शिक्षा - सूक्तिः #03


भवितव्यानां द्वाराणि भवन्ति सर्वत्र ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
भवितव्यानाम् भवितव्य / नपुं / ष.वि / ब.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)

पदविवरणम् :-
भू + तव्यत् = भवितव्य / त्रि (-यः-या-यं)
(= should happen, must happen)
of what should happen
द्वाराणि द्वार / नपुं / प्र.वि / ब.व the doors
भवन्ति भू + कर्तरि लँट् / प्र.पु / ब.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)
exist
सर्वत्र सर्व ( "सर्वस्मिन्" शब्दात् स्वार्थे ) + त्रल् (5.3.10) = सर्वत्र / अव्ययम् everywhere

Go Top
विषयः विवरणम्
अन्वयः भवितव्यानां द्वाराणि सर्वत्र भवन्ति ।
Purport For those that should happen, doors exist everywhere.

Comments