शिक्षा - सुभाषितम् #02


यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
यथा अव्ययम् just as
हि पादपूर्णारणार्थकम् certainly
एकेन एक / पुं / तृ.वि / ए.व with one
चक्रेण चक्र / पुं / तृ.वि / ए.व with wheel
रथस्य रथ / पुं / ष.वि / ए.व chariot's
गतिः गम् + भावे क्तिन् = गति / स्त्री / प्र.वि / ए.व movement
न भवेत् न भू + विधिलिङ् = न भवेत् / प्र.पु / ए.व does not exist
एवं अव्ययम् in the same manner
पुरुषकारेण by man's effort
विना अव्ययम् without
दैवं दैव / नपुं / प्र.वि / ए.व

पदविवरणम् :-
देव + अण् = दैव / नपुं
providence
न सिद्ध्यति सिध् + लट् = सिध्यति **सिद्ध्यति**? / प्र.पु / ए.व does not bring success

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
यथा एकेन चक्रेण रथस्य गतिः न हि भवेत्, एवं पुरुषकारेण विना दैवं न सिद्ध्यति । Just as a chariot cannot move with one wheel, in the same manner without man's effort providence does not bring success.

Comments