कोविदः - सूक्तिः #04


यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् ।



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
यान्ति या + कर्तरि लँट् / प्र.पु / ब.व

धातुविवरणम् :-
या [या प्रापणे ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go, to pass)
goes, treads
न्यायप्रवृत्तस्य न्यायप्रवृत्त / पुं / ष.वि / ए.व

धातुविवरणम् :-
[इण् गतौ ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)
वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)

पदविवरणम् :-
नि + इ + भावकरणादौ घञ् = न्याय / पुं
(= honesty)
प्र + वृत् + क्त = प्रवृत्त / त्रि (-तः-ता-तं)
(= engaged in, undertaking)

समासविवरणम् :-
[सप्तमीतत्पुरुषसमासः]
न्याये प्रवृत्तः = न्यायप्रवृत्त
(= engaged in righteousness)
engaged in righteousness
तिर्यञ्चः तिर्यञ्च् / पुं / प्र.वि / ब.व

तिर्यञ्च् / पुं ए.व द्वि.व ब.व
प्र.वि तिर्यङ् तिर्यञ्चौ तिर्यञ्चः
सं.प्र.वि तिर्यङ् तिर्यञ्चौ तिर्यञ्चः
द्वि.वि तिर्यञ्चम् तिर्यञ्चौ तिर्यञ्चः
तृ.वि तिर्यञ्चा तिर्यङ्भ्याम् तिर्यङ्भिः
च.वि तिर्यञ्चे तिर्यङ्भ्याम् तिर्यङ्भ्यः
प.वि तिर्यञ्चः तिर्यङ्भ्याम् तिर्यङ्भ्यः
ष.वि तिर्यञ्चः तिर्यञ्चोः तिर्यञ्चाम्
स.वि तिर्यञ्चि तिर्यञ्चोः तिर्यङ्ख्षु / तिर्यङ्क्षु / तिर्यङ्षु

moving horizontally, opp. to man who walks erect, an animal (including birds and plants), those that are not humans.
अपि अपि / अव्ययम् also
सहायताम् सहायता / स्त्री / द्वि.वि / ए.व

धातुविवरणम् :-
अय् [अयँ गतौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to go)

पदविवरणम् :-
सह + अय + अच् = सहाय / पुं
(= companion, helper)
सहाय + तल् = सहायता / स्त्री
(= assistance, help)
assistance, help

Go Top
विषयः विवरणम्
अन्वयः (यः) न्यायप्रवृत्तस्य यान्ति, (तस्य) तिर्यञ्चः अपि सहायतां (करोति) ।
तात्पर्यम् धर्ममार्गे प्रवृत्तिः अस्ति चेत् , पशुपक्षिणः अपि साहाय्यं कुर्वन्ति ।
Purport For one who is engaged in righteousness, even animals provide assistance.

Comments