शिक्षा - सूक्तिः #11


सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
सत्यार्जवे सत्यार्जव / नपुं / प्र.वि / द्वि.व

धातुविवरणम् :-
अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to be, to exist)

ऋज् [ऋजँ गतिस्थानार्जनोपार्जनेषु ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to go, to stand, to stand still, to gain, to live, to be healthy, to earn, to obtain, to acquire)

पदविवरणम् :-
अस् + शतृँ = सत् / त्रि (-न्-ती-त्)
(= being)

सत् + यत् = सत्य / नपुं (-यं)
(= truth)

ऋज् + अण् = आर्जव / नपुं (-वं)
(= straightness)

समासविवरणम् :-
[इतरेतर-द्वन्द्व-समासः]
सत्यं च आर्जवं च इति सत्यार्जवे ।
(= truth and straight-forwardness)
truth and straight-forwardness
धर्मम् धर्म / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
धृ [धृञ् धारणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to wear, to support, to possess, to hold)

पदविवरणम् :-
धृ + मन् (उणादिः 1.137) = धर्म / पुं & नपुं (-मः-मं)
( ध्रियते लोकोऽनेन, धरति लोकं वा इति धर्मः । )
(= virtue, moral and religious merit)
(object) virtue, moral and religious merit
आहुः ब्रू + कर्तरि लँट् / प्र.पु / ब.व

धातुविवरणम् :-
ब्रू [ब्रूञ् व्यक्तायां वाचि ; अदादिः ; उभयपदी ; द्विकर्मकः ; सेट्]
(to speak, to tell, to explain)
speaks
परम् परम् / अव्ययम् greatest
धर्मविदः धर्मविद् / पुं / प्र.वि / ब.व

धातुविवरणम् :-
धृ [धृञ् धारणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to wear, to support, to possess, to hold)

विद् [विदँ ज्ञाने ; अदादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to understand, to learn, to know, to realize, to experience, to be sad, to meditate, to think)

पदविवरणम् :-
धृ + मन् (उणादिः 1.137) = धर्म / पुं & नपुं (-मः-मं)
( ध्रियते लोकोऽनेन, धरति लोकं वा इति धर्मः । )
(= virtue, moral and religious merit)

विद् + क्विप् = विद् / पुं
(= who knows)

समासविवरणम् :-
[उपपद-समासः]
धर्मान् वेत्ति यः सः इति धर्मविद् ।
(= he, who knows the religious merits)

विद् / पुं ए.व द्वि.व ब.व
प्र.वि वित् / विद् विदौ विदः
सं.प्र.वि वित् / विद् विदौ विदः
द्वि.वि विदम् विदौ विदः
तृ.वि विदा विद्भ्याम् विद्भिः
च.वि विदे विद्भ्याम् विद्भ्यः
प.वि विदः विद्भ्याम् विद्भ्यः
ष.वि विदः विदोः विदाम्
स.वि विदि विदोः वित्सु

he, who knows the religious merits
जनाः जन / पुं / प्र.वि / ब.व

धातुविवरणम् :-
जन् [जनीँ प्रादुर्भावे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be born, to become, to come to existence)

पदविवरणम् :-
जन् + अच् = जन / पुं (-नः)
(= people)
people

Go Top
विषयः विवरणम्
अन्वयः धर्मविदः जनाः आहुः (इति) -- सत्यार्जवे परं धर्मं (स्तः) ।
Purport The people who know the religious merits say thus → "Truth and straight-forwardness are the greatest virtues".

Comments