कोविदः - सूक्तिः #07


यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः ।



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
यत् यत् / नपुं / द्वि.वि / ए.व

सन्धिविवरणम् :-
यत् + यत्
= य + (त् ⇒ द्) + यत् [जश्त्वसन्धिः ८.२.३९]
= यद्यत्

यद्यत् + आचरति
= यद्य + (त् ⇒ द्) + आचरति [जश्त्वसन्धिः ८.२.३९]
= यद्यदाचरति
what
यत् यत् / नपुं / द्वि.वि / ए.व what
आचरति आङ् + चर् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to go, to walk, to eat, to graze)
does
श्रेष्ठः श्रेष्ठ / पुं / प्र.वि / ए.व

पदविवरणम् :-
प्रशस्य + इष्ठन् = श्रेष्ठ / पुं
(= most excellent, best)
most excellent, best (person)
तत् तत् / नपुं / द्वि.वि / ए.व

सन्धिविवरणम् :-
तत् + तत्
= त + (त् ⇒ द्) + तत् [जश्त्वसन्धिः ८.२.३९]
= त + (द् ⇒ त्) + तत् [चर्त्वसन्धिः ८.४.५५]
= तत्तत्

तत्तत् + एव
= तत्त + (त् ⇒ द्) + एव [जश्त्वसन्धिः ८.२.३९]
= तत्तदेव

तत्तदेव + इतरः
= तत्तदेव् + (अ + इ ⇒ ए) + तरः [गुणसन्धिः ६.१.८७]
= तत्तदेवेतरः

तत्तदेवेतरः + जनः
= तत्तदेवेतर् + अ + (: ⇒ उ) + जनः [विसर्ग-उकारादेशसन्धिः]
= तत्तदेवेतर् + (अ + उ ⇒ ओ) + जनः [गुणसन्धिः ६.१.८७]
= तत्तदेवेतरो जनः
that
तत् तत् / नपुं / द्वि.वि / ए.व that
एव अव्ययम् alone
इतरः इतर / पुं / प्र.वि / ए.व other
जनः जन / पुं / प्र.वि / ए.व

धातुविवरणम् :-
जन् [जनीँ प्रादुर्भावे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be born, to become, to come to existence)

पदविवरणम् :-
जन् + अच् = जन / पुं
(= people)
people

Go Top
विषयः विवरणम्
अन्वयः श्रेष्ठः (जनः) यत् यत् आचरति, इतरः जनः तत् तत् एव (आचरति) ।
तात्पर्यम् उत्तमजनाः यथा करोति, तान् दृष्ट्वा तथा एव इतरे जनाः अनुकुर्वन्ति ।
Purport Whatever action a great man performs, that alone other people follow.

Comments