तितम्
चिन्त + क्त = चिन्तित / पुं & नपुं
good thought
अव्ययम् and
औषधम् औषध / नपुं / प्र.वि / ए.व medicine
आतुराणाम् आतुर / पुं / ष.वि / ब.व

पदविवरणम् :-
आङ् + तुर + क = आतुर / पुं
sick people's
अव्ययम् not
नाममात्रेण नाममात्र / पुं / तृ.वि / ए.व

पदविवरणम् :-
मा + त्रन् = मात्र / पुं & नपुं
नामन् + मा + त्रन् = नाममात्र / पुं & नपुं
नाममात्र + टाप् = नाममात्रा / स्त्री

नाममात्रः (पुं)
नाममात्रा / नाममात्री (स्त्री)
नाममात्रम् (नपुं)
by having / saying only the name
करोति कृ + लट् / प्र.पु / ए.व does
अरोगम् न रुज् + घञ् = अरोग / पुं / द्वि.वि / ए.व

पदविवरणम् :-
रुज् + घञ् = रोग / पुं

समासविवरणम् :-
[नञ्तत्पुरुषः]
न रोग = अरोग
cure

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
शास्त्राणि अधीत्य अपि मूर्खाः भवन्ति । Even after having studied sacred treatise / various branches of science, there are fools.
तु यः पुरुषः क्रियावान्, सः विद्वान् (अस्ति) । On the other hand, the one who puts it to practice, is a learned person.
सुचिन्तितम् औषधं नाममात्रेण आतुराणाम् अरोगं न करोति । Similarly, a good medicine, is not sick people's cure, by having / saying only the name.

Comments