शिक्षा - सूक्तिः #12


स्वे स्वे कर्मण्याभिरतः संसिद्धिं लभते नरः ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
स्वे स्व / पुं / स.वि / ए.व

स्व / पुं ए.व द्वि.व ब.व
प्र.वि स्वः स्वौ स्वाः
सं.प्र.वि स्व स्वौ स्वाः
द्वि.वि स्वम् स्वौ स्वान्
तृ.वि स्वेन स्वाभ्याम् स्वैः
च.वि स्वाय स्वाभ्याम् स्वेभ्यः
प.वि स्वात् / स्वाद् स्वाभ्याम् स्वेभ्यः
ष.वि स्वस्य स्वयोः स्वानाम्
स.वि स्वे स्वयोः स्वेषु

in one's own
कर्मणि कर्मन् / नपुं / स.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
कृ + कर्मणि मनिँन् = कर्मन् / नपुं (-र्म)
(= action)

कर्मन् / नपुं ए.व द्वि.व ब.व
प्र.वि कर्म कर्मणी कर्माणि
सं.प्र.वि कर्म / कर्मन् कर्मणी कर्माणि
द्वि.वि कर्म कर्मणी कर्माणि
तृ.वि कर्मणा कर्मभ्याम् कर्मभिः
च.वि कर्मणे कर्मभ्याम् कर्मभ्यः
प.वि कर्मणः कर्मभ्याम् कर्मभ्यः
ष.वि कर्मणः कर्मणोः कर्मणाम्
स.वि कर्मणि कर्मणोः कर्मसु

in action
अभिरतः अभिरत / पुं / प्र.वि / ए.व

धातुविवरणम् :-
रम् [रमँ क्रीडायाम् ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to enjoy, to rejoice, to play)

पदविवरणम् :-
अभि + रम् + क्त = अभिरत / त्रि (-तः-ता-तं)
(= engaged in, devoted or attached or attentive to)
(devotedly) engaged
संसिद्धिम् संसिद्धि / स्त्री / द्वि.वि / ए.व

धातुविवरणम् :-
सिध् [षिधुँ संराद्धौ ; दिवादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to be thoroughly prepared, to be accomplished, to be achieved, to be ready)

पदविवरणम् :-
सम् + सिध् + क्तिन् = संसिद्धि / स्त्री (-द्धिः)
(= perfection, beatitude)
perfection, beatitude
लभते लभ् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
लभ् [डुलभँष् प्राप्तौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to get, to obtain, to take, to have, to find)
obtains
नरः नर / पुं / प्र.वि / ए.व a man

Go Top
विषयः विवरणम्
अन्वयः स्वे स्वे कर्मणि अभिरतः नरः संसिद्धिं लभते ।
Purport A man, (devotedly) engaged in one's own work, obtains perfection.

Comments