परिचयः - सूक्तिः #12


योग्यत्वाद् यः समुत्कर्षो निरपायः स सर्वथा ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
योग्यत्वात् योग्यत्व / पुं / प.वि / ए.व

धातुविवरणम् :-
युज् [युजिँर् योगे ; रुधादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to bind, to restrain, to join, to unite, to apply, to combine)

पदविवरणम् :-
युज् + ण्यत् = योग्य / त्रि (-यः-या-यं)
(= fit, proper, suitable)

योग्य + त्व = योग्यत्व / नपुं (-त्वं)
(= fitness, suitableness, propriety)
due to propriety
यः यद् / पुं / प्र.वि / द्वि.व one who
समुत्कर्षः समुत्कर्ष / पुं / प्र.वि / ए.व

धातुविवरणम् :-
कृष् [कृषँ विलेखने ; भ्वादिः ; परस्मैपदी ; द्विकर्मकः ; अनिट्]
(to farm, to plow, to cultivate)

पदविवरणम् :-
सम् + उत् + कृष् + घञ् = समुत्कर्ष / पुं (-षः)
(= self-elevation, prominence, superiority)
self-elevation
निरपायः निरपाय / पुं / प्र.वि / ए.व

धातुविवरणम् :-
[इण् गतौ ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)

पदविवरणम् :-
निर् + अप + इ + अच् = निरपाय / त्रि (-यः-या-यं)
(= free from harm, evil, calamity, misfortune, destruction)
free from harm, evil, calamity
सः तद् / पुं / प्र.वि / ए.व

सन्धिविवरणम् :-
सः + सर्वथा
= स + (ः ⇝ x) + सर्वथा (विसर्ग-लोप-सन्धिः)
= स + सर्वथा
he
सर्वथा सर्वथा / अव्ययम् always, assuredly, certainly, by all means

Go Top
विषयः विवरणम्
अन्वयः यः योग्यत्वाद् समुत्कर्षः, सः सर्वथा निरपायः (अस्ति) ।
Purport One who self-elevates due to propriety, is always free from calamity.

Comments