परिचयः - सूक्तिः #10


तस्य तदेव मधुरं यस्य मनो यत्र संलग्नम् ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
तस्य तद् / पुं / ष.वि / ए.व for him
तत् तद् / नपुं / प्र.वि / ए.व that
एव एव / अव्ययम् alone
मधुरम् मधुर / नपुं / प्र.वि / ए.व is sweet
यस्य यद् / पुं / ष.वि / ए.व whosoever's
मनः मनस् / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
मन् [मनुँ अवबोधने ; तनादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to understand, to regard, to think, to believe, to assume)

पदविवरणम् :-
मन् + करणे असुन् = मनस् / नपुं (-नः)
(= mind)
mind
यत्र यत्र / अव्ययम् wherever
संलग्नम् संलग्न / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
लग् [लगेँ सङ्गे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to adhere to, to become united, to come in contact, to approach, to touch)

पदविवरणम् :-
सम् + लग् + क्त = संलग्न / त्रि (-ग्नः-ग्ना-ग्नं)
(= fixed, united, joined)
is fixed

Go Top
विषयः विवरणम्
अन्वयः यस्य मनः यत्र संलग्नम् (अस्ति), तस्य तत् एव मधुरम् (अस्ति) ।
Purport Wherever one's mind is fixed, for him, that alone is sweet.

Comments

  1. धन्यवादः महोदय !

    ReplyDelete
  2. Subashitham of Parichaya is not available.

    ReplyDelete
  3. dhanyavAH bhavataH sukAryArtham

    pancama suktiH atra na milati, krupayA mArgam darshayatu

    ReplyDelete
    Replies
    1. बहुधन्यवादाः । 🙏

      अद्य परिचयपाठस्य पञ्चमी सूक्तिः upload अकरवम् ।
      दृष्ट्वा वदनीयम् । 👍

      Delete

Post a Comment