परिचयः - सूक्तिः #11


आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
आपदि आपद् / पुं / स.वि / ए.व

धातुविवरणम् :-
पद् [पदँ गतौ ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to go, to attain)

पदविवरणम् :-
आङ् + पद् + क्विप् = आपद् / स्त्री
(= adversity, misfortune, calamity)

आपद् / स्त्री ए.व द्वि.व ब.व
प्र.वि आपत् / आपद् आपदौ आपदः
सं.प्र.वि आपत् / आपद् आपदौ आपदः
द्वि.वि आपदम् आपदौ आपदः
तृ.वि आपदा आपद्भ्याम् आपद्भिः
च.वि आपदे आपद्भ्याम् आपद्भ्यः
प.वि आपदः आपद्भ्याम् आपद्भ्यः
ष.वि आपदः आपदोः आपदाम्
स.वि आपदि आपदोः आपत्सु

in adversity
स्फुरति स्फुर् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
स्फुर् [स्फुरँ सञ्चलने ; तुदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to throb, to pulse, to move, to palpitate)
flashes
प्रज्ञा प्रज्ञा / स्त्री / प्र.वि / ए.व

धातुविवरणम् :-
ज्ञा [ज्ञा अवबोधने ; क्र्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to know, to realize, to understand)

पदविवरणम् :-
प्र + ज्ञा + क = प्रज्ञ / त्रि (-ज्ञः-ज्ञा-ज्ञं)
(= transcendental wisdom)
transcendental wisdom
यस्य यद् / पुं / ष.वि / ए.व whosoever's
धीरः धीर / पुं / प्र.वि / ए.व
( धियं राति ददाति गृह्णातीति वा । )

धातुविवरणम् :-
ध्यै [ध्यै चिन्तायाम् ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to think, to meditate, to recollect, to concentrate upon)

पदविवरणम् :-
ध्यै + भावे क्विप् संप्रसारणञ्च = धी / स्त्री (धीः)
(= understanding, intellect)

धी + रा + क = धीर / त्रि (-रः-रा-रं)
(= wise, sensible, learned)
wise, sensible, learned
सः तद् / पुं / प्र.वि / ए.व

सन्धिविवरणम् :-
सः + एव
= स + (ः ⇝ x) + एव (विसर्ग-लोप-सन्धिः)
= स + एव
he
एव एव / अव्ययम् alone
हि हि / अव्ययम् certainly

Go Top
विषयः विवरणम्
अन्वयः आपदि यस्य प्रज्ञा स्फुरति सः एव धीरः (अस्ति) हि ।
Purport Whose wisdom flashes in adversity, he alone is certainly wise.

Comments