कोविदः - सूक्तिः #12


अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
अवश्यम् अवश्य / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
वश् [वशँ कान्तौ ; अदादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to wish, to long for, to desire)

पदविवरणम् :-
वश् + यत् = वश्य / नपुं
(= submissive, obedient, yielding to)

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न वश्य = अवश्य
(= necessary)
necessary
एव एव / अव्ययम् certainly
भोक्तव्यम् भोक्तव्य / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
भुज् [भुजँ पालनाभ्यवहारयोः ; रुधादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to protect, to preserve, to eat, to consume)

पदविवरणम् :-
भुज् + तव्यत् = भोक्तव्य / त्रि (-यः-या-यं)
(= must be enjoyed)
must be enjoyed
कृतम् कृत / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
कृ + क्त = कृत / त्रि (-तः-ता-तं)
(= done)
done
कर्म कर्मन् / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
कृ + मनिँन् = कर्मन् / नपुं
(= action)

कर्मन् / नपुं ए.व द्वि.व ब.व
प्र.वि कर्म कर्मणी कर्माणि
सं.प्र.वि कर्म / कर्मन् कर्मणी कर्माणि
द्वि.वि कर्म कर्मणी कर्माणि
तृ.वि कर्मणा कर्मभ्याम् कर्मभिः
च.वि कर्मणे कर्मभ्याम् कर्मभ्यः
प.वि कर्मणः कर्मभ्याम् कर्मभ्यः
ष.वि कर्मणः कर्मणोः कर्मणाम्
स.वि कर्मणि कर्मणोः कर्मसु

action
शुभाशुभम् शुभाशुभ / नपुं / द्वि.वि / ए.व

समासविवरणम् :-
[समाहारद्वन्द्वसमासः]
शुभं च अशुभं च अनयोः समाहारः = शुभाशुभम्
(= a consolidation of auspicious and inauspicious)
a consolidation of auspicious and inauspicious

Go Top
विशयः विवरणम्
अन्वयः (अस्माभिः) कृतं कर्म शुभाशुभम् अवश्यम् एव भोक्तव्यम् (अस्ति) ।
तात्पर्यम्
Purport The action performed, whether auspicious and inauspicious must, of necessity, be enjoyed.

Comments