शिक्षा - सूक्तिः #02


मनो हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तने ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
मनः मनस् / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
मन् [मनुँ अवबोधने ; तनादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to understand, to regard, to think, to believe, to assume)

पदविवरणम् :-
मन् + करणे असुन् = मनस् / नपुं (-नः)
(= mind)

मनस् / नपुं ए.व द्वि.व ब.व
प्र.वि मनः मनसी मनांसि
सं.प्र.वि मनः मनसी मनांसि
द्वि.वि मनः मनसी मनांसि
तृ.वि मनसा मनोभ्याम् मनोभिः
च.वि मनसे मनोभ्याम् मनोभ्यः
प.वि मनसः मनोभ्याम् मनोभ्यः
ष.वि मनसः मनसोः मनसाम्
स.वि मनसि मनसोः मनःसु / मनस्सु

mind
हि अव्ययम् indeed, certainly
हेतुः हेतु / पुं / प्र.वि / ए.व reason
सर्वेषाम् सर्व / नपुं / ष.वि / ब.व all
इन्द्रियाणाम् इन्द्रिय / नपुं / ष.वि / ब.व

14 sense organs are grouped under 3 classes as below
  • अ) कर्मेन्द्रियाणि (sense organs of action)
    • १) वाक् (speech)
    • २) पाणिः (hands)
    • ३) पादः (feet)
    • ४) पायुः (excretory organ)
    • ५) उपस्थः (genital organ)
  • आ) ज्ञानेन्द्रियाणि / बुद्धीन्द्रियाणि (sense organs of perception)
    • १) श्रोत्रे (ears)
    • २) त्वक् (skin)
    • ३) नेत्रे (eyes)
    • ४) जिह्वा (tongue)
    • ५) घ्राणं (nose)
  • इ) अन्तर्-इन्द्रियाणि (internal organs)
    • १) मनः (memory)
    • २) बुद्धिः (intellect)
    • ३) अहंकारः (ego)
    • ४) चित्तः (intelligence)
of the sense organs
प्रवर्तने प्रवर्तन / नपुं / स.वि / ए.व

धातुविवरणम् :-
वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)

पदविवरणम् :-
प्र + वृत् + ल्युट् = प्रवर्तन / नपुं (-नं)
(= inciting, stimulating)
in directing, inciting, stimulating

Go Top
विषयः विवरणम्
अन्वयः सर्वेषाम् इन्द्रियाणां प्रवर्तने मनः हि हेतुः (भवति) ।
Purport In directing all the sense organs, mind is indeed the reason.

Comments