शिक्षा - सुभाषितम् #17


भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयम्
माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयम्
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
भोगे भोग / पुं / स.वि / ए.व

पदविवरणम् :-
भुज् + घञ् = भोग / पुं
in enjoyment
रोगभयम् रोगभय / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
रुज् + घञ् = रोग / पुं

समासविवरणम् :-
[ TBD ]
रोग + भय = रोगभय / नपुं
fear of disease
कुले कुल / नपुं / स.वि / ए.व in noble birth
च्युतिभयम् च्युतिभय / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
च्यु + भावे वा अपादाने क्तिन् = च्युति / स्त्री

समासविवरणम् :-
[ TBD ]
च्युति + भय = च्युतिभय / नपुं
fear of downfall
वित्ते वित्त / पुं / स.वि / ए.व

पदविवरणम् :-
विद् + लाभे क्त = वित्त / पुं
in wealth
नृपालात् नृपाल / पुं / पं.वि / ए.व

पदविवरणम् :-
पल् + घञ् = पाल / पुं

समासविवरणम् :-
[ TBD ]
नृ + पाल = नृपाल / पुं
due to the king (government)
भयम् भय / नपुं / द्वि.वि / ए.व fear
माने मान / पुं / स.वि / ए.व

पदविवरणम् :-
मन् + घञ् = मान / पुं
in self-respect
दैन्यभयम् दैन्यभय / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
दी + क्त = दीन / त्रि
दीन + ष्यञ् [तद्धित] = दैन्य / नपुं

समासविवरणम् :-
[ TBD ]
दैन्य + भय = दैन्यभय / नपुं
fear of misery / begging
बले बल / पुं / स.वि / ए.व in an army
रिपुभयम् रिपुभय / नपुं / द्वि.वि / ए.व

समासविवरणम् :-
[ TBD ]
रिपु + भय = रिपुभय / नपुं
fear of enemy
रूपे रूप / नपुं / स.वि / ए.व in beauty
जरायाः जरा / स्त्री / पं.वि / ए.व due to old age
भयम् भय / नपुं / द्वि.वि / ए.व fear
शास्त्रे शास्त्र / नपुं / स.वि / ए.व in learning
वादिभयम् वादिभय / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
वद् + णिनि = वादिन्

समासविवरणम् :-
[ TBD ]
वादिन् + भय = वादिभय / नपुं
fear of controversy
गुणे गुण / पुं / स.वि / ए.व in merit
खलभयम् खलभय / नपुं / स.वि / ए.व

समासविवरणम् :-
[ TBD ]
खल + भय = खलभय / नपुं
fear of the wicked
काये काय / पुं / स.वि / ए.व in body
कृतान्तात् कृतान्त / पुं / पं.वि / ए.व

पदविवरणम् :-
कृ + क्त = कृत

सन्धिविवरणम् :-
कृत + अन्त = कृतान्त (सवर्णदीर्घसन्धिः)
of death
भयम् भय / नपुं / द्वि.वि / ए.व fear
सर्वम् सर्व / पुं / द्वि.वि / ए.व every
वस्तुः वस्तु / पुं / प्र.वि / ए.व material object
भयान्वितम् भयान्वित / पुं / द्वि.वि / ए.व

पदविवरणम् :-
इ [इण् गतौ] + क्त = इत / त्रि
अनु + इत = अन्वित / त्रि

समासविवरणम् :-
[ TBD ]
भय + अन्वित = भयान्वित / पुं
is possessed with fear / danger
भुवि भू / स्त्री / स.वि / ए.व

भू / स्त्री ए.व द्वि.व ब.व
प्र.वि भूः भुवौ भुवः
सं.प्र.वि भूः भुवौ भुवः
द्वि.वि भुवम् भुवौ भुवः
तृ.वि भुवा भूभ्याम् भूभिः
च.वि भुवै / भुवे भूभ्याम् भूभ्यः
प.वि भुवाः / भुवः भूभ्याम् भूभ्यः
ष.वि भुवाः / भुवः भुवोः भूनाम् / भुवाम्
स.वि भुवाम् / भुवि भुवोः भूषु

in the world
नृणाम् नृ / पुं / ष.वि / ब.व

नृ / पुं ए.व द्वि.व ब.व
प्र.वि ना नरौ नरः
सं.प्र.वि नः नरौ नरः
द्वि.वि नरम् नरौ नॄन्
तृ.वि न्रा नृभ्याम् नृभिः
च.वि न्रे नृभ्याम् नृभ्यः
प.वि नुः नृभ्याम् नृभ्यः
ष.वि नुः न्रोः नॄणाम् / नृणाम्
स.वि नरि न्रोः नृषु

for the people (whether male or female)
वैराग्यम् वैराग्य / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
वि + रञ्ज + भावे करणे वा घञ् = विराग / पुं
विराग + भावे ष्यञ् = वैराग्य / नपुं
renunciation / ascetism
एव अव्ययम् alone
अभयम् अभय / नपुं / द्वि.वि / ए.व

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न भय = अभय / नपुं
secure / free of dangers

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
भोगे रोगभयम् (अस्ति) । In enjoyment, there is fear of disease.
कुले च्युतिभयम् (अस्ति) । In noble birth, there is fear of downfall.
वित्ते नृपालात् भयम् (अस्ति) । In wealth, there is fear of the king / government.
माने दैन्यभयम् (अस्ति) । In self-respect, there is fear of misery / begging.
बले रिपुभयम् (अस्ति) । In an army, there is fear of enemy.
रूपे जराया भयम् (अस्ति) । In beauty, there is fear of old age.
शास्त्रे वादिभयम् (अस्ति) । In learning, there is fear of controversy.
गुणे खलभयम् (अस्ति) । In merit, there is fear of the wicked.
काये कृतान्तात् भयम् (अस्ति) । In body, there is fear of death.
भुवि सर्वं वस्तु
भयान्वितं (अस्ति) ।
In the world, every material object is possessed with fear / danger.
नृणां वैराग्यम् एव
अभयम् (अस्ति) ।
For the people, renunciation / ascetism is alone secure / free from dangers.

Comments