कोविदः - सूक्तिः #09


उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
उद्धरेत् उत् + धृ + कर्तरि विधिलिँङ् / प्र.पु / ए.व

धातुविवरणम् :-
धृ [धृञ् धारणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to wear, to support, to possess, to hold)
should improve
आत्मना आत्मन् / पुं / तृ.वि / ए.व

आत्मन् / पुं ए.व द्वि.व ब.व
प्र.वि आत्मा आत्मानौ आत्मानः
सं.प्र.वि आत्मन् आत्मानौ आत्मानः
द्वि.वि आत्मानम् आत्मानौ आत्मनः
तृ.वि आत्मना आत्मभ्याम् आत्मभिः
च.वि आत्मने आत्मभ्याम् आत्मभ्यः
प.वि आत्मनः आत्मभ्याम् आत्मभ्यः
ष.वि आत्मनः आत्मनोः आत्मनाम्
स.वि आत्मनि आत्मनोः आत्मसु

by oneself
आत्मानम् आत्मन् / पुं / द्वि.वि / ए.व self
आत्मानम् आत्मन् / पुं / द्वि.वि / ए.व self
न अवसादयेत् अव + सद् + णिच् + कर्तरि विधिलिँङ् / प्र.पु / ए.व

धातुविवरणम् :-
सद् [षदॢँ विशरणगत्यवसादनेषु ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go, to lose power, to be tired, to dry up, to destroy, to wither,
to despond, to lose interest)
should not be degraded

Go Top
विषयः विवरणम्
अन्वयः आत्मना आत्मानम् उद्धरेत् । आत्मानम् न अवसादयेत् ।
तात्पर्यम् स्वस्य अभिवृद्ध्यर्थं स्वयमेव प्रयत्नं करणीयम् । स्वस्य हानिकराणि कर्माणि न कुर्यात् ।
Purport One must improve oneself by one's own effort, and one should not destroy oneself.

Comments