शिक्षा - सूक्तिः #08


वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
वृत्तेन वृत्त / पुं / तृ.वि / ए.व

धातुविवरणम् :-
वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)

पदविवरणम् :-
वृत् + क्त = वृत्त / त्रि (-त्तः-त्ता-त्तं)
(= good conduct or behaviour)
by good conduct or behaviour
हि हि / अव्ययम् indeed, certainly
भवति भू + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)
exist
आर्यः आर्य / पुं / प्र.वि / ए.व

धातुविवरणम् :-
[ऋ गतिप्रापणयोः ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go, to obtain, to reach)

पदविवरणम् :-
ऋ + ण्यत् = आर्य / त्रि (-यः-या-यं)
(= respectable, venerable)
respectable, venerable, noble
न धनेन न / अव्ययम्
धन / नपुं / तृ.वि / ए.व
not by money
न विद्यया न / अव्ययम्
विद्या / स्त्री / तृ.वि / ए.व
not by knowledge

Go Top
विषयः विवरणम्
अन्वयः आर्यः वृत्तेन हि भवति । (आर्यः) धनेन (च) विद्यया न (भवति) ।
Purport A person becomes respectable certainly by good conduct, not by money or by knowledge.

Comments