शिक्षा - सूक्तिः #01


सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
सताम् सत् / पुं / ष.वि / ब.व

धातुविवरणम् :-
अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to be, to exist)

पदविवरणम् :-
अस् + शतृँ = सत् / त्रि (-न्-ती-त्)
(= good, venerable)

सत् / पुं ए.व द्वि.व ब.व
प्र.वि सन् सन्तौ सन्तः
सं.प्र.वि सन् सन्तौ सन्तः
द्वि.वि सन्तम् सन्तौ सतः
तृ.वि सता सद्भ्याम् सद्भिः
च.वि सते सद्भ्याम् सद्भ्यः
प.वि सतः सद्भ्याम् सद्भ्यः
ष.वि सतः सतोः सताम्
स.वि सति सतोः सत्सु

सत् / नपुं ए.व द्वि.व ब.व
प्र.वि सत् / सद् सती सन्ति
सं.प्र.वि सत् / सद् सती सन्ति
द्वि.वि सत् / सद् सती सन्ति
तृ.वि सता सद्भ्याम् सद्भिः
च.वि सते सद्भ्याम् सद्भ्यः
प.वि सतः सद्भ्याम् सद्भ्यः
ष.वि सतः सतोः सताम्
स.वि सति सतोः सत्सु

of the learned, of the venerable
हि हि / अव्ययम् indeed, certainly
सन्देहपदेषु सन्देहपद / पुं / स.वि / ब.व
(सन्देहः च असौ पदः च इति सन्देहपदः । तस्मिन् इति सन्देहपदेषु ।)

धातुविवरणम् :-
दिह् [दिहँ उपचये ; अदादिः ; उभयपदी ; अकर्मकः ; अनिट्]
(to grow, to collect, to dishonor)

पद् [पदँ गतौ ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to go, to attain)

पदविवरणम् :-
सम् + दिह् + घञ् = सन्देह / पुं (-हः)
(= doubt, uncertainity)

पद् + अच् = पद / नपुं (-दं)
(= word, subject, topic)

समासविवरणम् :-
[विशेषण-पूर्वपद-कर्मधारय-समासः]
सन्देहः च असौ पदः च इति सन्देहपदः ।
(= doubtful subject)
in doubtful subjects
वस्तुषु वस्तु / नपुं / स.वि / ब.व in matters, in topics
प्रमाणम् प्रमाण / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
मा [मा माने ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to measure, to weigh, to limit, to compare in size)

पदविवरणम् :-
प्र + मा + ल्युट् = प्रमाण / नपुं (-णं)
(= authority, testimony)
authoritative guide, that by which all is measured
अन्तःकरणप्रवृत्तयः अन्तःकरणप्रवृत्ति / स्त्री / प्र.वि / ब.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)

पदविवरणम् :-
अन्तः / अव्ययम्
(= in, inside)

कृ + अप् = कर / त्रि (-रः-रा/री-रं)
(= who or what does, makes or causes)

प्र + वृत् + क्तिन् = प्रवृत्ति / स्त्री (-तिः)
(= conduct)

समासविवरणम् :-
[विशेषण-पूर्वपद-कर्मधारय-समासः]
अन्तर्मध्यवर्त्ति करणं ज्ञानसाधनं इति अन्तःकरणम् ।
(= conscience)

[तृतीया-तत्-पुरुष-समासः]
अन्तःकरणेन प्रवृत्तिः इति अन्तःकरणप्रवृत्तिः ।
(= conduct by the conscience)
conduct by the conscience

Go Top
विषयः विवरणम्
अन्वयः सन्देहपदेषु वस्तुषु सताम् अन्तःकरणप्रवृत्तयः हि प्रमाणम् (अस्ति) ।
Purport In matters that are subjects of doubt, the conduct (tendencies, inclinations, promptings) by the conscience of the good men are certainly an authoritative guide (to the truth).

Comments

Post a Comment