शिक्षा - सुभाषितम् #03


दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
दानं दानम् / नपुं / प्र.वि / ए.व

पदविवरणम् :-
दा + ल्युट् = दानम् / नपुं
charity
भोगः भोग / पुं / प्र.वि / ए.व

पदविवरणम् :-
भुज् + भावे घञ् = भोग / पुं
enjoyment
नाशः नाश / पुं / प्र.वि / ए.व

पदविवरणम् :-
नश् + भावे घञ् = नाश / पुं
destruction
तिस्रः त्रि / स्त्री / प्र.वि / ए.व three
गतयः गति / स्त्री / प्र.वि / ब.व

पदविवरणम् :-
गम् + भावे क्तिन् = गति / स्त्री
fates
भवन्ति भू + लट् / प्र.पु / ब.व are
वित्तस्य वित्त / नपुं / ष.वि / ए.व money's
यः यद् / पुं / प्र.वि / ए.व one who
न ददाति न दा + लट् / प्र.पु / ए.व does not donate
न भुङ्क्ते न भुज् + लट् / प्र.पु / ए.व does not enjoy
तस्य तद् / पुं / ष.वि / ए.व that money's
तृतीया तृतीया / स्त्री / प्र.वि / ए.व the third one
गतिः गति / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
गम् + भावे क्तिन् = गति / स्त्री
fate
भवति भू + लट् / प्र.पु / ए.व is

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
दानं, भोगः, नाशः - (एतेषां) वित्तस्य तिस्रः गतयः भवन्ति । Money has three fates - it is either given away in charity, or used for enjoying and indulging in pleasures or it is destroyed.
यः (वित्तं) न ददाति (वा) न भुङ्क्ते, तस्य (पुरुषस्य वित्तस्य) गतिः तृतीया भवति । So, one who does not donate his wealth charitably or does not use it for gratifying oneself, that person's money attains the 3rd fate (is destined to be destroyed).

Comments

  1. Sir very good work. A small doubt Thasya here means I think it refers to the man who does not donate or enjoy - to him the destruction happens and not to the money. If you read tamil book it says destruction to the man. Please clarify

    ReplyDelete
    Replies
    1. Thank you very much महोदय !

      The सुभाषितम् talks about the 3 fates of money. If the money is not put to the first 2 uses (दानं च भोगः च), then that person's money attains the 3rd fate (नाशः). Therefore, in my humble opinion, तस्य refers to तस्य पुरुषस्य वित्तस्य, and not तस्य पुरुषस्य ।

      You may also refer to the link below for additional explanation please.

      https://archive.org/details/BhartrihariNitiAndVairagyaShataka/page/n109/mode/2up

      Delete
  2. Thank you sir for clarifying. I have no words to appreciate you for the good work you are doing. Hope you will do for Kovidha also.

    ReplyDelete
    Replies
    1. धन्यवादाः महोदय 🙏

      कर्ताहमिति न मन्ये, कारणमेव 👍

      Delete

Post a Comment