कोविदः - सूक्तिः #05


अलक्ष्मीराविशत्येनं शयानमलसं नरम् ।



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
अलक्ष्मीः अलक्ष्मी / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
लक्ष्मी / स्त्री
(= prosperity)

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न लक्ष्मीः = अलक्ष्मीः
(= lack of prosperity)
lack of prosperity
आविशति आङ् + विश् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
विश् [विशँ प्रवेशने ; तुदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to enter)
enters
एनम् एतद् / पुं / द्वि.वि / ए.व him
शयानम् शयान / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
शी [शीङ् स्वप्ने ; अदादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to sleep)

पदविवरणम् :-
शी + शानच् = शयान / त्रि (-नः-ना-नं)
(= sleeping)
sleeping
अलसम् अलस / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
लस् [लसँ शिल्पयोगे ; चुरादिः ; उभयपदी ; अकर्मकः ; सेट्]
(to be skilled, to be expert, to know art)

पदविवरणम् :-
लस् + अच् = लस / त्रि (-सः-सा-सं)
(= work, to be skillful)

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न लसः = अलसः
(= lazy, idle, indolent)
lazy, idle, indolent
नरम् नर / पुं / द्वि.वि / ए.व man (as object)

Go Top
विषयः विवरणम्
अन्वयः अलक्ष्मीः शयानम् अलसम् एनं नरम् आविशति ।
तात्पर्यम् सर्वदा स्वपन्तम् आलस्यवन्तं मनुष्यं दारिद्र्यस्य अधिदेवता अलक्ष्मीः प्रविशति ।
Purport Lack of prosperity enters a man, who is sleeping and is lazy.

Comments