कोविदः - सूक्तिः #06


आपत्काले च सम्प्राप्ते यन्मित्रं मित्रमेव तत् ।



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
आपत्काले
सम्प्राप्ते
आपत्काल / पुं / स.वि / ए.व
सम्प्राप्त / पुं / स.वि / ए.व

धातुविवरणम् :-
पद् [पदँ गतौ ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to go, to attain)
आप् [आपॢँ व्याप्तौ ; स्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to obtain, to pervade, to occupy, to reach, to get)

पदविवरणम् :-
आङ् + पद् + क्विप् = आपद् / स्त्री
(= adversity, misfortune)
काल / पुं
(= time)
सम् + प्र + आप् + क्त = सम्प्राप्त / त्रि (-तः-ता-तं)
(= has arrived, has come)

समासविवरणम् :-
[विषेशण-पूर्वपद-कर्मधारयसमासः]
आपद् च असौ कालः च, तस्मिन् = आपत्काले
(= in the times of misfortune)
when the times of misfortune have come

सति सप्तमी प्रयोगः ।

More info on सति सप्तमी प्रयोगः can be found in:
च / अव्ययम् and
यत् यद् / नपुं / प्र.वि / ए.व which
मित्रम् मित्र / नपुं / प्र.वि / ए.व a friend
मित्रम् मित्र / नपुं / प्र.वि / ए.व a friend
एव एव / अव्ययम् alone
तत् तद् / नपुं / प्र.वि / ए.व that

Go Top
विषयः विवरणम्
अन्वयः आपत्काले सम्प्राप्ते यत् मित्रम्, तत् मित्रम् एव ।
तात्पर्यम् यः कष्टकाले साहाय्यं करोति, सः एव सुहृत् ।
Purport When the time of misfortune arrives, who is friend, he alone is a friend.

Comments